अष्टाध्यायी सूत्राणि

अष्टाध्यायी सूत्राणि

पाणिनीय अष्टाध्यायी के सूत्र — क्रम संख्या के साथ

Verses

Verse Number Sanskrit Verse
1.1.1 वृद्धिरादैच् |
1.1.2 अदेङ् गुणः |
1.1.3 इको गुणवृद्धी |
1.1.4 न धातुलोप आर्धधातुके |
1.1.5 क्क्ङिति च |
1.1.6 दीधीवेवीटाम् |
1.1.7 हलोऽनन्तराः संयोगः |
1.1.8 मुखनासिकावचनोऽनुनासिकः |
1.1.9 तुल्यास्यप्रयत्नं सवर्णम् |
1.1.10 नाज्झलौ |
1.1.11 ईदूदेद्द्विवचनं प्रगृह्यम् |
1.1.12 अदसो मात् |
1.1.13 शे |
1.1.14 निपात एकाजनाङ् |
1.1.15 ओत् |
1.1.16 सम्बुद्धौ शाकल्यस्येतावनार्षे |
1.1.17 उञः |
1.1.18 ऊँ |
1.1.19 ईदूतौ च सप्तम्यर्थे |
1.1.20 दाधा घ्वदाप् |
1.1.21 आद्यन्तवदेकस्मिन् |
1.1.22 तरप्तमपौ घः |
1.1.23 बहुगणवतुडति संख्या |
1.1.24 ष्णान्ता षट् |
1.1.25 डति च |
1.1.26 क्तक्तवतू निष्ठा |
1.1.27 सर्वादीनि सर्वनामानि |
1.1.28 विभाषा दिक्समासे बहुव्रीहौ |
1.1.29 न बहुव्रीहौ |
1.1.30 तृतीयासमासे |
1.1.31 द्वन्द्वे च |
1.1.32 विभाषा जसि |
1.1.33 प्रथमचरमतयाल्पार्धकतिपयनेमाश्च |
1.1.34 पूर्वपरावरदक्षिणोत्तरापराधराणि
1.1.35 स्वमज्ञातिधनाख्यायाम् |
1.1.36 अन्तरं बहिर्योगोपसंव्यानयोः |
1.1.37 स्वरादिनिपातमव्ययम् |
1.1.38 तद्धितश्चासर्वविभक्तिः |
1.1.39 कृन्मेजन्तः |
1.1.40 क्त्वातोसुन्कसुनः |
1.1.41 अव्ययीभावश्च |
1.1.42 शि सर्वनामस्थानम् |
1.1.43 सुडनपुंसकस्य |
1.1.44 न वेति विभाषा |
1.1.45 इग्यणः सम्प्रसारणम् |
1.1.46 आद्यन्तौ टकितौ |
1.1.47 मिदचोऽन्त्यात्परः |
1.1.48 एच इग्घ्रस्वादेशे |
1.1.49 षष्ठी स्थानेयोगा |
1.1.50 स्थानेऽन्तरतमः |
1.1.51 उरण् रपरः |
1.1.52 अलोऽन्त्यस्य |
1.1.53 ङिच्च |
1.1.54 आदेः परस्य |
1.1.55 अनेकाल्शित्सर्वस्य |
1.1.56 स्थानिवदादेशोऽनल्विधौ |
1.1.57 अचः परस्मिन् पूर्वविधौ |
1.1.58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु |
1.1.59 द्विर्वचनेऽचि |
1.1.60 अदर्शनं लोपः |
1.1.61 प्रत्ययस्य लुक्श्लुलुपः |
1.1.62 प्रत्ययलोपे प्रत्ययलक्षणम् |
1.1.63 न लुमताऽङ्गस्य |
1.1.64 अचोऽन्त्यादि टि |
1.1.65 अलोऽन्त्यात् पूर्व उपधा |
1.1.66 तस्मिन्निति निर्दिष्टे पूर्वस्य |
1.1.67 तस्मादित्युत्तरस्य |
1.1.68 स्वं रूपं शब्दस्याशब्दसंज्ञा |
1.1.69 अणुदित् सवर्णस्य चाप्रत्ययः |
1.1.70 तपरस्तत्कालस्य |
1.1.71 आदिरन्त्येन सहेता |
1.1.72 येन विधिस्तदन्तस्य |
1.1.73 वृद्धिर्यस्याचामादिस्तद् वृद्धम् |
1.1.74 त्यदादीनि च |
1.1.75 एङ् प्राचां देशे |
1.2.1 गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् |
1.2.2 विज इट् |
1.2.3 विभाषोर्णोः |
1.2.4 सार्वधातुकमपित् |
1.2.5 असंयोगाल्लिट् कित् |
1.2.6 इन्धिभवतिभ्यां च |
1.2.7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा |
1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च |
1.2.9 इको झल् |
1.2.10 हलन्ताच्च |
1.2.11 लिङ्सिचावात्मनेपदेषु |
1.2.12 उश्च |
1.2.13 वा गमः |
1.2.14 हनः सिच् |
1.2.15 यमो गन्धने |
1.2.16 विभाषोपयमने |
1.2.17 स्था घ्वोरिच्च |
1.2.18 न क्त्वा सेट् |
1.2.19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः |
1.2.20 मृषस्तितिक्षायाम् |
1.2.21 उदुपधाद्भावादिकर्मणोरन्यतरस्याम् |
1.2.22 पूङः क्त्वा च |
1.2.23 नोपधात्थफान्ताद्वा |
1.2.24 वञ्चिलुञ्च्यृतश्च |
1.2.25 तृषिमृषिकृशेः काश्यपस्य |
1.2.26 रलो व्युपधाद्धलादेः संश्च |
1.2.27 ऊकालोऽज्झ्रस्वदीर्घप्लुतः |
1.2.28 अचश्च |
1.2.29 उच्चैरुदात्तः |
1.2.30 नीचैरनुदात्तः |
1.2.31 समाहारः स्वरितः |
1.2.32 तस्यादित उदात्तमर्धह्रस्वम् |
1.2.33 एकश्रुति दूरात् सम्बुद्धौ |
1.2.34 यज्ञकर्मण्यजपन्यूङ्खसामसु |
1.2.35 उच्चैस्तरां वा वषट्कारः |
1.2.36 विभाषा छन्दसि |
1.2.37 न सुब्रह्मण्यायां स्वरितस्य तूदात्तः |
1.2.38 देवब्रह्मणोरनुदात्तः |
1.2.39 स्वरितात् संहितायामनुदात्तानाम् |
1.2.40 उदात्तस्वरितपरस्य सन्नतरः |
1.2.41 अपृक्त एकाल् प्रत्ययः |
1.2.42 तत्पुरुषः समानाधिकरणः कर्मधारयः |
1.2.43 प्रथमानिर्दिष्टं समास उपसर्जनम् |
1.2.44 एकविभक्ति चापूर्वनिपाते |
1.2.45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् |
1.2.46 कृत्तद्धितसमासाश्च |
1.2.47 ह्रस्वो नपुंसके प्रातिपदिकस्य |
1.2.48 गोस्त्रियोरुपसर्ज्जनस्य |
1.2.49 लुक् तद्धितलुकि |
1.2.50 इद्गोण्याः |
1.2.51 लुपि युक्तवद्व्यक्तिवचने |
1.2.52 विशेषणानां चाजातेः |
1.2.53 तदशिष्यं संज्ञाप्रमाणत्वात् |
1.2.54 लुब्योगाप्रख्यानात् |
1.2.55 योगप्रमाणे च तदभावेऽदर्शनं स्यात् |
1.2.56 प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् |
1.2.57 कालोपसर्जने च तुल्यम् |
1.2.58 जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् |
1.2.59 अस्मदो द्वायोश्च |
1.2.60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे |
1.2.61 छन्दसि पुनर्वस्वोरेकवचनम् |
1.2.62 विशाखयोश्च |
1.2.63 तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य
1.2.64 सरूपाणामेकशेष एकविभक्तौ |
1.2.65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः |
1.2.66 स्त्री पुंवच्च |
1.2.67 पुमान् स्त्रिया |
1.2.68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम् |
1.2.69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् |
1.2.70 पिता मात्रा |
1.2.71 श्वशुरः श्वश्र्वा |
1.2.72 त्यदादीनि सर्वैर्नित्यम् |
1.2.73 ग्राम्यपशुसंघेषु अतरुणेषु स्त्री |
1.3.1 भूवादयो धातवः |
1.3.2 उपदेशेऽजनुनासिक इत् |
1.3.3 हलन्त्यम् |
1.3.4 न विभक्तौ तुस्माः |
1.3.5 आदिर्ञिटुडवः |
1.3.6 षः प्रत्ययस्य |
1.3.7 चुटू |
1.3.8 लशक्वतद्धिते |
1.3.9 तस्य लोपः |
1.3.10 यथासंख्यमनुदेशः समानाम् |
1.3.11 स्वरितेनाधिकारः |
1.3.12 अनुदात्तङित आत्मनेपदम् |
1.3.13 भावकर्मणोः |
1.3.14 कर्तरि कर्मव्यतिहारे |
1.3.15 न गतिहिंसार्थेभ्यः |
1.3.16 इतरेतरान्योन्योपपदाच्च |
1.3.17 नेर्विशः |
1.3.18 परिव्यवेभ्यः क्रियः |
1.3.19 विपराभ्यां जेः |
1.3.20 आङो दोऽनास्यविहरणे |
1.3.21 क्रीडोऽनुसम्परिभ्यश्च |
1.3.22 समवप्रविभ्यः स्थः |
1.3.23 प्रकाशनस्थेयाख्ययोश्च |
1.3.24 उदोऽनूर्द्ध्वकर्मणि |
1.3.25 उपान्मन्त्रकरणे |
1.3.26 अकर्मकाच्च |
1.3.27 उद्विभ्यां तपः |
1.3.28 आङो यमहनः |
1.3.29 समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः |
1.3.30 निसमुपविभ्यो ह्वः |
1.3.31 स्पर्द्धायामाङः |
1.3.32 गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः |
1.3.33 अधेः प्रसहने |
1.3.34 वेः शब्दकर्म्मणः |
1.3.35 अकर्मकाच्च |
1.3.36 सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः |
1.3.37 कर्तृस्थे चाशरीरे कर्मणि |
1.3.38 वृत्तिसर्गतायनेषु क्रमः |
1.3.39 उपपराभ्याम् |
1.3.40 आङ उद्गमने |
1.3.41 वेः पादविहरणे |
1.3.42 प्रोपाभ्यां समर्थाभ्याम् |
1.3.43 अनुपसर्गाद्वा |
1.3.44 अपह्नवे ज्ञः |
1.3.45 अकर्मकाच्च |
1.3.46 सम्प्रतिभ्यामनाध्याने |
1.3.47 भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः |
1.3.48 व्यक्तवाचां समुच्चारणे |
1.3.49 अनोरकर्मकात् |
1.3.50 विभाषा विप्रलापे |
1.3.51 अवाद्ग्रः |
1.3.52 समः प्रतिज्ञाने |
1.3.53 उदश्चरः सकर्मकात् |
1.3.54 समस्तृतीयायुक्तात् |
1.3.55 दाणश्च सा चेच्चतुर्थ्यर्थे |
1.3.56 उपाद्यमः स्वकरणे |
1.3.57 ज्ञाश्रुस्मृदृशां सनः |
1.3.58 नानोर्ज्ञः |
1.3.59 प्रत्याङ्भ्यां श्रुवः |
1.3.60 शदेः शितः |
1.3.61 म्रियतेर्लुङ्लिङोश्च |
1.3.62 पूर्ववत् सनः |
1.3.63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य |
1.3.64 प्रोपाभ्यां युजेरयज्ञपात्रेषु |
1.3.65 समः क्ष्णुवः |
1.3.66 भुजोऽनवने |
1.3.67 णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने |
1.3.68 भीस्म्योर्हेतुभये |
1.3.69 गृधिवञ्च्योः प्रलम्भने |
1.3.70 लियः सम्माननशालिनीकरणयोश्च |
1.3.71 मिथ्योपपदात् कृञोऽभ्यासे |
1.3.72 स्वरितञितः कर्त्रभिप्राये क्रियाफले |
1.3.73 अपाद्वदः |
1.3.74 णिचश्च |
1.3.75 समुदाङ्भ्यो यमोऽग्रन्थे |
1.3.76 अनुपसर्गाज्ज्ञः |
1.3.77 विभाषोपपदेन प्रतीयमाने |
1.3.78 शेषात् कर्तरि परस्मैपदम् |
1.3.79 अनुपराभ्यां कृञः |
1.3.80 अभिप्रत्यतिभ्यः क्षिपः |
1.3.81 प्राद्वहः |
1.3.82 परेर्मृषः |
1.3.83 व्याङ्परिभ्यो रमः |
1.3.84 उपाच्च |
1.3.85 विभाषाऽकर्मकात् |
1.3.86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः |
1.3.87 निगरणचलनार्थेभ्यः |
1.3.88 अणावकर्मकाच्चित्तवत्कर्तृकात् |
1.3.89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः |
1.3.90 वा क्यषः |
1.3.91 द्युद्भ्यो लुङि |
1.3.92 वृद्भ्यः स्यसनोः |
1.3.93 लुटि च कॢपः |
1.4.1 आ कडारादेका संज्ञा |
1.4.2 विप्रतिषेधे परं कार्यम् |
1.4.3 यू स्त्र्याख्यौ नदी |
1.4.4 नेयङुवङ्स्थानावस्त्री |
1.4.5 वाऽऽमि |
1.4.6 ङिति ह्रस्वश्च |
1.4.7 शेषो घ्यसखि |
1.4.8 पतिः समास एव |
1.4.9 षष्ठीयुक्तश्छन्दसि वा |
1.4.10 ह्रस्वं लघु |
1.4.11 संयोगे गुरु |
1.4.12 दीर्घं च |
1.4.13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् |
1.4.14 सुप्तिङन्तं पदम् |
1.4.15 नः क्ये |
1.4.16 सिति च |
1.4.17 स्वादिष्वसर्वनामस्थाने |
1.4.18 यचि भम् |
1.4.19 तसौ मत्वर्थे |
1.4.20 अयस्मयादीनि च्छन्दसि |
1.4.21 बहुषु बहुवचनम् |
1.4.22 द्व्येकयोर्द्विवचनैकवचने |
1.4.23 कारके |
1.4.24 ध्रुवमपायेऽपादानम् |
1.4.25 भीत्रार्थानां भयहेतुः |
1.4.26 पराजेरसोढः |
1.4.27 वारणार्थानां ईप्सितः |
1.4.28 अन्तर्द्धौ येनादर्शनमिच्छति |
1.4.29 आख्यातोपयोगे |
1.4.30 जनिकर्तुः प्रकृतिः |
1.4.31 भुवः प्रभवः |
1.4.32 कर्मणा यमभिप्रैति स सम्प्रदानम् |
1.4.33 रुच्यर्थानां प्रीयमाणः |
1.4.34 श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः |
1.4.35 धारेरुत्तमर्णः |
1.4.36 स्पृहेरीप्सितः |
1.4.37 क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः |
1.4.38 क्रुधद्रुहोरुपसृष्टयोः कर्म |
1.4.39 राधीक्ष्योर्यस्य विप्रश्नः |
1.4.40 प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता |
1.4.41 अनुप्रतिगृणश्च |
1.4.42 साधकतमं करणम् |
1.4.43 दिवः कर्म च |
1.4.44 परिक्रयणे सम्प्रदानमन्यतरस्याम् |
1.4.45 आधारोऽधिकरणम् |
1.4.46 अधिशीङ्स्थाऽऽसां कर्म |
1.4.47 अभिनिविशश्च |
1.4.48 उपान्वध्याङ्वसः |
1.4.49 कर्तुरीप्सिततमं कर्म |
1.4.50 तथायुक्तं चानिप्सीतम् |
1.4.51 अकथितं च |
1.4.52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ
1.4.53 हृक्रोरन्यतरस्याम् |
1.4.54 स्वतन्त्रः कर्ता |
1.4.55 तत्प्रयोजको हेतुश्च |
1.4.56 प्राग्रीश्वरान्निपाताः |
1.4.57 चादयोऽसत्त्वे |
1.4.58 प्रादयः |
1.4.59 उपसर्गाः क्रियायोगे |
1.4.60 गतिश्च |
1.4.61 ऊर्यादिच्विडाचश्च |
1.4.62 अनुकरणं चानितिपरम् |
1.4.63 आदरानादरयोः सदसती |
1.4.64 भूषणेऽलम् |
1.4.65 अन्तरपरिग्रहे |
1.4.66 कणेमनसी श्रद्धाप्रतीघाते |
1.4.67 पुरोऽव्ययम् |
1.4.68 अस्तं च |
1.4.69 अच्छ गत्यर्थवदेषु |
1.4.70 अदोऽनुपदेशे |
1.4.71 तिरोऽन्तर्द्धौ |
1.4.72 विभाषा कृञि |
1.4.73 उपाजेऽन्वाजे |
1.4.74 साक्षात्प्रभृतीनि च |
1.4.75 अनत्याधान उरसिमनसी |
1.4.76 मध्येपदेनिवचने च |
1.4.77 नित्यं हस्ते पाणावुपयमने |
1.4.78 प्राध्वं बन्धने |
1.4.79 जीविकोपनिषदावौपम्ये |
1.4.80 ते प्राग्धातोः |
1.4.81 छन्दसि परेऽपि |
1.4.82 व्यवहिताश्च |
1.4.83 कर्मप्रवचनीयाः |
1.4.84 अनुर्लक्षणे |
1.4.85 तृतीयाऽर्थे |
1.4.86 हीने |
1.4.87 उपोऽधिके च |
1.4.88 अपपरी वर्जने |
1.4.89 आङ् मर्यादावचने |
1.4.90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः |
1.4.91 अभिरभागे |
1.4.92 प्रतिः प्रतिनिधिप्रतिदानयोः |
1.4.93 अधिपरी अनर्थकौ |
1.4.94 सुः पूजायाम् |
1.4.95 अतिरतिक्रमणे च |
1.4.96 अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु |
1.4.97 अधिरीश्वरे |
1.4.98 विभाषा कृञि |
1.4.99 लः परस्मैपदम् |
1.4.100 तङानावात्मनेपदम् |
1.4.101 तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः |
1.4.102 तान्येकवचनद्विवचनबहुवचनान्येकशः |
1.4.103 सुपः |
1.4.104 विभक्तिश्च |
1.4.105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः |
1.4.106 प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च |
1.4.107 अस्मद्युत्तमः |
1.4.108 शेषे प्रथमः |
1.4.109 परः संनिकर्षः संहिता |
1.4.110 विरामोऽवसानम् |
2.1.1 समर्थः पदविधिः |
2.1.2 सुबामन्त्रिते पराङ्गवत् स्वरे |
2.1.3 प्राक् कडारात् समासः |
2.1.4 सह सुपा |
2.1.5 अव्ययीभावः |
2.1.6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु |
2.1.7 यथाऽसादृश्ये |
2.1.8 यावदवधारणे |
2.1.9 सुप्प्रतिना मात्राऽर्थे |
2.1.10 अक्षशलाकासंख्याः परिणा |
2.1.11 विभाषा |
2.1.12 अपपरिबहिरञ्चवः पञ्चम्या |
2.1.13 आङ् मर्यादाऽभिविध्योः |
2.1.14 लक्षणेनाभिप्रती आभिमुख्ये |
2.1.15 अनुर्यत्समया |
2.1.16 यस्य चायामः |
2.1.17 तिष्ठद्गुप्रभृतीनि च |
2.1.18 पारे मध्ये षष्ठ्या वा |
2.1.19 संख्या वंश्येन |
2.1.20 नदीभिश्च |
2.1.21 अन्यपदार्थे च संज्ञायाम् |
2.1.22 तत्पुरुषः |
2.1.23 द्विगुश्च |
2.1.24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः |
2.1.25 स्वयं क्तेन |
2.1.26 खट्वा क्षेपे |
2.1.27 सामि |
2.1.28 कालाः |
2.1.29 अत्यन्तसंयोगे च |
2.1.30 तृतीया तत्कृतार्थेन गुणवचनेन |
2.1.31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः |
2.1.32 कर्तृकरणे कृता बहुलम् |
2.1.33 कृत्यैरधिकार्थवचने |
2.1.34 अन्नेन व्यञ्जनम् |
2.1.35 भक्ष्येण मिश्रीकरणम् |
2.1.36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः |
2.1.37 पञ्चमी भयेन |
2.1.38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः |
2.1.39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन |
2.1.40 सप्तमी शौण्डैः |
2.1.41 सिद्धशुष्कपक्वबन्धैश्च |
2.1.42 ध्वाङ्क्षेण क्षेपे |
2.1.43 कृत्यैर्ऋणे |
2.1.44 संज्ञायाम् |
2.1.45 क्तेनाहोरात्रावयवाः |
2.1.46 तत्र |
2.1.47 क्षेपे |
2.1.48 पात्रेसमितादयश्च |
2.1.49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन |
2.1.50 दिक्संख्ये संज्ञायाम् |
2.1.51 तद्धितार्थोत्तरपदसमाहारे च |
2.1.52 संख्यापूर्वो द्विगुः |
2.1.53 कुत्सितानि कुत्सनैः |
2.1.54 पापाणके कुत्सितैः |
2.1.55 उपमानानि सामान्यवचनैः |
2.1.56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे |
2.1.57 विशेषणं विशेष्येण बहुलम् |
2.1.58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च |
2.1.59 श्रेण्यादयः कृतादिभिः |
2.1.60 क्तेन नञ्विशिष्टेनानञ् |
2.1.61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः |
2.1.62 वृन्दारकनागकुञ्जरैः पूज्यमानम् |
2.1.63 कतरकतमौ जातिपरिप्रश्ने |
2.1.64 किं क्षेपे |
2.1.65 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः |
2.1.66 प्रशंसावचनैश्च |
2.1.67 युवा खलतिपलितवलिनजरतीभिः |
2.1.68 कृत्यतुल्याख्या अजात्या |
2.1.69 वर्णो वर्णेन |
2.1.70 कुमारः श्रमणाऽऽदिभिः |
2.1.71 चतुष्पादो गर्भिण्या |
2.1.72 मयूरव्यंसकादयश्च |
2.2.1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे |
2.2.2 अर्धं नपुंसकम् |
2.2.3 द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् |
2.2.4 प्राप्तापन्ने च द्वितीयया |
2.2.5 कालाः परिमाणिना |
2.2.6 नञ् |
2.2.7 ईषदकृता |
2.2.8 षष्ठी |
2.2.9 याजकादिभिश्च |
2.2.10 न निर्धारणे |
2.2.11 पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन |
2.2.12 क्तेन च पूजायाम् |
2.2.13 अधिकरणवाचिना च |
2.2.14 कर्म्मणि च |
2.2.15 तृजकाभ्यां कर्तरि |
2.2.16 कर्तरि च |
2.2.17 नित्यं क्रीडाजीविकयोः |
2.2.18 कुगतिप्रादयः |
2.2.19 उपपदमतिङ् |
2.2.20 अमैवाव्ययेन |
2.2.21 तृतीयाप्रभृतीन्यन्यतरस्याम् |
2.2.22 क्त्वा च |
2.2.23 शेषो बहुव्रीहिः |
2.2.24 अनेकमन्यपदार्थे |
2.2.25 संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये |
2.2.26 दिङ्नामान्यन्तराले |
2.2.27 तत्र तेनेदमिति सरूपे |
2.2.28 तेन सहेति तुल्ययोगे |
2.2.29 चार्थे द्वंद्वः |
2.2.30 उपसर्जनं पूर्वम् |
2.2.31 राजदन्तादिषु परम् |
2.2.32 द्वंद्वे घि |
2.2.33 अजाद्यदन्तम् |
2.2.34 अल्पाच्तरम् |
2.2.35 सप्तमीविशेषणे बहुव्रीहौ |
2.2.36 निष्ठा |
2.2.37 वाऽऽहिताग्न्यादिषु |
2.2.38 कडाराः कर्मधारये |
2.3.1 अनभिहिते |
2.3.2 कर्मणि द्वितीया |
2.3.3 तृतीया च होश्छन्दसि |
2.3.4 अन्तराऽन्तरेण युक्ते |
2.3.5 कालाध्वनोरत्यन्तसंयोगे |
2.3.6 अपवर्गे तृतीया |
2.3.7 सप्तमीपञ्चम्यौ कारकमध्ये |
2.3.8 कर्मप्रवचनीययुक्ते द्वितीया |
2.3.9 यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी |
2.3.10 पञ्चमी अपाङ्परिभिः |
2.3.11 प्रतिनिधिप्रतिदाने च यस्मात् |
2.3.12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि |
2.3.13 चतुर्थी सम्प्रदाने |
2.3.14 क्रियार्थोपपदस्य च कर्मणि स्थानिनः |
2.3.15 तुमर्थाच्च भाववचनात् |
2.3.16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च |
2.3.17 मन्यकर्मण्यनादरे विभाषाऽप्राणिषु |
2.3.18 कर्तृकरणयोस्तृतीया |
2.3.19 सहयुक्तेऽप्रधाने |
2.3.20 येनाङ्गविकारः |
2.3.21 इत्थंभूतलक्षणे |
2.3.22 संज्ञोऽन्यतरस्यां कर्मणि |
2.3.23 हेतौ |
2.3.24 अकर्तर्यृणे पञ्चमी |
2.3.25 विभाषा गुणेऽस्त्रियाम् |
2.3.26 षष्ठी हेतुप्रयोगे |
2.3.27 सर्वनाम्नस्तृतीया च |
2.3.28 अपादाने पञ्चमी |
2.3.29 अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते |
2.3.30 षष्ठ्यतसर्थप्रत्ययेन |
2.3.31 एनपा द्वितीया |
2.3.32 पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् |
2.3.33 करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य |
2.3.34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् |
2.3.35 दूरान्तिकार्थेभ्यो द्वितीया च |
2.3.36 सप्तम्यधिकरणे च |
2.3.37 यस्य च भावेन भावलक्षणम् |
2.3.38 षष्ठी चानादरे |
2.3.39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च |
2.3.40 आयुक्तकुशलाभ्यां चासेवायाम् |
2.3.41 यतश्च निर्धारणम् |
2.3.42 पञ्चमी विभक्ते |
2.3.43 साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः |
2.3.44 प्रसितोत्सुकाभ्यां तृतीया च |
2.3.45 नक्षत्रे च लुपि |
2.3.46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा |
2.3.47 सम्बोधने च |
2.3.48 साऽऽमन्त्रितम् |
2.3.49 एकवचनं संबुद्धिः |
2.3.50 षष्ठी शेषे |
2.3.51 ज्ञोऽविदर्थस्य करणे |
2.3.52 अधीगर्थदयेशां कर्मणि |
2.3.53 कृञः प्रतियत्ने |
2.3.54 रुजार्थानां भाववचनानामज्वरेः |
2.3.55 आशिषि नाथः |
2.3.56 जासिनिप्रहणनाटक्राथपिषां हिंसायाम् |
2.3.57 व्यवहृपणोः समर्थयोः |
2.3.58 दिवस्तदर्थस्य |
2.3.59 विभाषोपसर्गे |
2.3.60 द्वितीया ब्राह्मणे |
2.3.61 प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने |
2.3.62 चतुर्थ्यर्थे बहुलं छन्दसि |
2.3.63 यजेश्च करणे |
2.3.64 कृत्वोऽर्थप्रयोगे कालेऽधिकरणे |
2.3.65 कर्तृकर्मणोः कृति |
2.3.66 उभयप्राप्तौ कर्मणि |
2.3.67 क्तस्य च वर्तमाने |
2.3.68 अधिकरणवाचिनश्च |
2.3.69 न लोकाव्ययनिष्ठाखलर्थतृनाम् |
2.3.70 अकेनोर्भविष्यदाधमर्ण्ययोः |
2.3.71 कृत्यानां कर्तरि वा |
2.3.72 तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् |
2.3.73 चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः |
2.4.1 द्विगुरेकवचनम् |
2.4.2 द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम् |
2.4.3 अनुवादे चरणानाम् |
2.4.4 अध्वर्युक्रतुरनपुंसकम्. |
2.4.5 अध्ययनतोऽविप्रकृष्टाख्यानाम् |
2.4.6 जातिरप्राणिनाम् |
2.4.7 विशिष्टलिङ्गो नदी देशोऽग्रामाः |
2.4.8 क्षुद्रजन्तवः |
2.4.9 येषां च विरोधः शाश्वतिकः |
2.4.10 शूद्राणामनिरवसितानाम् |
2.4.11 गवाश्वप्रभृतीनि च |
2.4.12 विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् |
2.4.13 विप्रतिषिद्धं चानधिकरणवाचि |
2.4.14 न दधिपयआदीनि |
2.4.15 अधिकरणैतावत्त्वे च |
2.4.16 विभाषा समीपे |
2.4.17 स नपुंसकम् |
2.4.18 अव्ययीभावश्च |
2.4.19 तत्पुरुषोऽनञ्कर्मधारयः |
2.4.20 संज्ञायां कन्थोशीनरेषु |
2.4.21 उपज्ञोपक्रमं तदाद्याचिख्यासायाम् |
2.4.22 छाया बाहुल्ये |
2.4.23 सभा राजाऽमनुष्यपूर्वा |
2.4.24 अशाला च |
2.4.25 विभाषा सेनासुराछायाशालानिशानाम् |
2.4.26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः |
2.4.27 पूर्ववदश्ववडवौ |
2.4.28 हेमन्तशिशिरावहोरात्रे च च्छन्दसि |
2.4.29 रात्राह्नाहाः पुंसि |
2.4.30 अपथं नपुंसकम् |
2.4.31 अर्धर्चाः पुंसि च |
2.4.32 इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ |
2.4.33 एतदस्त्रतसोस्त्रतसौ चानुदात्तौ |
2.4.34 द्वितीयाटौस्स्वेनः |
2.4.35 आर्द्धधातुके |
2.4.36 अदो जग्धिर्ल्यप्ति किति |
2.4.37 लुङ्सनोर्घसॢ |
2.4.38 घञपोश्च |
2.4.39 बहुलं छन्दसि |
2.4.40 लिट्यन्यतरस्याम् |
2.4.41 वेञो वयिः |
2.4.42 हनो वध लिङि |
2.4.43 लुङि च |
2.4.44 आत्मनेपदेष्वन्यतरस्याम् |
2.4.45 इणो गा लुङि |
2.4.46 णौ गमिरबोधने |
2.4.47 सनि च |
2.4.48 इङश्च |
2.4.49 गाङ् लिटि |
2.4.50 विभाषा लुङ्लृङोः |
2.4.51 णौ च सँश्चङोः |
2.4.52 अस्तेर्भूः |
2.4.53 ब्रुवो वचिः |
2.4.54 चक्षिङः ख्याञ् |
2.4.55 वा लिटि |
2.4.56 अजेर्व्यघञपोः |
2.4.57 वा यौ |
2.4.58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः |
2.4.59 पैलादिभ्यश्च |
2.4.60 इञः प्राचाम् |
2.4.61 न तौल्वलिभ्यः |
2.4.62 तद्राजस्य बहुषु तेनैवास्त्रियाम् |
2.4.63 यस्कादिभ्यो गोत्रे |
2.4.64 यञञोश्च |
2.4.65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च |
2.4.66 बह्वचः इञः प्राच्यभरतेषु |
2.4.67 न गोपवनादिभ्यः |
2.4.68 तिककितवादिभ्यो द्वंद्वे |
2.4.69 उपकादिभ्योऽन्यतरस्यामद्वंद्वे |
2.4.70 आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् |
2.4.71 सुपो धातुप्रातिपदिकयोः |
2.4.72 अदिप्रभृतिभ्यः शपः |
2.4.73 बहुलं छन्दसि |
2.4.74 यङोऽचि च |
2.4.75 जुहोत्यादिभ्यः श्लुः |
2.4.76 बहुलं छन्दसि |
2.4.77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु |
2.4.78 विभाषा घ्राधेट्शाच्छासः |
2.4.79 तनादिभ्यस्तथासोः |
2.4.80 मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः |
2.4.81 आमः |
2.4.82 अव्ययादाप्सुपः |
2.4.83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः |
2.4.84 तृतीयासप्तम्योर्बहुलम् |
2.4.85 लुटः प्रथमस्य डारौरसः |
3.1.1 प्रत्ययः |
3.1.2 परः च |
3.1.3 आद्युदात्तश्च |
3.1.4 अनुदात्तौ सुप्पितौ |
3.1.5 गुप्तिज्किद्भ्यः सन् |
3.1.6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य |
3.1.7 धातोः कर्मणः समानकर्तृकादिच्छायां वा |
3.1.8 सुप आत्मनः क्यच् |
3.1.9 काम्यच्च |
3.1.10 उपमानादाचारे |
3.1.11 कर्तुः क्यङ् सलोपश्च |
3.1.12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः |
3.1.13 लोहितादिडाज्भ्यः क्यष्|
3.1.14 कष्टाय क्रमणे |
3.1.15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः |
3.1.16 बाष्पोष्माभ्यां उद्वमने |
3.1.17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे |
3.1.18 सुखादिभ्यः कर्तृवेदनायाम् |
3.1.19 नमोवरिवश्चित्रङः क्यच् |
3.1.20 पुच्छभाण्डचीवराण्णिङ् |
3.1.21 मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो
3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् |
3.1.23 नित्यं कौटिल्ये गतौ |
3.1.24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् |
3.1.25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् |
3.1.26 हेतुमति च |
3.1.27 कण्ड्वादिभ्यो यक् |
3.1.28 गुपूधूपविच्छिपणिपनिभ्य आयः |
3.1.29 ऋतेरीयङ् |
3.1.30 कमेर्णिङ् |
3.1.31 आयादय आर्धधातुके वा |
3.1.32 सनाद्यन्ता धातवः |
3.1.33 स्यतासी लृलुटोः |
3.1.34 सिब्बहुलं लेटि |
3.1.35 कास्प्रत्ययादाममन्त्रे लिटि |
3.1.36 इजादेश्च गुरुमतोऽनृच्छः |
3.1.37 दयायासश्च |
3.1.38 उषविदजागृभ्योऽन्यतरस्याम् |
3.1.39 भीह्रीभृहुवां श्लुवच्च |
3.1.40 कृञ् चानुप्रयुज्यते लिटि |
3.1.41 विदाङ्कुर्वन्त्वित्यन्यतरस्याम् |
3.1.42 अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्नितिच्छन्दसि
3.1.43 च्लि लुङि |
3.1.44 च्लेः सिच् |
3.1.45 शल इगुपधादनिटः क्सः |
3.1.46 श्लिष आलिङ्गने |
3.1.47 न दृशः |
3.1.48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् |
3.1.49 विभाषा धेट्श्व्योः |
3.1.50 गुपेश्छन्दसि |
3.1.51 नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः |
3.1.52 अस्यतिवक्तिख्यातिभ्यः अङ् |
3.1.53 लिपिसिचिह्वश्च |
3.1.54 आत्मनेपदेष्वन्यतरस्याम् |
3.1.55 पुषादिद्युताद्यॢदितः परस्मैपदेषु |
3.1.56 सर्त्तिशास्त्यर्तिभ्यश्च |
3.1.57 इरितो वा |
3.1.58 जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च |
3.1.59 कृमृदृरुहिभ्यश्छन्दसि |
3.1.60 चिण् ते पदः |
3.1.61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् |
3.1.62 अचः कर्मकर्तरि |
3.1.63 दुहश्च |
3.1.64 न रुधः |
3.1.65 तपोऽनुतापे च |
3.1.66 चिण् भावकर्मणोः |
3.1.67 सार्वधातुके यक् |
3.1.68 कर्तरि शप् |
3.1.69 दिवादिभ्यः श्यन् |
3.1.70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः |
3.1.71 यसोऽनुपसर्गात् |
3.1.72 संयसश्च |
3.1.73 स्वादिभ्यः श्नुः |
3.1.74 श्रुवः शृ च |
3.1.75 अक्षोऽन्यतरस्याम् |
3.1.76 तनूकरणे तक्षः |
3.1.77 तुदादिभ्यः शः |
3.1.78 रुधादिभ्यः श्नम् |
3.1.79 तनादिकृञ्भ्य उः |
3.1.80 धिन्विकृण्व्योर च |
3.1.81 क्र्यादिभ्यः श्ना |
3.1.82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च |
3.1.83 हलः श्नः शानज्झौ |
3.1.84 छन्दसि शायजपि |
3.1.85 व्यत्ययो बहुलम् |
3.1.86 लिङ्याशिष्यङ् |
3.1.87 कर्मवत् कर्मणा तुल्यक्रियः |
3.1.88 तपस्तपःकर्मकस्यैव |
3.1.89 न दुहस्नुनमां यक्चिणौ |
3.1.90 कुषिरजोः प्राचां श्यन् परस्मैपदं च |
3.1.91 धातोः |
3.1.92 तत्रोपपदं सप्तमीस्थम् |
3.1.93 कृदतिङ् |
3.1.94 वाऽसरूपोऽस्त्रियाम् |
3.1.95 कृत्याः प्राङ् ण्वुलः |
3.1.96 तव्यत्तव्यानीयरः |
3.1.97 अचो यत् |
3.1.98 पोरदुपधात् |
3.1.99 शकिसहोश्च |
3.1.100 गदमदचरयमश्चानुपसर्गे |
3.1.101 अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु |
3.1.102 वह्यं करणम् |
3.1.103 अर्यः स्वामिवैश्ययोः |
3.1.104 उपसर्या काल्या प्रजने |
3.1.105 अजर्यं संगतम् |
3.1.106 वदः सुपि क्यप् च |
3.1.107 भुवो भावे |
3.1.108 हनस्त च |
3.1.109 एतिस्तुशस्वृदृजुषः क्यप् |
3.1.110 ऋदुपधाच्चाकॢपिचृतेः |
3.1.111 ई च खनः |
3.1.112 भृञोऽसंज्ञायाम् |
3.1.113 मृजेर्विभाषा |
3.1.114 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः
3.1.115 भिद्योद्ध्यौ नदे |
3.1.116 पुष्यसिद्ध्यौ नक्षत्रे |
3.1.117 विपूयविनीयजित्या मुञ्जकल्कहलिषु |
3.1.118 प्रत्यपिभ्यां ग्रहेश्छन्दसि |
3.1.119 पदास्वैरिबाह्यापक्ष्येषु च |
3.1.120 विभाषा कृवृषोः |
3.1.121 युग्यं च पत्त्रे |
3.1.122 अमावस्यदन्यतरस्याम् |
3.1.123 छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि
3.1.124 ऋहलोर्ण्यत् |
3.1.125 ओरावश्यके |
3.1.126 आसुयुवपिरपिलपित्रपिचमश्च |
3.1.127 आनाय्योऽनित्ये |
3.1.128 प्रणाय्योऽसंमतौ |
3.1.129 पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु |
3.1.130 क्रतौ कुण्डपाय्यसंचाय्यौ |
3.1.131 अग्नौ परिचाय्योपचाय्यसमूह्याः |
3.1.132 चित्याग्निचित्ये च |
3.1.133 ण्वुल्तृचौ |
3.1.134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः |
3.1.135 इगुपधज्ञाप्रीकिरः कः |
3.1.136 आतश्चोपसर्गे |
3.1.137 पाघ्राध्माधेट्दृशः शः |
3.1.138 अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च |
3.1.139 ददातिदधात्योर्विभाषा |
3.1.140 ज्वलितिकसन्तेभ्यो णः |
3.1.141 श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च |
3.1.142 दुन्योरनुपसर्गे |
3.1.143 विभाषा ग्रहेः |
3.1.144 गेहे कः |
3.1.145 शिल्पिनि ष्वुन् |
3.1.146 गस्थकन् |
3.1.147 ण्युट् च |
3.1.148 हश्च व्रीहिकालयोः |
3.1.149 प्रुसृल्वः समभिहारे वुन् |
3.1.150 आशिषि च |
3.2.1 कर्मण्यण् |
3.2.2 ह्वावामश्च |
3.2.3 आतोऽनुपसर्गे कः |
3.2.4 सुपि स्थः |
3.2.5 तुन्दशोकयोः परिमृजापनुदोः |
3.2.6 प्रे दाज्ञः |
3.2.7 समि ख्यः |
3.2.8 गापोष्टक् |
3.2.9 हरतेरनुद्यमनेऽच् |
3.2.10 वयसि च |
3.2.11 आङि ताच्छील्ये |
3.2.12 अर्हः |
3.2.13 स्तम्बकर्णयोः रमिजपोः |
3.2.14 शमि धातोः संज्ञायाम् |
3.2.15 अधिकरणे शेतेः |
3.2.16 चरेष्टः |
3.2.17 भिक्षासेनाऽऽदायेषु च |
3.2.18 पुरोऽग्रतोऽग्रेषु सर्तेः |
3.2.19 पूर्वे कर्तरि |
3.2.20 कृञो हेतुताच्छील्यानुलोम्येषु |
3.2.21 दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु |
3.2.22 कर्मणि भृतौ |
3.2.23 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु |
3.2.24 स्तम्बशकृतोरिन् |
3.2.25 हरतेर्दृतिनाथयोः पशौ |
3.2.26 फलेग्रहिरात्मम्भरिश्च |
3.2.27 छन्दसि वनसनरक्षिमथाम् |
3.2.28 एजेः खश् |
3.2.29 नासिकास्तनयोर्ध्माधेटोः |
3.2.30 नाडीमुष्ट्योश्च |
3.2.31 उदि कूले रुजिवहोः |
3.2.32 वहाभ्रे लिहः |
3.2.33 परिमाणे पचः |
3.2.34 मितनखे च |
3.2.35 विध्वरुषोः तुदः |
3.2.36 असूर्यललाटयोर्दृशितपोः |
3.2.37 उग्रम्पश्येरम्मदपाणिन्धमाश्च |
3.2.38 प्रियवशे वदः खच् |
3.2.39 द्विषत्परयोस्तापेः |
3.2.40 वाचि यमो व्रते |
3.2.41 पूःसर्वयोर्दारिसहोः |
3.2.42 सर्वकूलाभ्रकरीषेषु कषः |
3.2.43 मेघर्तिभयेषु कृञः |
3.2.44 क्षेमप्रियमद्रेऽण् च |
3.2.45 आशिते भुवः करणभावयोः |
3.2.46 संज्ञायां भृतॄवृजिधारिसहितपिदमः |
3.2.47 गमश्च |
3.2.48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः |
3.2.49 आशिषि हनः |
3.2.50 अपे क्लेशतमसोः |
3.2.51 कुमारशीर्षयोर्णिनिः |
3.2.52 लक्षणे जायापत्योष्टक् |
3.2.53 अमनुष्यकर्तृके च |
3.2.54 शक्तौ हस्तिकपाटयोः |
3.2.55 पाणिघताडघौ शिल्पिनि |
3.2.56 आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् |
3.2.57 कर्तरि भुवः खिष्णुच्खुकञौ |
3.2.58 स्पृशोऽनुदके क्विन् |
3.2.59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ।
3.2.60 त्यदादिषु दृशोऽनालोचने कञ् च |
3.2.61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विँप् |
3.2.62 भजो ण्विः |
3.2.63 छन्दसि सहः |
3.2.64 वहश्च |
3.2.65 कव्यपुरीषपुरीष्येषु ञ्युट् |
3.2.66 हव्येऽनन्तः पादम् |
3.2.67 जनसनखनक्रमगमो विट् |
3.2.68 अदोऽनन्ने |
3.2.69 क्रव्ये च |
3.2.70 दुहः कब् घश्च |
3.2.71 मन्त्रे श्वेतवहौक्थशस्पुरोडाशो ण्विन् |
3.2.72 अवे यजः |
3.2.73 विजुपे छन्दसि |
3.2.74 आतो मनिन्क्वनिप्वनिपश्च |
3.2.75 अन्येभ्योऽपि दृश्यन्ते |
3.2.76 क्विँप् च |
3.2.77 स्थः क च |
3.2.78 सुप्यजातौ णिनिस्ताच्छिल्ये |
3.2.79 कर्तर्युपमाने |
3.2.80 व्रते |
3.2.81 बहुलमाभीक्ष्ण्ये |
3.2.82 मनः |
3.2.83 आत्ममाने खश्च |
3.2.84 भूते |
3.2.85 करणे यजः |
3.2.86 कर्मणि हनः |
3.2.87 ब्रह्मभ्रूणवृत्रेषु क्विँप् |
3.2.88 बहुलं छन्दसि |
3.2.89 सुकर्मपापमन्त्रपुण्येषु कृञः |
3.2.90 सोमे सुञः |
3.2.91 अग्नौ चेः |
3.2.92 कर्मण्यग्न्याख्यायाम् |
3.2.93 कर्मणीनिर्विक्रियः |
3.2.94 दृशेः क्वनिप् |
3.2.95 राजनि युधिकृञः |
3.2.96 सहे च |
3.2.97 सप्तम्यां जनेर्डः |
3.2.98 पञ्चम्यामजातौ |
3.2.99 उपसर्गे च संज्ञायाम् |
3.2.100 अनौ कर्मणि |
3.2.101 अन्येष्वपि दृश्यते |
3.2.102 निष्ठा |
3.2.103 सुयजोर्ङ्वनिप् |
3.2.104 जीर्यतेरतृन् |
3.2.105 छन्दसि लिट् |
3.2.106 लिटः कानज्वा |
3.2.107 क्वसुश्च |
3.2.108 भाषायां सदवसश्रुवः |
3.2.109 उपेयिवाननाश्वाननूचानश्च |
3.2.110 लुङ् |
3.2.111 अनद्यतने लङ् |
3.2.112 अभिज्ञावचने लृट् |
3.2.113 न यदि |
3.2.114 विभाषा साकाङ्क्षे |
3.2.115 परोक्षे लिट् |
3.2.116 हशश्वतोर्लङ् च |
3.2.117 प्रश्ने चासन्नकाले |
3.2.118 लट् स्मे |
3.2.119 अपरोक्षे च |
3.2.120 ननौ पृष्टप्रतिवचने |
3.2.121 नन्वोर्विभाषा |
3.2.122 पुरि लुङ् चास्मे |
3.2.123 वर्तमाने लट् |
3.2.124 लटः शतृशानचावप्रथमासमानाधिकरणे |
3.2.125 सम्बोधने च |
3.2.126 लक्षणहेत्वोः क्रियायाः |
3.2.127 तौ सत् |
3.2.128 पूङ्यजोः शानन् |
3.2.129 ताच्छील्यवयोवचनशक्तिषु चानश् |
3.2.130 इङ्धार्योः शत्रकृच्छ्रिणि |
3.2.131 द्विषोऽमित्रे |
3.2.132 सुञो यज्ञसंयोगे |
3.2.133 अर्हः पूजायाम् |
3.2.134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु |
3.2.135 तृन् |
3.2.136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् |
3.2.137 णेश्छन्दसि |
3.2.138 भुवश्च |
3.2.139 ग्लाजिस्थश्च क्स्नुः |
3.2.140 त्रसिगृधिधृषिक्षिपेः क्नुः |
3.2.141 शमित्यष्टाभ्यो घिनुँण् |
3.2.142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च |
3.2.143 वौ कषलसकत्थस्रम्भः |
3.2.144 अपे च लषः |
3.2.145 प्रे लपसृद्रुमथवदवसः |
3.2.146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् |
3.2.147 देविक्रुशोश्चोपसर्गे |
3.2.148 चलनशब्दार्थादकर्मकाद्युच् |
3.2.149 अनुदात्तेतश्च हलादेः |
3.2.150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः |
3.2.151 क्रुधमण्डार्थेभ्यश्च |
3.2.152 न यः |
3.2.153 सूददीपदीक्षश्च |
3.2.154 लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् |
3.2.155 जल्पभिक्षकुट्टलुण्टवृङः षाकन् |
3.2.156 प्रजोरिनिः |
3.2.157 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च |
3.2.158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् |
3.2.159 दाधेट्सिशदसदो रुः |
3.2.160 सृघस्यदः क्मरच् |
3.2.161 भञ्जभासमिदो घुरच् |
3.2.162 विदिभिदिच्छिदेः कुरच् |
3.2.163 इण्नश्जिसर्त्तिभ्यः क्वरप् |
3.2.164 गत्वरश्च |
3.2.165 जागुरूकः |
3.2.166 यजजपदशां यङः |
3.2.167 नमिकम्पिस्म्यजसकमहिंसदीपो रः |
3.2.168 सनाशंसभिक्ष उः |
3.2.169 विन्दुरिच्छुः |
3.2.170 क्याच्छन्दसि |
3.2.171 आदृगमहनजनः किकिनौ लिट् च |
3.2.172 स्वपितृषोर्नजिङ् |
3.2.173 शॄवन्द्योरारुः |
3.2.174 भियः क्रुक्लुकनौ |
3.2.175 स्थेशभासपिसकसो वरच् |
3.2.176 यश्च यङः |
3.2.177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विँप् |
3.2.178 अन्येभ्योऽपि दृश्यते |
3.2.179 भुवः संज्ञाऽन्तरयोः |
3.2.180 विप्रसम्भ्यो ड्वसंज्ञायाम् |
3.2.181 धः कर्मणि ष्ट्रन् |
3.2.182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे |
3.2.183 हलसूकरयोः पुवः |
3.2.184 अर्तिलूधूसूखनसहचर इत्रः |
3.2.185 पुवः संज्ञायाम् |
3.2.186 कर्तरि चर्षिदेवतयोः |
3.2.187 ञीतः क्तः |
3.2.188 मतिबुद्धिपूजार्थेभ्यश्च |
3.3.1 उणादयो बहुलम् |
3.3.2 भूतेऽपि दृश्यन्ते |
3.3.3 भविष्यति गम्यादयः |
3.3.4 यावत्पुरानिपातयोर्लट् |
3.3.5 विभाषा कदाकर्ह्योः |
3.3.6 किंवृत्ते लिप्सायाम् |
3.3.7 लिप्स्यमानसिद्धौ च |
3.3.8 लोडर्थलक्षणे च |
3.3.9 लिङ् चोर्ध्वमौहूर्तिके |
3.3.10 तुमुँन्ण्वुलौ क्रियायां क्रियार्थायाम् |
3.3.11 भाववचनाश्च |
3.3.12 अण् कर्मणि च |
3.3.13 लृट् शेषे च |
3.3.14 लृटः सद् वा |
3.3.15 अनद्यतने लुट् |
3.3.16 पदरुजविशस्पृशो घञ् |
3.3.17 सृ स्थिरे |
3.3.18 भावे |
3.3.19 अकर्तरि च कारके संज्ञायाम् |
3.3.20 परिमाणाख्यायां सर्वेभ्यः |
3.3.21 इङश्च |
3.3.22 उपसर्गे रुवः |
3.3.23 समि युद्रुदुवः |
3.3.24 श्रिणीभुवोऽनुपसर्गे |
3.3.25 वौ क्षुश्रुवः |
3.3.26 अवोदोर्नियः |
3.3.27 प्रे द्रुस्तुस्रुवः |
3.3.28 निरभ्योः पूल्वोः |
3.3.29 उन्न्योर्ग्रः |
3.3.30 कॄ धान्ये |
3.3.31 यज्ञे समि स्तुवः |
3.3.32 प्रे स्त्रोऽयज्ञे |
3.3.33 प्रथने वावशब्दे |
3.3.34 छन्दोनाम्नि च |
3.3.35 उदि ग्रहः |
3.3.36 समि मुष्टौ |
3.3.37 परिन्योर्नीणोर्द्यूताभ्रेषयोः |
3.3.38 परावनुपात्यय इणः |
3.3.39 व्युपयोः शेतेः पर्याये |
3.3.40 हस्तादाने चेरस्तेये |
3.3.41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः |
3.3.42 संघे चानौत्तराधर्ये |
3.3.43 कर्मव्यतिहारे णच् स्त्रियाम् |
3.3.44 अभिविधौ भाव इनुण् |
3.3.45 आक्रोशेऽवन्योर्ग्रहः |
3.3.46 प्रे लिप्सायाम् |
3.3.47 परौ यज्ञे |
3.3.48 नौ वृ धान्ये |
3.3.49 उदि श्रयतियौतिपूद्रुवः |
3.3.50 विभाषाऽऽङि रुप्लुवोः |
3.3.51 अवे ग्रहो वर्षप्रतिबन्धे |
3.3.52 प्रे वणिजाम् |
3.3.53 रश्मौ च |
3.3.54 वृणोतेराच्छादने |
3.3.55 परौ भुवोऽवज्ञाने |
3.3.56 एरच् |
3.3.57 ॠदोरप् |
3.3.58 ग्रहवृदृनिश्चिगमश्च |
3.3.59 उपसर्गेऽदः |
3.3.60 नौ ण च |
3.3.61 व्यधजपोरनुपसर्गे |
3.3.62 स्वनहसोर्वा |
3.3.63 यमः समुपनिविषु |
3.3.64 नौ गदनदपठस्वनः |
3.3.65 क्वणो वीणायां च |
3.3.66 नित्यं पणः परिमाणे |
3.3.67 मदोऽनुपसर्गे |
3.3.68 प्रमदसम्मदौ हर्षे |
3.3.69 समुदोरजः पशुषु |
3.3.70 अक्षेषु ग्लहः |
3.3.71 प्रजने सर्तेः |
3.3.72 ह्वः सम्प्रसारणं च न्यभ्युपविषु |
3.3.73 आङि युद्धे |
3.3.74 निपानमाहावः |
3.3.75 भावेऽनुपसर्गस्य |
3.3.76 हनश्च वधः |
3.3.77 मूर्तौ घनः |
3.3.78 अन्तर्घनो देशे |
3.3.79 अगारैकदेशे प्रघणः प्रघाणश्च |
3.3.80 उद्घनोऽत्याधानम् |
3.3.81 अपघनोऽङ्गम् |
3.3.82 करणेऽयोविद्रुषु |
3.3.83 स्तम्बे क च |
3.3.84 परौ घः |
3.3.85 उपघ्न आश्रये |
3.3.86 संघोद्घौ गणप्रशंसयोः |
3.3.87 निघो निमितम् |
3.3.88 ड्वितः क्त्रिः |
3.3.89 ट्वितोऽथुच् |
3.3.90 यजयाचयतविच्छप्रच्छरक्षो नङ् |
3.3.91 स्वपो नन् |
3.3.92 उपसर्गे घोः किः |
3.3.93 कर्मण्यधिकरणे च |
3.3.94 स्त्रियां क्तिन् |
3.3.95 स्थागापापचां भावे |
3.3.96 मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः |
3.3.97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च |
3.3.98 व्रजयजोर्भावे क्यप् |
3.3.99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः |
3.3.100 कृञः श च |
3.3.101 इच्छा |
3.3.102 अ प्रत्ययात् |
3.3.103 गुरोश्च हलः |
3.3.104 षिद्भिदादिभ्योऽङ् |
3.3.105 चिन्तिपूजिकथिकुम्बिचर्चश्च |
3.3.106 आतश्चोपसर्गे |
3.3.107 ण्यासश्रन्थो युच् |
3.3.108 रोगाख्यायां ण्वुल् बहुलम् |
3.3.109 संज्ञायाम् |
3.3.110 विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च |
3.3.111 पर्यायार्हर्णोत्पत्तिषु ण्वुच् |
3.3.112 आक्रोशे नञ्यनिः |
3.3.113 कृत्यल्युटो बहुलम् |
3.3.114 नपुंसके भावे क्तः |
3.3.115 ल्युट् च |
3.3.116 कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् |
3.3.117 करणाधिकरणयोश्च |
3.3.118 पुंसि संज्ञायां घः प्रायेण |
3.3.119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च |
3.3.120 अवे तॄस्त्रोर्घञ् |
3.3.121 हलश्च |
3.3.122 अध्यायन्यायोद्यावसंहाराश्च |
3.3.123 उदङ्कोऽनुदके |
3.3.124 जालमानायः |
3.3.125 खनो घ च |
3.3.126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् |
3.3.127 कर्तृकर्मणोश्च भूकृञोः |
3.3.128 आतो युच् |
3.3.129 छन्दसि गत्यर्थेभ्यः |
3.3.130 अन्येभ्योऽपि दृश्यते |
3.3.131 वर्तमानसामीप्ये वर्तमानवद्वा |
3.3.132 आशंसायां भूतवच्च |
3.3.133 क्षिप्रवचने लृट् |
3.3.134 आशंसावचने लिङ् |
3.3.135 नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः |
3.3.136 भविष्यति मर्यादावचनेऽवरस्मिन् |
3.3.137 कालविभागे चानहोरात्राणाम् |
3.3.138 परस्मिन् विभाषा |
3.3.139 लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ |
3.3.140 भूते च |
3.3.141 वोताप्योः |
3.3.142 गर्हायां लडपिजात्वोः |
3.3.143 विभाषा कथमि लिङ् च |
3.3.144 किंवृत्ते लिङ्लृटौ |
3.3.145 अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि |
3.3.146 किंकिलास्त्यर्थेषु लृट् |
3.3.147 जातुयदोर्लिङ् |
3.3.148 यच्चयत्रयोः |
3.3.149 गर्हायां च |
3.3.150 चित्रीकरणे च |
3.3.151 शेषे लृडयदौ |
3.3.152 उताप्योः समर्थयोर्लिङ् |
3.3.153 कामप्रवेदनेऽकच्चिति |
3.3.154 सम्भवानेऽलमिति चेत् सिद्धाप्रयोगे |
3.3.155 विभाषा धातौ सम्भावनवचनेऽयदि |
3.3.156 हेतुहेतुमतोर्लिङ् |
3.3.157 इच्छार्थेषु लिङ्लोटौ |
3.3.158 समानकर्तृकेषु तुमुँन् |
3.3.159 लिङ् च |
3.3.160 इच्छार्थेभ्यो विभाषा वर्त्तमाने |
3.3.161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् |
3.3.162 लोट् च |
3.3.163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च |
3.3.164 लिङ् चोर्ध्वमौहूर्तिके |
3.3.165 स्मे लोट् |
3.3.166 अधीष्टे च |
3.3.167 कालसमयवेलासु तुमुँन् |
3.3.168 लिङ् यदि |
3.3.169 अर्हे कृत्यतृचश्च |
3.3.170 आवश्यकाधमर्ण्ययोर्णिनिः |
3.3.171 कृत्याश्च |
3.3.172 शकि लिङ् च |
3.3.173 आशिषि लिङ्लोटौ |
3.3.174 क्तिच्क्तौ च संज्ञायाम् |
3.3.175 माङि लुङ् |
3.3.176 स्मोत्तरे लङ् च |
3.4.1 धातुसम्बन्धे प्रत्ययाः |
3.4.2 क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः |
3.4.3 समुच्चयेऽन्यतरस्याम् |
3.4.4 यथाविध्यनुप्रयोगः पूर्वस्मिन् |
3.4.5 समुच्चये सामान्यवचनस्य |
3.4.6 छन्दसि लुङ्लङ्लिटः |
3.4.7 लिङर्थे लेट् |
3.4.8 उपसंवादाशङ्कयोश्च |
3.4.9 तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः |
3.4.10 प्रयै रोहिष्यै अव्यथिष्यै |
3.4.11 दृशे विख्ये च |
3.4.12 शकि णमुँल््कमुलौ |
3.4.13 ईश्वरे तोसुन्कसुनौ |
3.4.14 कृत्यार्थे तवैकेन्केन्यत्वनः |
3.4.15 अवचक्षे च |
3.4.16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् |
3.4.17 सृपितृदोः कसुन् |
3.4.18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा |
3.4.19 उदीचां माङो व्यतीहारे |
3.4.20 परावरयोगे च |
3.4.21 समानकर्तृकयोः पूर्वकाले |
3.4.22 आभीक्ष्ण्ये णमुँल्् च |
3.4.23 न यद्यनाकाङ्क्षे |
3.4.24 विभाषाऽग्रेप्रथमपूर्वेषु |
3.4.25 कर्मण्याक्रोशे कृञः खमुञ् |
3.4.26 स्वादुमि णमुँल्् |
3.4.27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् |
3.4.28 यथातथयोरसूयाप्रतिवचने |
3.4.29 कर्मणि दृशिविदोः साकल्ये |
3.4.30 यावति विन्दजीवोः |
3.4.31 चर्मोदरयोः पूरेः |
3.4.32 वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् |
3.4.33 चेले क्नोपेः |
3.4.34 निमूलसमूलयोः कषः |
3.4.35 शुष्कचूर्णरूक्षेषु पिषः |
3.4.36 समूलाकृतजीवेषु हन्कृञ्ग्रहः |
3.4.37 करणे हनः |
3.4.38 स्नेहने पिषः |
3.4.39 हस्ते वर्त्तिग्रहोः |
3.4.40 स्वे पुषः |
3.4.41 अधिकरणे बन्धः |
3.4.42 संज्ञायाम् |
3.4.43 कर्त्रोर्जीवपुरुषयोर्नशिवहोः |
3.4.44 ऊर्ध्वे शुषिपूरोः |
3.4.45 उपमाने कर्मणि च |
3.4.46 कषादिषु यथाविध्यनुप्रयोगः |
3.4.47 उपदंशस्तृतीयायाम् |
3.4.48 हिंसार्थानां च समानकर्मकाणाम् |
3.4.49 सप्तम्यां चोपपीडरुधकर्षः |
3.4.50 समासत्तौ |
3.4.51 प्रमाणे च |
3.4.52 अपादाने परीप्सायाम् |
3.4.53 द्वितीयायां च |
3.4.54 स्वाङ्गेऽध्रुवे |
3.4.55 परिक्लिश्यमाने च |
3.4.56 विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः |
3.4.57 अस्यतितृषोः क्रियाऽन्तरे कालेषु |
3.4.58 नाम्न्यादिशिग्रहोः |
3.4.59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुँल्ौ |
3.4.60 तिर्यच्यपवर्गे |
3.4.61 स्वाङ्गे तस्प्रत्यये कृभ्वोः |
3.4.62 नाधाऽर्थप्रत्यये च्व्यर्थे |
3.4.63 तूष्णीमि भुवः |
3.4.64 अन्वच्यानुलोम्ये |
3.4.65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुँन् |
3.4.66 पर्याप्तिवचनेष्वलमर्थेषु |
3.4.67 कर्तरि कृत् |
3.4.68 भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा |
3.4.69 लः कर्मणि च भावे चाकर्मकेभ्यः. |
3.4.70 तयोरेव कृत्यक्तखलर्थाः |
3.4.71 आदिकर्मणि क्तः कर्तरि च |
3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च |
3.4.73 दाशगोघ्नौ सम्प्रदाने |
3.4.74 भीमादयोऽपादाने |
3.4.75 ताभ्यामन्यत्रोणादयः |
3.4.76 क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः |
3.4.77 लस्य |
3.4.78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् |
3.4.79 टित आत्मनेपदानां टेरे |
3.4.80 थासस्से |
3.4.81 लिटस्तझयोरेशिरेच् |
3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः |
3.4.83 विदो लटो वा |
3.4.84 ब्रुवः पञ्चानामादित आहो ब्रुवः |
3.4.85 लोटो लङ्वत् |
3.4.86 एरुः |
3.4.87 सेर्ह्यपिच्च |
3.4.88 वा छन्दसि |
3.4.89 मेर्निः |
3.4.90 आमेतः |
3.4.91 सवाभ्यां वामौ |
3.4.92 आडुत्तमस्य पिच्च |
3.4.93 एत ऐ |
3.4.94 लेटोऽडाटौ |
3.4.95 आत ऐ |
3.4.96 वैतोऽन्यत्र |
3.4.97 इतश्च लोपः परस्मैपदेषु |
3.4.98 स उत्तमस्य |
3.4.99 नित्यं ङितः |
3.4.100 इतश्च |
3.4.101 तस्थस्थमिपां तांतंतामः |
3.4.102 लिङस्सीयुट् |
3.4.103 यासुट् परस्मैपदेषूदात्तो ङिच्च |
3.4.104 किदाशिषि |
3.4.105 झस्य रन् |
3.4.106 इटोऽत् |
3.4.107 सुट् तिथोः |
3.4.108 झेर्जुस् |
3.4.109 सिजभ्यस्तविदिभ्यः च |
3.4.110 आतः |
3.4.111 लङः शाकटायनस्यैव |
3.4.112 द्विषश्च |
3.4.113 तिङ्शित्सार्वधातुकम् |
3.4.114 आर्धधातुकं शेषः |
3.4.115 लिट् च |
3.4.116 लिङाशिषि |
3.4.117 छन्दस्युभयथा |
4.1.1 ङ्याप्प्रातिपदिकात् |
4.1.2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् |
4.1.3 स्त्रियाम् |
4.1.4 अजाद्यतष्टाप् |
4.1.5 ऋन्नेभ्यो ङीप् |
4.1.6 उगितश्च |
4.1.7 वनो र च |
4.1.8 पादोऽन्यतरस्याम् |
4.1.9 टाबृचि |
4.1.10 न षट्स्वस्रादिभ्यः |
4.1.11 मनः |
4.1.12 अनो बहुव्रीहेः |
4.1.13 डाबुभाभ्यामन्यतरस्याम् |
4.1.14 अनुपसर्जनात् |
4.1.15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः |
4.1.16 यञश्च |
4.1.17 प्राचां ष्फ तद्धितः |
4.1.18 सर्वत्र लोहितादिकतान्तेभ्यः |
4.1.19 कौरव्यमाण्डूकाभ्यां च |
4.1.20 वयसि प्रथमे |
4.1.21 द्विगोः |
4.1.22 अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि |
4.1.23 काण्डान्तात् क्षेत्रे |
4.1.24 पुरुषात् प्रमाणेऽन्यतरस्याम् |
4.1.25 बहुव्रीहेरूधसो ङीष्|
4.1.26 संख्याऽव्ययादेर्ङीप् |
4.1.27 दामहायनान्ताच्च |
4.1.28 अन उपधालोपिनोन्यतरस्याम् |
4.1.29 नित्यं संज्ञाछन्दसोः |
4.1.30 केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च |
4.1.31 रात्रेश्चाजसौ |
4.1.32 अन्तर्वत्पतिवतोर्नुक् |
4.1.33 पत्युर्नो यज्ञसंयोगे |
4.1.34 विभाषा सपूर्वस्य |
4.1.35 नित्यं सपत्न्य्आदिषु |
4.1.36 पूतक्रतोरै च |
4.1.37 वृषाकप्यग्निकुसितकुसीदानामुदात्तः |
4.1.38 मनोरौ वा |
4.1.39 वर्णादनुदात्तात्तोपधात्तो नः |
4.1.40 अन्यतो ङीष्|
4.1.41 षिद्गौरादिभ्यश्च |
4.1.42 जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु |
4.1.43 शोणात् प्राचाम् |
4.1.44 वोतो गुणवचनात् |
4.1.45 बह्वादिभ्यश्च |
4.1.46 नित्यं छन्दसि |
4.1.47 भुवश्च |
4.1.48 पुंयोगादाख्यायाम् |
4.1.49 इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् |
4.1.50 क्रीतात् करणपूर्वात् |
4.1.51 क्तादल्पाख्यायाम् |
4.1.52 बहुव्रीहेश्चान्तोदात्तात् |
4.1.53 अस्वाङ्गपूर्वपदाद्वा |
4.1.54 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् |
4.1.55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च |
4.1.56 न क्रोडादिबह्वचः |
4.1.57 सहनञ्विद्यमानपूर्वाच्च |
4.1.58 नखमुखात् संज्ञायाम् |
4.1.59 दीर्घजिह्वी च च्छन्दसि |
4.1.60 दिक्पूर्वपदान्ङीप् |
4.1.61 वाहः |
4.1.62 सख्यशिश्वीति भाषायाम् |
4.1.63 जातेरस्त्रीविषयादयोपधात् |
4.1.64 पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च |
4.1.65 इतो मनुष्यजातेः |
4.1.66 ऊङुतः |
4.1.67 बाह्वन्तात् संज्ञायाम् |
4.1.68 पङ्गोश्च |
4.1.69 ऊरूत्तरपदादौपम्ये |
4.1.70 संहितशफलक्षणवामादेश्च |
4.1.71 कद्रुकमण्डल्वोश्छन्दसि |
4.1.72 संज्ञायाम् |
4.1.73 शार्ङ्गरवाद्यञो ङीन् |
4.1.74 यङश्चाप् |
4.1.75 आवट्याच्च |
4.1.76 तद्धिताः |
4.1.77 यूनस्तिः |
4.1.78 अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे |
4.1.79 गोत्रावयवात् |
4.1.80 क्रौड्यादिभ्यश्च |
4.1.81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् |
4.1.82 समर्थानां प्रथमाद्वा |
4.1.83 प्राग्दीव्यतोऽण् |
4.1.84 अश्वपत्यादिभ्यश्च |
4.1.85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः |
4.1.86 उत्सादिभ्योऽञ् |
4.1.87 स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् |
4.1.88 द्विगोर्लुगनपत्ये |
4.1.89 गोत्रेऽलुगचि |
4.1.90 यूनि लुक् |
4.1.91 फक्फिञोरन्यतरस्याम् |
4.1.92 तस्यापत्यम् |
4.1.93 एको गोत्रे |
4.1.94 गोत्राद्यून्यस्त्रियाम् |
4.1.95 अत इञ् |
4.1.96 बाह्वादिभ्यश्च |
4.1.97 सुधातुरकङ् च |
4.1.98 गोत्रे कुञ्जादिभ्यश्च्फञ् |
4.1.99 नडादिभ्यः फक् |
4.1.100 हरितादिभ्योऽञः |
4.1.101 यञिञोश्च |
4.1.102 शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु |
4.1.103 द्रोणपर्वतजीवन्तादन्यतरस्याम् |
4.1.104 अनृष्यानन्तर्ये बिदादिभ्योऽञ् |
4.1.105 गर्गादिभ्यो यञ् |
4.1.106 मधुबभ्र्वोर्ब्राह्मणकौशिकयोः |
4.1.107 कपिबोधादाङ्गिरसे |
4.1.108 वतण्डाच्च |
4.1.109 लुक् स्त्रियाम् |
4.1.110 अश्वादिभ्यः फञ् |
4.1.111 भर्गात् त्रैगर्ते |
4.1.112 शिवादिभ्योऽण् |
4.1.113 अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः |
4.1.114 ऋष्यन्धकवृष्णिकुरुभ्यश्च |
4.1.115 मातुरुत् संख्यासम्भद्रपूर्वायाः |
4.1.116 कन्यायाः कनीन च |
4.1.117 विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु |
4.1.118 पीलाया वा |
4.1.119 ढक् च मण्डूकात् |
4.1.120 स्त्रीभ्यो ढक् |
4.1.121 द्व्यचः |
4.1.122 इतश्चानिञः |
4.1.123 शुभ्रादिभ्यश्च |
4.1.124 विकर्णकुषीतकात् काश्यपे |
4.1.125 भ्रुवो वुक् च |
4.1.126 कल्याण्यादीनामिनङ् |
4.1.127 कुलटाया वा |
4.1.128 चटकाया ऐरक् |
4.1.129 गोधाया ढ्रक् |
4.1.130 आरगुदीचाम् |
4.1.131 क्षुद्राभ्यो वा |
4.1.132 पितृष्वसुश्छण् |
4.1.133 ढकि लोपः |
4.1.134 मातृष्वसुश्च |
4.1.135 चतुष्पाद्भ्यो ढञ् |
4.1.136 गृष्ट्यादिभ्यश्च |
4.1.137 राजश्वशुराद्यत् |
4.1.138 क्षत्राद्घः |
4.1.139 कुलात् खः |
4.1.140 अपूर्वपदादन्यतरस्यां यड्ढकञौ |
4.1.141 महाकुलादञ्खञौ |
4.1.142 दुष्कुलाड्ढक् |
4.1.143 स्वसुश्छः |
4.1.144 भ्रातुर्व्यच्च |
4.1.145 व्यन् सपत्ने |
4.1.146 रेवत्यादिभ्यष्ठक् |
4.1.147 गोत्रस्त्रियाः कुत्सने ण च |
4.1.148 वृद्धाट्ठक् सौवीरेषु बहुलम् |
4.1.149 फेश्छ च |
4.1.150 फाण्टाहृतिमिमताभ्यां णफिञौ |
4.1.151 कुर्वादिभ्यो ण्यः |
4.1.152 सेनान्तलक्षणकारिभ्यश्च |
4.1.153 उदीचामिञ् |
4.1.154 तिकादिभ्यः फिञ् |
4.1.155 कौसल्यकार्मार्याभ्यां च |
4.1.156 अणो द्व्यचः |
4.1.157 उदीचां वृद्धादगोत्रात् |
4.1.158 वाकिनादीनां कुक् च |
4.1.159 पुत्रान्तादन्यतरस्याम् |
4.1.160 प्राचामवृद्धात् फिन् बहुलम् |
4.1.161 मनोर्जातावञ्यतौ षुक् च |
4.1.162 अपत्यं पौत्रप्रभृति गोत्रम् |
4.1.163 जीवति तु वंश्ये युवा |
4.1.164 भ्रातरि च ज्यायसि |
4.1.165 वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति |
4.1.166 वृद्धस्य च पूजायाम् |
4.1.167 यूनश्च कुत्सायाम् |
4.1.168 जनपदशब्दात् क्षत्रियादञ् |
4.1.169 साल्वेयगान्धारिभ्यां च |
4.1.170 द्व्यञ्मगधकलिङ्गसूरमसादण् |
4.1.171 वृद्धेत्कोसलाजादाञ्ञ्यङ् |
4.1.172 कुरुणादिभ्यो ण्यः |
4.1.173 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् |
4.1.174 ते तद्राजाः |
4.1.175 कम्बोजाल्लुक् |
4.1.176 स्त्रियामवन्तिकुन्तिकुरुभ्यश्च |
4.1.177 अतश्च |
4.1.178 न प्राच्यभर्गादियौधेयादिभ्यः |
4.2.1 तेन रक्तं रागात् |
4.2.2 लाक्षारोचना(शकलकर्दमा)ट्ठक् |
4.2.3 नक्षत्रेण युक्तः कालः |
4.2.4 लुबविशेषे |
4.2.5 संज्ञायां श्रवणाश्वत्थाभ्याम् |
4.2.6 द्वंद्वाच्छः |
4.2.7 दृष्टं साम |
4.2.8 कलेर्ढक् |
4.2.9 वामदेवाड्ड्यड्ड्यौ |
4.2.10 परिवृतो रथः |
4.2.11 पाण्डुकम्बलादिनिः |
4.2.12 द्वैपवैयाघ्रादञ् |
4.2.13 कौमारापूर्ववचने |
4.2.14 तत्रोद्धृतममत्रेभ्यः |
4.2.15 स्थण्डिलाच्छयितरि व्रते |
4.2.16 संस्कृतं भक्षाः |
4.2.17 शूलोखाद्यत् |
4.2.18 दध्नष्ठक् |
4.2.19 उदश्वितोऽन्यतरस्याम् |
4.2.20 क्षीराड्ढञ् |
4.2.21 साऽस्मिन् पौर्णमासीति (संज्ञायाम्) |
4.2.22 आग्रहायण्यश्वत्थाट्ठक् |
4.2.23 विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः |
4.2.24 साऽस्य देवता |
4.2.25 कस्येत् |
4.2.26 शुक्राद्घन् |
4.2.27 अपोनप्त्रपान्नप्तृभ्यां घः |
4.2.28 छ च |
4.2.29 महेन्द्राद्घाणौ च |
4.2.30 सोमाट्ट्यण् |
4.2.31 वाय्वृतुपित्रुषसो यत् |
4.2.32 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च |
4.2.33 अग्नेर्ढक् |
4.2.34 कालेभ्यो भववत् |
4.2.35 महाराजप्रोष्ठपदाट्ठञ् |
4.2.36 पितृव्यमातुलमातामहपितामहाः |
4.2.37 तस्य समूहः |
4.2.38 भिक्षाऽऽदिभ्योऽण् |
4.2.39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् |
4.2.40 केदाराद्यञ् च |
4.2.41 ठञ् कवचिनश्च |
4.2.42 ब्राह्मणमाणववाडवाद्यन् |
4.2.43 ग्रामजनबन्धुसहायेभ्यः तल् |
4.2.44 अनुदात्तादेरञ् |
4.2.45 खण्डिकादिभ्यश्च |
4.2.46 चरणेभ्यो धर्मवत् |
4.2.47 अचित्तहस्तिधेनोष्ठक् |
4.2.48 केशाश्वाभ्यां यञ्छावन्यतरस्याम् |
4.2.49 पाशादिभ्यो यः |
4.2.50 खलगोरथात् |
4.2.51 इनित्रकट्यचश्च |
4.2.52 विषयो देशे |
4.2.53 राजन्यादिभ्यो वुञ् |
4.2.54 भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ |
4.2.55 सोऽस्यादिरिति च्छन्दसः प्रगाथेषु |
4.2.56 संग्रामे प्रयोजनयोद्धृभ्यः |
4.2.57 तदस्यां प्रहरणमिति क्रीडायाम् णः |
4.2.58 घञः साऽस्यां क्रियेति ञः |
4.2.59 तदधीते तद्वेद |
4.2.60 क्रतूक्थादिसूत्रान्ताट्ठक् |
4.2.61 क्रमादिभ्यो वुन् |
4.2.62 अनुब्राह्मणादिनिः |
4.2.63 वसन्तादिभ्यष्ठक् |
4.2.64 प्रोक्ताल्लुक् |
4.2.65 सूत्राच्च कोपधात् |
4.2.66 छन्दोब्राह्मणानि च तद्विषयाणि |
4.2.67 तदस्मिन्नस्तीति देशे तन्नाम्नि |
4.2.68 तेन निर्वृत्तम् |
4.2.69 तस्य निवासः |
4.2.70 अदूरभवश्च |
4.2.71 ओरञ् |
4.2.72 मतोश्च बह्वजङ्गात् |
4.2.73 बह्वचः कूपेषु |
4.2.74 उदक् च विपाशः |
4.2.75 संकलादिभ्यश्च |
4.2.76 स्त्रीषु सौवीरसाल्वप्राक्षु |
4.2.77 सुवास्त्वादिभ्योऽण् |
4.2.78 रोणी |
4.2.79 कोपधाच्च |
4.2.80 वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः |
4.2.81 जनपदे लुप् |
4.2.82 वरणादिभ्यश्च |
4.2.83 शर्कराया वा |
4.2.84 ठक्छौ च |
4.2.85 नद्यां मतुप् |
4.2.86 मध्वादिभ्यश्च |
4.2.87 कुमुदनडवेतसेभ्यो ड्मतुप् |
4.2.88 नडशादाड्ड्वलच् |
4.2.89 शिखाया वलच् |
4.2.90 उत्करादिभ्यश्छः |
4.2.91 नडादीनां कुक् च |
4.2.92 शेषे |
4.2.93 राष्ट्रावारपाराद्घखौ |
4.2.94 ग्रामाद्यखञौ |
4.2.95 कत्त्र्यादिभ्यो ढकञ् |
4.2.96 कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु |
4.2.97 नद्यादिभ्यो ढक् |
4.2.98 दक्षिणापश्चात्पुरसस्त्यक् |
4.2.99 कापिश्याः ष्फक् |
4.2.100 रंकोरमनुष्येऽण् च |
4.2.101 द्युप्रागपागुदक्प्रतीचो यत् |
4.2.102 कन्थायाष्ठक् |
4.2.103 वर्णौ वुक् |
4.2.104 अव्ययात्त्यप् |
4.2.105 ऐषमोह्यःश्वसोऽन्यतरस्याम् |
4.2.106 तीररूप्योत्तरपदादञ्ञौ |
4.2.107 दिक्पूर्वपदादसंज्ञायां ञः |
4.2.108 मद्रेभ्योऽञ् |
4.2.109 उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् |
4.2.110 प्रस्थोत्तरपदपलद्यादिकोपधादण् |
4.2.111 कण्वादिभ्यो गोत्रे |
4.2.112 इञश्च |
4.2.113 न द्व्यचः प्राच्यभरतेषु |
4.2.114 वृद्धाच्छः |
4.2.115 भवतष्ठक्छसौ |
4.2.116 काश्यादिभ्यष्ठञ्ञिठौ |
4.2.117 वाहीकग्रामेभ्यश्च |
4.2.118 विभाषोशीनरेषु |
4.2.119 ओर्देशे ठञ् |
4.2.120 वृद्धात् प्राचाम् |
4.2.121 धन्वयोपधाद्वुञ् |
4.2.122 प्रस्थपुरवहान्ताच्च |
4.2.123 रोपधेतोः प्राचाम् |
4.2.124 जनपदतदवध्योश्च |
4.2.125 अवृद्धादपि बहुवचनविषयात् |
4.2.126 कच्छाग्निवक्त्रगर्त्तोत्तरपदात् |
4.2.127 धूमादिभ्यश्च |
4.2.128 नगरात् कुत्सनप्रावीण्ययोः |
4.2.129 अरण्यान्मनुष्ये |
4.2.130 विभाषा कुरुयुगन्धराभ्याम् |
4.2.131 मद्रवृज्योः कन् |
4.2.132 कोपधादण् |
4.2.133 कच्छादिभ्यश्च |
4.2.134 मनुष्यतत्स्थयोर्वुञ् |
4.2.135 अपदातौ साल्वात् |
4.2.136 गोयवाग्वोश्च |
4.2.137 गर्तोत्तरपदाच्छः |
4.2.138 गहादिभ्यश्च |
4.2.139 प्राचां कटादेः |
4.2.140 राज्ञः क च |
4.2.141 वृद्धादकेकान्तखोपधात् |
4.2.142 कन्थापलदनगरग्रामह्रदोत्तरपदात् |
4.2.143 पर्वताच्च |
4.2.144 विभाषाऽमनुष्ये |
4.2.145 कृकणपर्णाद्भारद्वाजे |
4.3.1 युष्मदस्मदोरन्यतरस्यां खञ् च |
4.3.2 तस्मिन् नणि च युष्माकास्माकौ |
4.3.3 तवकममकावेकवचने |
4.3.4 अर्धाद्यत् |
4.3.5 परावराधमोत्तमपूर्वाच्च |
4.3.6 दिक्पूर्वपदाट्ठञ् च |
4.3.7 ग्रामजनपदैकदेशादञ्ठञौ |
4.3.8 मध्यान्मः |
4.3.9 अ साम्प्रतिके |
4.3.10 द्वीपादनुसमुद्रं यञ् |
4.3.11 कालाट्ठञ् |
4.3.12 श्राद्धे शरदः |
4.3.13 विभाषा रोगातपयोः |
4.3.14 निशाप्रदोषाभ्यां च |
4.3.15 श्वसस्तुट् च |
4.3.16 संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् |
4.3.17 प्रावृष एण्यः |
4.3.18 वर्षाभ्यष्ठक् |
4.3.19 छन्दसि ठञ् |
4.3.20 वसन्ताच्च |
4.3.21 हेमन्ताच्च |
4.3.22 सर्वत्राण् च तलोपश्च |
4.3.23 सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च |
4.3.24 विभाषा पूर्वाह्णापराह्णाभ्याम् |
4.3.25 तत्र जातः |
4.3.26 प्रावृषष्ठप् |
4.3.27 संज्ञायां शरदो वुञ् |
4.3.28 पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् |
4.3.29 पथः पन्थ च |
4.3.30 अमावास्याया वा |
4.3.31 अ च |
4.3.32 सिन्ध्वपकराभ्यां कन् |
4.3.33 अणञौ च |
4.3.34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् |
4.3.35 स्थानान्तगोशालखरशालाच्च |
4.3.36 वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा |
4.3.37 नक्षत्रेभ्यो बहुलम् |
4.3.38 कृतलब्धक्रीतकुशलाः |
4.3.39 प्रायभवः |
4.3.40 उपजानूपकर्णोपनीवेष्ठक् |
4.3.41 संभूते |
4.3.42 कोशाड्ढञ् |
4.3.43 कालात् साधुपुष्प्यत्पच्यमानेषु |
4.3.44 उप्ते च |
4.3.45 आश्वयुज्या वुञ् |
4.3.46 ग्रीष्मवसन्तादन्यतरस्याम् |
4.3.47 देयमृणे |
4.3.48 कलाप्यश्वत्थयवबुसाद्वुन् |
4.3.49 ग्रीष्मावरसमाद्वुञ् |
4.3.50 संवत्सराग्रहायणीभ्यां ठञ् च |
4.3.51 व्याहरति मृगः |
4.3.52 तदस्य सोढम् |
4.3.53 तत्र भवः |
4.3.54 दिगादिभ्यो यत् |
4.3.55 शरीरावयवाच्च |
4.3.56 दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् |
4.3.57 ग्रीवाभ्योऽण् च |
4.3.58 गम्भीराञ्ञ्यः |
4.3.59 अव्ययीभावाच्च |
4.3.60 अन्तःपूर्वपदाट्ठञ् |
4.3.61 ग्रामात् पर्यनुपूर्वात् |
4.3.62 जिह्वामूलाङ्गुलेश्छः |
4.3.63 वर्गान्ताच्च |
4.3.64 अशब्दे यत्खावन्यतरस्याम् |
4.3.65 कर्णललाटात् कनलंकारे |
4.3.66 तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः |
4.3.67 बह्वचोऽन्तोदात्ताट्ठञ् |
4.3.68 क्रतुयज्ञेभ्यश्च |
4.3.69 अध्यायेष्वेवर्षेः |
4.3.70 पौरोडाशपुरोडाशात् ष्ठन् |
4.3.71 छन्दसो यदणौ |
4.3.72 द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् |
4.3.73 अणृगयनादिभ्यः |
4.3.74 तत आगतः |
4.3.75 ठगायस्थानेभ्यः |
4.3.76 शुण्डिकादिभ्योऽण् |
4.3.77 विद्यायोनिसंबन्धेभ्यो वुञ् |
4.3.78 ऋतष्ठञ् |
4.3.79 पितुर्यच्च |
4.3.80 गोत्रादङ्कवत् |
4.3.81 हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः |
4.3.82 मयट् च |
4.3.83 प्रभवति |
4.3.84 विदूराञ्ञ्यः |
4.3.85 तद्गच्छति पथिदूतयोः |
4.3.86 अभिनिष्क्रामति द्वारम् |
4.3.87 अधिकृत्य कृते ग्रन्थे |
4.3.88 शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः |
4.3.89 सोऽस्य निवासः |
4.3.90 अभिजनश्च |
4.3.91 आयुधजीविभ्यश्छः पर्वते |
4.3.92 शण्डिकादिभ्यो ञ्यः |
4.3.93 सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ |
4.3.94 तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः |
4.3.95 भक्तिः |
4.3.96 अचित्ताददेशकालाट्ठक् |
4.3.97 महाराजाट्ठञ् |
4.3.98 वासुदेवार्जुनाभ्यां वुन् |
4.3.99 गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् |
4.3.100 जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने |
4.3.101 तेन प्रोक्तम् |
4.3.102 तित्तिरिवरतन्तुखण्डिकोखाच्छण् |
4.3.103 काश्यपकौशिकाभ्यामृषिभ्यां णिनिः |
4.3.104 कलापिवैशम्पायनान्तेवासिभ्यश्च |
4.3.105 पुराणप्रोक्तेषु ब्राह्मणकल्पेषु |
4.3.106 शौनकादिभ्यश्छन्दसि |
4.3.107 कठचरकाल्लुक् |
4.3.108 कलापिनोऽण् |
4.3.109 छगलिनो ढिनुक् |
4.3.110 पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः |
4.3.111 कर्मन्दकृशाश्वादिनिः |
4.3.112 तेनैकदिक् |
4.3.113 तसिश्च |
4.3.114 उरसो यच्च |
4.3.115 उपज्ञाते |
4.3.116 कृते ग्रन्थे |
4.3.117 संज्ञायाम् |
4.3.118 कुलालादिभ्यो वुञ् |
4.3.119 क्षुद्राभ्रमरवटरपादपादञ् |
4.3.120 तस्येदम् |
4.3.121 रथाद्यत् |
4.3.122 पत्त्रपूर्वादञ् |
4.3.123 पत्त्राध्वर्युपरिषदश्च |
4.3.124 हलसीराट्ठक् |
4.3.125 द्वंद्वाद्वुन् वैरमैथुनिकयोः |
4.3.126 गोत्रचरणाद्वुञ् |
4.3.127 संघाङ्कलक्षणेष्वञ्यञिञामण् |
4.3.128 शाकलाद्वा |
4.3.129 छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः |
4.3.130 न दण्डमाणवान्तेवासिषु |
4.3.131 रैवतिकादिभ्यश्छः |
4.3.132 कौपिञ्जलहास्तिपदादण् |
4.3.133 आथर्वणिकस्येकलोपश्च |
4.3.134 तस्य विकारः |
4.3.135 अवयवे च प्राण्योषधिवृक्षेभ्यः |
4.3.136 बिल्वादिभ्योऽण् |
4.3.137 कोपधाच्च |
4.3.138 त्रपुजतुनोः षुक् |
4.3.139 ओरञ् |
4.3.140 अनुदात्तादेश्च |
4.3.141 पलाशादिभ्यो वा |
4.3.142 शम्याः ष्लञ् ।
4.3.143 मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः |
4.3.144 नित्यं वृद्धशरादिभ्यः |
4.3.145 गोश्च पुरीषे |
4.3.146 पिष्टाच्च |
4.3.147 संज्ञायां कन् |
4.3.148 व्रीहेः पुरोडाशे |
4.3.149 असंज्ञायां तिलयवाभ्याम् |
4.3.150 द्व्यचश्छन्दसि |
4.3.151 नोत्वद्वर्ध्रबिल्वात् |
4.3.152 तालादिभ्योऽण् |
4.3.153 जातरूपेभ्यः परिमाणे |
4.3.154 प्राणिरजतादिभ्योऽञ् |
4.3.155 ञितश्च तत्प्रत्ययात् |
4.3.156 क्रीतवत् परिमाणात् |
4.3.157 उष्ट्राद्वुञ् |
4.3.158 उमोर्णयोर्वा |
4.3.159 एण्या ढञ् |
4.3.160 गोपयसोर्यत् |
4.3.161 द्रोश्च |
4.3.162 माने वयः |
4.3.163 फले लुक् |
4.3.164 प्लक्षादिभ्योऽण् |
4.3.165 जम्ब्वा वा |
4.3.166 लुप् च |
4.3.167 हरीतक्यादिभ्यश्च |
4.3.168 कंसीयपरशव्ययोर्यञञौ लुक् च |
4.4.1 प्राग्वहतेष्ठक् |
4.4.2 तेन दीव्यति खनति जयति जितम् |
4.4.3 संस्कृतम् |
4.4.4 कुलत्थकोपधादण् |
4.4.5 तरति |
4.4.6 गोपुच्छाट्ठञ् |
4.4.7 नौद्व्यचष्ठन् |
4.4.8 चरति |
4.4.9 आकर्षात् ष्ठल् |
4.4.10 पर्पादिभ्यः ष्ठन् |
4.4.11 श्वगणाट्ठञ्च |
4.4.12 वेतनादिभ्यो जीवति |
4.4.13 वस्नक्रयविक्रयाट्ठन् |
4.4.14 आयुधाच्छ च |
4.4.15 हरत्युत्सङ्गादिभ्यः |
4.4.16 भस्त्राऽऽदिभ्यः ष्ठन् |
4.4.17 विभाषा विवधवीवधात् |
4.4.18 अण् कुटिलिकायाः |
4.4.19 निर्वृत्तेऽक्षद्यूतादिभ्यः |
4.4.20 क्त्रेर्मम् नित्यं |
4.4.21 अपमित्ययाचिताभ्यां कक्कनौ |
4.4.22 संसृष्टे |
4.4.23 चूर्णादिनिः |
4.4.24 लवणाल्लुक् |
4.4.25 मुद्गादण् |
4.4.26 व्यञ्जनैरुपसिक्ते |
4.4.27 ओजस्सहोऽम्भसा वर्तते |
4.4.28 तत् प्रत्यनुपूर्वमीपलोमकूलम् |
4.4.29 परिमुखं च |
4.4.30 प्रयच्छति गर्ह्यम् |
4.4.31 कुसीददशैकादशात् ष्ठन्ष्ठचौ |
4.4.32 उञ्छति |
4.4.33 रक्षति |
4.4.34 शब्ददर्दुरं करोति |
4.4.35 पक्षिमत्स्यमृगान् हन्ति |
4.4.36 परिपन्थं च तिष्ठति |
4.4.37 माथोत्तरपदपदव्यनुपदं धावति |
4.4.38 आक्रन्दाट्ठञ्च |
4.4.39 पदोत्तरपदं गृह्णाति |
4.4.40 प्रतिकण्ठार्थललामं च |
4.4.41 धर्मं चरति |
4.4.42 प्रतिपथमेति ठंश्च |
4.4.43 समवायान् समवैति |
4.4.44 परिषदो ण्यः |
4.4.45 सेनाया वा |
4.4.46 संज्ञायां ललाटकुक्कुट्यौ पश्यति |
4.4.47 तस्य धर्म्यम् |
4.4.48 अण् महिष्यादिभ्यः |
4.4.49 ऋतोऽञ् |
4.4.50 अवक्रयः |
4.4.51 तदस्य पण्यम् |
4.4.52 लवणाट्ठञ् |
4.4.53 किशरादिभ्यः ष्ठन् |
4.4.54 शलालुनोऽन्यतरस्याम् |
4.4.55 शिल्पम् |
4.4.56 मड्डुकझर्झरादणन्यतरस्याम् |
4.4.57 प्रहरणम् |
4.4.58 परश्वधाट्ठञ्च |
4.4.59 शक्तियष्ट्योरीकक् |
4.4.60 अस्तिनास्तिदिष्टं मतिः |
4.4.61 शीलम् |
4.4.62 छत्रादिभ्यो णः |
4.4.63 कर्माध्ययने वृत्तम् |
4.4.64 बह्वच्पूर्वपदाट्ठच् |
4.4.65 हितं भक्षाः |
4.4.66 तदस्मै दीयते नियुक्तम् |
4.4.67 श्राणामांसौदनाट्टिठन् |
4.4.68 भक्तादणन्यतरस्याम् |
4.4.69 तत्र नियुक्तः |
4.4.70 अगारान्ताट्ठन् |
4.4.71 अध्यायिन्यदेशकालात् |
4.4.72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति |
4.4.73 निकटे वसति |
4.4.74 आवसथात् ष्ठल् |
4.4.75 प्राग्घिताद्यत् |
4.4.76 तद्वहति रथयुगप्रासङ्गम् |
4.4.77 धुरो यड्ढकौ |
4.4.78 खः सर्वधुरात् |
4.4.79 एकधुराल्लुक् च |
4.4.80 शकटादण् |
4.4.81 हलसीराट्ठक् |
4.4.82 संज्ञायां जन्याः |
4.4.83 विध्यत्यधनुषा |
4.4.84 धनगणं लब्धा |
4.4.85 अन्नाण्णः |
4.4.86 वशं गतः |
4.4.87 पदमस्मिन् दृश्यम् |
4.4.88 मूलमस्याबर्हि |
4.4.89 संज्ञायां धेनुष्या |
4.4.90 गृहपतिना संयुक्ते ञ्यः |
4.4.91 नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु |
4.4.92 धर्मपथ्यर्थन्यायादनपेते |
4.4.93 छन्दसो निर्मिते |
4.4.94 उरसोऽण् च |
4.4.95 हृदयस्य प्रियः |
4.4.96 बन्धने चर्षौ |
4.4.97 मतजनहलात् करणजल्पकर्षेषु |
4.4.98 तत्र साधुः |
4.4.99 प्रतिजनादिभ्यः खञ् |
4.4.100 भक्ताण्णः |
4.4.101 परिषदो ण्यः |
4.4.102 कथाऽऽदिभ्यष्ठक् |
4.4.103 गुडादिभ्यष्ठञ् |
4.4.104 पथ्यतिथिवसतिस्वपतेर्ढञ् |
4.4.105 सभाया यः |
4.4.106 ढश्छन्दसि |
4.4.107 समानतीर्थे वासी |
4.4.108 समानोदरे शयित ओ चोदात्तः |
4.4.109 सोदराद्यः |
4.4.110 भवे छन्दसि |
4.4.111 पाथोनदीभ्यां ड्यण् |
4.4.112 वेशन्तहिमवद्भ्यामण् |
4.4.113 स्रोतसो विभाषा ड्यड्ड्यौ |
4.4.114 सगर्भसयूथसनुताद्यन् |
4.4.115 तुग्राद्घन् |
4.4.116 अग्राद्यत् |
4.4.117 घच्छौ च |
4.4.118 समुद्राभ्राद्घः |
4.4.119 बर्हिषि दत्तम् |
4.4.120 दूतस्य भागकर्मणी |
4.4.121 रक्षोयातूनां हननी |
4.4.122 रेवतीजगतीहविष्याभ्यः प्रशस्ये |
4.4.123 असुरस्य स्वम् |
4.4.124 मायायामण् |
4.4.125 तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः |
4.4.126 अश्विमानण् |
4.4.127 वयस्यासु मूर्ध्नो मतुप् |
4.4.128 मत्वर्थे मासतन्वोः |
4.4.129 मधोर्ञ च |
4.4.130 ओजसोऽहनि यत्खौ |
4.4.131 वेशोयशआदेर्भगाद्यल् |
4.4.132 ख च |
4.4.133 पूर्वैः कृतमिनियौ च |
4.4.134 अद्भिः संस्कृतम् |
4.4.135 सहस्रेण संमितौ घः |
4.4.136 मतौ च |
4.4.137 सोममर्हति यः |
4.4.138 मये च |
4.4.139 मधोः |
4.4.140 वसोः समूहे च |
4.4.141 नक्षत्राद्घः |
4.4.142 सर्वदेवात् तातिल् |
4.4.143 शिवशमरिष्टस्य करे |
4.4.144 भावे च |
5.1.1 प्राक् क्रीताच्छः |
5.1.2 उगवादिभ्योऽत् |
5.1.3 कम्बलाच्च संज्ञायाम् |
5.1.4 विभाषा हविरपूपादिभ्यः |
5.1.5 तस्मै हितम् |
5.1.6 शरीरावयवाद्यत् |
5.1.7 खलयवमाषतिलवृषब्रह्मणश्च |
5.1.8 अजाविभ्यां थ्यन् |
5.1.9 आत्मन्विश्वजनभोगोत्तरपदात् खः |
5.1.10 सर्वपुरुषाभ्यां णढञौ |
5.1.11 माणवचरकाभ्यां खञ् |
5.1.12 तदर्थं विकृतेः प्रकृतौ |
5.1.13 छदिरुपधिबलेः ढञ् |
5.1.14 ऋषभोपानहोर्ञ्यः |
5.1.15 चर्म्मणोऽञ् |
5.1.16 तदस्य तदस्मिन् स्यादिति |
5.1.17 परिखाया ढञ् |
5.1.18 प्राग्वतेष्ठञ् |
5.1.19 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् |
5.1.20 असमासे निष्कादिभ्यः |
5.1.21 शताच्च ठन्यतावशते |
5.1.22 संख्याया अतिशदन्तायाः कन् |
5.1.23 वतोरिड्वा |
5.1.24 विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् |
5.1.25 कंसाट्टिठन् |
5.1.26 शूर्पादञन्यतरस्याम् |
5.1.27 शतमानविंशतिकसहस्रवसनादण् |
5.1.28 अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् |
5.1.29 विभाषा कार्षापणसहस्राभ्याम् |
5.1.30 द्वित्रिपूर्वान्निष्कात् |
5.1.31 बिस्ताच्च |
5.1.32 विंशतिकात् खः |
5.1.33 खार्या ईकन् |
5.1.34 पणपादमाषशतादत् |
5.1.35 शाणाद्वा |
5.1.36 द्वित्रिपूर्वादण् च |
5.1.37 तेन क्रीतम् |
5.1.38 तस्य निमित्तं संयोगोत्पातौ |
5.1.39 गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत् |
5.1.40 पुत्राच्छ च |
5.1.41 सर्वभूमिपृथिवीभ्यामणञौ |
5.1.42 तस्येश्वरः |
5.1.43 तत्र विदित इति च |
5.1.44 लोकसर्वलोकाट्ठञ् |
5.1.45 तस्य वापः |
5.1.46 पात्रात् ष्ठन् |
5.1.47 तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते |
5.1.48 पूरणार्धाट्ठन् |
5.1.49 भागाद्यच्च |
5.1.50 तद्धरति वहत्यावहति भाराद्वंशादिभ्यः |
5.1.51 वस्नद्रव्याभ्यां ठन्कनौ |
5.1.52 सम्भवत्यवहरति पचति |
5.1.53 आढकाचितपात्रात् खोऽन्यतरयाम् |
5.1.54 द्विगोष्ठंश्च |
5.1.55 कुलिजाल्लुक्खौ च |
5.1.56 सोऽस्यांशवस्नभृतयः |
5.1.57 तदस्य परिमाणम् |
5.1.58 संख्यायाः संज्ञासंघसूत्राध्ययनेषु |
5.1.59 पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् |
5.1.60 पञ्चद्दशतौ वर्गे वा |
5.1.61 सप्तनोऽञ् छन्दसि |
5.1.62 त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् |
5.1.63 तद् अर्हति |
5.1.64 छेदादिभ्यो नित्यम् |
5.1.65 शीर्षच्छेदाद्यच्च |
5.1.66 दण्डादिभ्यः |
5.1.67 छन्दसि च |
5.1.68 पात्राद्घंश्च |
5.1.69 कडङ्गरदक्षिणाच्छ च |
5.1.70 स्थालीबिलात् |
5.1.71 यज्ञर्त्विग्भ्यां घखञौ |
5.1.72 पारायणतुरायणचान्द्रायणं वर्तयति |
5.1.73 संशयमापन्नः |
5.1.74 योजनं गच्छति |
5.1.75 पथः ष्कन् |
5.1.76 पन्थो ण नित्यम् |
5.1.77 उत्तरपथेनाहृतं च |
5.1.78 कालात् |
5.1.79 तेन निर्वृत्तम् |
5.1.80 तमधीष्टो भृतो भूतो भावी |
5.1.81 मासाद्वयसि यत्खञौ |
5.1.82 द्विगोर्यप् |
5.1.83 षण्मासाण्ण्यच्च |
5.1.84 अवयसि ठंश्च |
5.1.85 समायाः खः |
5.1.86 द्विगोर्वा |
5.1.87 रात्र्यहस्संवत्सराच्च |
5.1.88 वर्षाल्लुक् च |
5.1.89 चित्तवति नित्यम् |
5.1.90 षष्टिकाः षष्टिरात्रेण पच्यन्ते |
5.1.91 वत्सरान्ताच्छश्छन्दसि |
5.1.92 सम्परिपूर्वात् ख च |
5.1.93 तेन परिजय्यलभ्यकार्यसुकरम् |
5.1.94 तदस्य ब्रह्मचर्यम् |
5.1.95 तस्य च दक्षिणा यज्ञाख्येभ्यः |
5.1.96 तत्र च दीयते कार्यं भववत् |
5.1.97 व्युष्टादिभ्योऽण् |
5.1.98 तेन यथाकथाचहस्ताभ्यां णयतौ |
5.1.99 सम्पादिनि |
5.1.100 कर्मवेषाद्यत् |
5.1.101 तस्मै प्रभवति संतापादिभ्यः |
5.1.102 योगाद्यच्च |
5.1.103 कर्मण उकञ् |
5.1.104 समयस्तदस्य प्राप्तम् |
5.1.105 ऋतोरण् |
5.1.106 छन्दसि घस् |
5.1.107 कालाद्यत् |
5.1.108 प्रकृष्टे ठञ् |
5.1.109 प्रयोजनम् |
5.1.110 विशाखाऽऽषाढादण् मन्थदण्डयोः |
5.1.111 अनुप्रवचनादिभ्यश्छः |
5.1.112 समापनात् सपूर्वपदात् |
5.1.113 ऐकागारिकट् चौरे |
5.1.114 आकालिकडाद्यन्तवचने |
5.1.115 तेन तुल्यं क्रिया चेद्वतिः |
5.1.116 तत्र तस्येव |
5.1.117 तदर्हम् |
5.1.118 उपसर्गाच्छन्दसि धात्वर्थे |
5.1.119 तस्य भावस्त्वतलौ |
5.1.120 आ च त्वात् |
5.1.121 न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः |
5.1.122 पृथ्वादिभ्य इमनिज्वा |
5.1.123 वर्णदृढादिभ्यः ष्यञ् च |
5.1.124 गुणवचनब्राह्मणादिभ्यः कर्मणि च |
5.1.125 स्तेनाद्यन्नलोपश्च |
5.1.126 सख्युर्यः |
5.1.127 कपिज्ञात्योर्ढक् |
5.1.128 पत्यन्तपुरोहितादिभ्यो यक् |
5.1.129 प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् |
5.1.130 हायनान्तयुवादिभ्योऽण् |
5.1.131 इगन्ताच्च लघुपूर्वात् |
5.1.132 योपधाद्गुरूपोत्तमाद्वुञ् |
5.1.133 द्वंद्वमनोज्ञादिभ्यश्च |
5.1.134 गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु |
5.1.135 होत्राभ्यश्छः |
5.1.136 ब्रह्मणस्त्वः |
5.2.1 धान्यानां भवने क्षेत्रे खञ् |
5.2.2 व्रीहिशाल्योर्ढक् |
5.2.3 यवयवकषष्टिकादत् |
5.2.4 विभाषा तिलमाषोमाभङ्गाऽणुभ्यः |
5.2.5 सर्वचर्मणः कृतः खखञौ |
5.2.6 यथामुखसंमुखस्य दर्शनः खः |
5.2.7 तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति |
5.2.8 आप्रपदं प्राप्नोति |
5.2.9 अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु |
5.2.10 परोवरपरम्परपुत्रपौत्रमनुभवति |
5.2.11 अवारपारात्यन्तानुकामं गामी |
5.2.12 समांसमां विजायते |
5.2.13 अद्यश्वीनाऽवष्टब्धे |
5.2.14 आगवीनः |
5.2.15 अनुग्वलंगामी |
5.2.16 अध्वनो यत्खौ |
5.2.17 अभ्यमित्राच्छ च |
5.2.18 गोष्ठात् खञ् भूतपूर्वे |
5.2.19 अश्वस्यैकाहगमः |
5.2.20 शालीनकौपीने अधृष्टाकार्ययोः |
5.2.21 व्रातेन जीवति |
5.2.22 साप्तपदीनं सख्यम् |
5.2.23 हैयंगवीनं संज्ञायाम् |
5.2.24 तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ |
5.2.25 पक्षात्तिः |
5.2.26 तेन वित्तश्चुञ्चुप्चणपौ |
5.2.27 विनञ्भ्यां नानाञौ नसह |
5.2.28 वेः शालच्छङ्कटचौ |
5.2.29 सम्प्रोदश्च कटच् |
5.2.30 अवात् कुटारच्च |
5.2.31 नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः |
5.2.32 नेर्बिडज्बिरीसचौ |
5.2.33 इनच्पिटच्चिकचि च |
5.2.34 उपाधिभ्यां त्यकन्नासन्नारूढयोः |
5.2.35 कर्मणि घटोऽठच् |
5.2.36 तदस्य संजातं तारकाऽऽदिभ्य इतच् |
5.2.37 प्रमाणे द्वयसज्दघ्नञ्मात्रचः |
5.2.38 पुरुषहस्तिभ्यामण् च |
5.2.39 यद्तदेतेभ्यः परिमाणे वतुप् |
5.2.40 किमिदंभ्यां वो घः |
5.2.41 किमः संख्यापरिमाणे डति च |
5.2.42 संख्याया अवयवे तयप् |
5.2.43 द्वित्रिभ्यां तयस्यायज्वा |
5.2.44 उभादुदात्तो नित्यम् |
5.2.45 तदस्मिन्नधिकमिति दशान्ताड्डः |
5.2.46 शदन्तविंशतेश्च |
5.2.47 संख्याया गुणस्य निमाने मयट् |
5.2.48 तस्य पूरणे डट् |
5.2.49 नान्तादसंख्याऽऽदेर्मट् |
5.2.50 थट् च च्छन्दसि |
5.2.51 षट्कतिकतिपयचतुरां थुक् |
5.2.52 बहुपूगगणसंघस्य तिथुक् |
5.2.53 वतोरिथुक् |
5.2.54 द्वेस्तीयः |
5.2.55 त्रेः सम्प्रसारणम् च |
5.2.56 विंशत्यादिभ्यस्तमडन्यतरस्याम् |
5.2.57 नित्यं शतादिमासार्धमाससंवत्सराच्च |
5.2.58 षष्ट्यादेश्चासंख्याऽऽदेः |
5.2.59 मतौ च्छः सूक्तसाम्नोः |
5.2.60 अध्यायानुवाकयोर्लुक् |
5.2.61 विमुक्तादिभ्योऽण् |
5.2.62 गोषदादिभ्यो वुन् |
5.2.63 तत्र कुशलः पथः |
5.2.64 आकर्षादिभ्यः कन् |
5.2.65 धनहिरण्यात् कामे |
5.2.66 स्वाङ्गेभ्यः प्रसिते |
5.2.67 उदराट्ठगाद्यूने |
5.2.68 सस्येन परिजातः |
5.2.69 अंशं हारी |
5.2.70 तन्त्रादचिरापहृते |
5.2.71 ब्राह्मणकोष्णिके संज्ञायाम् |
5.2.72 शीतोष्णाभ्यां कारिणि |
5.2.73 अधिकम् |
5.2.74 अनुकाभिकाभीकः कमिता |
5.2.75 पार्श्वेनान्विच्छति |
5.2.76 अयःशूलदण्डाजिनाभ्यां ठक्ठञौ |
5.2.77 तावतिथं ग्रहणमिति लुग्वा |
5.2.78 स एषां ग्रामणीः |
5.2.79 शृङ्खलमस्य बन्धनं करभे |
5.2.80 उत्क उन्मनाः |
5.2.81 कालप्रयोजनाद्रोगे |
5.2.82 तदस्मिन्नन्नं प्राये संज्ञायाम् |
5.2.83 कुल्माषादञ् |
5.2.84 श्रोत्रियंश्छन्दोऽधीते |
5.2.85 श्राद्धमनेन भुक्तमिनिठनौ |
5.2.86 पूर्वादिनिः |
5.2.87 सपूर्वाच्च |
5.2.88 इष्टादिभ्यश्च |
5.2.89 छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि |
5.2.90 अनुपद्यन्वेष्टा |
5.2.91 साक्षाद्द्रष्टरि संज्ञायाम् |
5.2.92 क्षेत्रियच् परक्षेत्रे चिकित्स्यः |
5.2.93 'इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्इन्द्रदत्तमिति वा |
5.2.94 तदस्यास्त्यस्मिन्निति मतुप् |
5.2.95 रसादिभ्यश्च |
5.2.96 प्राणिस्थादातो लजन्यतरस्याम् |
5.2.97 सिध्मादिभ्यश्च |
5.2.98 वत्सांसाभ्यां कामबले |
5.2.99 फेनादिलच् च |
5.2.100 लोमादिपामादिपिच्छादिभ्यः शनेलचः |
5.2.101 प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः |
5.2.102 तपःसहस्राभ्यां विनीनी |
5.2.103 अण् च |
5.2.104 सिकताशर्कराभ्यां च |
5.2.105 देशे लुबिलचौ च |
5.2.106 दन्त उन्नत उरच् |
5.2.107 ऊषसुषिमुष्कमधो रः |
5.2.108 द्युद्रुभ्यां मः |
5.2.109 केशाद्वोऽन्यतरस्याम् |
5.2.110 गाण्ड्यजगात् संज्ञायाम् |
5.2.111 काण्डाण्डादीरन्नीरचौ |
5.2.112 रजःकृष्यासुतिपरिषदो वलच् |
5.2.113 दन्तशिखात् संज्ञायाम् |
5.2.114 ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः |
5.2.115 अत इनिठनौ |
5.2.116 व्रीह्यादिभ्यश्च |
5.2.117 तुन्दादिभ्य इलच् च |
5.2.118 एकगोपूर्वाट्ठञ् नित्यम् |
5.2.119 शतसहस्रान्ताच्च निष्कात् |
5.2.120 रूपादाहतप्रशंसयोरप् |
5.2.121 अस्मायामेधास्रजो विनिः |
5.2.122 बहुलं छन्दसि |
5.2.123 ऊर्णाया युस् |
5.2.124 वाचो ग्मिनिः |
5.2.125 आलजाटचौ बहुभाषिणि |
5.2.126 स्वामिन्नैश्वर्ये |
5.2.127 अर्शआदिभ्योऽच् |
5.2.128 द्वंद्वोपतापगर्ह्यात् प्राणिस्थादिनिः |
5.2.129 वातातिसाराभ्यां कुक् च |
5.2.130 वयसि पूरणात् |
5.2.131 सुखादिभ्यश्च |
5.2.132 धर्मशीलवर्णान्ताच्च |
5.2.133 हस्ताज्जातौ |
5.2.134 वर्णाद्ब्रह्मचारिणि |
5.2.135 पुष्करादिभ्यो देशे |
5.2.136 बलादिभ्यो मतुबन्यतरस्याम् |
5.2.137 संज्ञायां मन्माभ्याम् |
5.2.138 कंशंभ्यां बभयुस्तितुतयसः |
5.2.139 तुन्दिवलिवटेर्भः |
5.2.140 अहंशुभमोर्युस् |
5.3.1 प्राग्दिशो विभक्तिः |
5.3.2 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः |
5.3.3 इदम इश् |
5.3.4 एतेतौ रथोः |
5.3.5 एतदोऽश् |
5.3.6 सर्वस्य सोऽन्यतरस्यां दि |
5.3.7 पञ्चम्यास्तसिल् |
5.3.8 तसेश्च |
5.3.9 पर्यभिभ्यां च |
5.3.10 सप्तम्यास्त्रल् |
5.3.11 इदमो हः |
5.3.12 किमोऽत् |
5.3.13 वा ह च च्छन्दसि |
5.3.14 इतराभ्योऽपि दृश्यन्ते |
5.3.15 सर्वैकान्यकिंयत्तदः काले दा |
5.3.16 इदमो र्हिल् |
5.3.17 अधुना |
5.3.18 दानीं च |
5.3.19 तदो दा च |
5.3.20 तयोर्दार्हिलौ च च्छन्दसि |
5.3.21 अनद्यतने र्हिलन्यतरस्याम् |
5.3.22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः |
5.3.23 प्रकारवचने थाल् |
5.3.24 इदमस्थमुः |
5.3.25 किमश्च |
5.3.26 था हेतौ च च्छन्दसि |
5.3.27 दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः |
5.3.28 दक्षिणोत्तराभ्यामतसुच् |
5.3.29 विभाषा परावराभ्याम् |
5.3.30 अञ्चेर्लुक् |
5.3.31 उपर्युपरिष्टात् |
5.3.32 पश्चात् |
5.3.33 पश्च पश्चा च च्छन्दसि |
5.3.34 उत्तराधरदक्षिणादातिः |
5.3.35 एनबन्यतरस्यामदूरेऽपञ्चम्याः |
5.3.36 दक्षिणादाच् |
5.3.37 आहि च दूरे |
5.3.38 उत्तराच्च |
5.3.39 पूर्वाधरावराणामसि पुरधवश्चैषाम् |
5.3.40 अस्ताति च |
5.3.41 विभाषाऽवरस्य |
5.3.42 संख्याया विधाऽर्थे धा |
5.3.43 अधिकरणविचाले च |
5.3.44 एकाद्धो ध्यमुञन्यारयाम् |
5.3.45 द्वित्र्योश्च धमुञ् |
5.3.46 एधाच्च |
5.3.47 याप्ये पाशप् |
5.3.48 पूरणाद्भागे तीयादन् |
5.3.49 प्रागेकादशभ्योऽच्छन्दसि |
5.3.50 षष्ठाष्टमाभ्यां ञ च |
5.3.51 मानपश्वङ्गयोः कन्लुकौ च |
5.3.52 एकादाकिनिच्चासहाये |
5.3.53 भूतपूर्वे चरट् |
5.3.54 षष्ठ्या रूप्य च |
5.3.55 अतिशायने तमबिष्ठनौ |
5.3.56 तिङश्च |
5.3.57 द्विवचनविभज्योपपदे तरबीयसुनौ |
5.3.58 अजादी गुणवचनादेव |
5.3.59 तुश्छन्दसि |
5.3.60 प्रशस्यस्य श्रः |
5.3.61 ज्य च |
5.3.62 वृद्धस्य च |
5.3.63 अन्तिकबाढयोर्नेदसाधौ |
5.3.64 युवाल्पयोः कनन्यतरस्याम् |
5.3.65 विन्मतोर्लुक् |
5.3.66 प्रशंसायां रूपप् |
5.3.67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः |
5.3.68 विभाषा सुपो बहुच् पुरस्तात्तु |
5.3.69 प्रकारवचने जातीयर्|
5.3.70 प्रागिवात्कः |
5.3.71 अव्ययसर्वनाम्नामकच् प्राक् टेः |
5.3.72 कस्य च दः |
5.3.73 अज्ञाते |
5.3.74 कुत्सिते |
5.3.75 संज्ञायां कन् |
5.3.76 अनुकम्पायाम् |
5.3.77 नीतौ च तद्युक्तात् |
5.3.78 बह्वचो मनुष्यनाम्नष्ठज्वा |
5.3.79 घनिलचौ च |
5.3.80 प्राचामुपादेरडज्वुचौ च |
5.3.81 जातिनाम्नः कन् |
5.3.82 अजिनान्तस्योत्तरपदलोपश्च |
5.3.83 ठाजादावूर्ध्वं द्वितीयादचः |
5.3.84 शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् |
5.3.85 अल्पे |
5.3.86 ह्रस्वे |
5.3.87 संज्ञायां कन् |
5.3.88 कुटीशमीशुण्डाभ्यो रः |
5.3.89 कुत्वा डुपच् |
5.3.90 कासूगोणीभ्यां ष्टरच् |
5.3.91 वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे |
5.3.92 किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् |
5.3.93 वा बहूनां जातिपरिप्रश्ने डतमच् |
5.3.94 एकाच्च प्राचाम् |
5.3.95 अवक्षेपणे कन् |
5.3.96 इवे प्रतिकृतौ |
5.3.97 संज्ञायां च |
5.3.98 लुम्मनुष्ये |
5.3.99 जीविकाऽर्थे चापण्ये |
5.3.100 देवपथादिभ्यश्च |
5.3.101 वस्तेर्ढञ् |
5.3.102 शिलाया ढः |
5.3.103 शाखाऽऽदिभ्यो यत् |
5.3.104 द्रव्यं च भव्ये |
5.3.105 कुशाग्राच्छः |
5.3.106 समासाच्च तद्विषयात् |
5.3.107 शर्कराऽऽदिभ्योऽण् |
5.3.108 अङ्गुल्यादिभ्यष्ठक् |
5.3.109 एकशालायाष्ठजन्यतरस्याम् |
5.3.110 कर्कलोहितादीकक् |
5.3.111 प्रत्नपूर्वविश्वेमात्थाल् छन्दसि |
5.3.112 पूगाञ्ञ्योऽग्रामणीपूर्वात् |
5.3.113 व्रातच्फञोरस्त्रियाम् |
5.3.114 आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् |
5.3.115 वृकाट्टेण्यण् |
5.3.116 दामन्यादित्रिगर्तषष्ठाच्छः |
5.3.117 पर्श्वादियौधेयादिभ्यामणञौ |
5.3.118 'अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् |
5.3.119 ञ्य्आदयस्तद्राजाः |
5.4.1 पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च |
5.4.2 दण्डव्यवसर्गयोश्च |
5.4.3 स्थूलादिभ्यः प्रकारवचने कन् |
5.4.4 अनत्यन्तगतौ क्तात् |
5.4.5 न सामिवचने |
5.4.6 बृहत्या आच्छादने |
5.4.7 अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः |
5.4.8 विभाषा अञ्चेरदिक्स्त्रियाम् |
5.4.9 जात्यन्ताच्छ बन्धुनि |
5.4.10 स्थानान्ताद्विभाषा सस्थानेनेति चेत् |
5.4.11 किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे |
5.4.12 अमु च च्छन्दसि |
5.4.13 अनुगादिनष्ठक् |
5.4.14 णचः स्त्रियामञ् |
5.4.15 अणिनुणः |
5.4.16 विसारिणो मत्स्ये |
5.4.17 संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् |
5.4.18 द्वित्रिचतुर्भ्यः सुच् |
5.4.19 एकस्य सकृच्च |
5.4.20 विभाषा बहोर्धाऽविप्रकृष्टकाले |
5.4.21 तत्प्रकृतवचने मयट् |
5.4.22 समूहवच्च बहुषु |
5.4.23 अनन्तावसथेतिहभेषजाञ्ञ्यः |
5.4.24 देवतान्तात्तादर्थ्ये यत् |
5.4.25 पादार्घाभ्यां च |
5.4.26 अतिथेर्ञ्यः |
5.4.27 देवात्तल् |
5.4.28 अवेः कः |
5.4.29 यावादिभ्यः कन् |
5.4.30 लोहितान्मणौ |
5.4.31 वर्णे चानित्ये |
5.4.32 रक्ते |
5.4.33 कालाच्च |
5.4.34 विनयादिभ्यष्ठक् |
5.4.35 वाचो व्याहृतार्थायाम् |
5.4.36 तद्युक्तात् कर्मणोऽण् |
5.4.37 ओषधेरजातौ |
5.4.38 प्रज्ञादिभ्यश्च |
5.4.39 मृदस्तिकन् |
5.4.40 सस्नौ प्रशंसायाम् |
5.4.41 वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि |
5.4.42 बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् |
5.4.43 संख्यैकवचनाच्च वीप्सायाम् |
5.4.44 प्रतियोगे पञ्चम्यास्तसिः |
5.4.45 अपादाने चाहीयरुहोः |
5.4.46 अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः |
5.4.47 हीयमानपापयोगाच्च |
5.4.48 षष्ठ्या व्याश्रये |
5.4.49 रोगाच्चापनयने |
5.4.50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः |
5.4.51 अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च |
5.4.52 विभाषा साति कार्त्स्न्ये |
5.4.53 अभिविधौ सम्पदा च |
5.4.54 तदधीनवचने |
5.4.55 देये त्रा च |
5.4.56 देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् |
5.4.57 अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् |
5.4.58 कृञो द्वितीयतृतीयशम्बबीजात् कृषौ |
5.4.59 संख्यायाश्च गुणान्तायाः |
5.4.60 समयाच्च यापनायाम् |
5.4.61 सपत्त्रनिष्पत्रादतिव्यथने |
5.4.62 निष्कुलान्निष्कोषणे |
5.4.63 सुखप्रियादानुलोम्ये |
5.4.64 दुःखात् प्रातिलोम्ये |
5.4.65 शूलात् पाके |
5.4.66 सत्यादशपथे |
5.4.67 मद्रात् परिवापणे |
5.4.68 समासान्ताः |
5.4.69 न पूजनात् |
5.4.70 किमः क्षेपे |
5.4.71 नञस्तत्पुरुषात् |
5.4.72 पथो विभाषा |
5.4.73 बहुव्रीहौ संख्येये डजबहुगणात् |
5.4.74 ऋक्पूरप्धूःपथामानक्षे |
5.4.75 अच् प्रत्यन्ववपूर्वात् सामलोम्नः |
5.4.76 अक्ष्णोऽदर्शनात् |
5.4.77 अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः |
5.4.78 ब्रह्महस्तिभ्याम् वर्च्चसः |
5.4.79 अवसमन्धेभ्यस्तमसः |
5.4.80 श्वसो वसीयःश्रेयसः |
5.4.81 अन्ववतप्ताद्रहसः |
5.4.82 प्रतेरुरसः सप्तमीस्थात् |
5.4.83 अनुगवमायामे |
5.4.84 द्विस्तावा त्रिस्तावा वेदिः |
5.4.85 उपसर्गादध्वनः |
5.4.86 तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः |
5.4.87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः |
5.4.88 अह्नोऽह्न एतेभ्यः |
5.4.89 न संख्याऽऽदेः समाहारे |
5.4.90 उत्तमैकाभ्यां च |
5.4.91 राजाऽहस्सखिभ्यष्टच् |
5.4.92 गोरतद्धितलुकि |
5.4.93 अग्राख्यायामुरसः |
5.4.94 अनोऽश्मायस्सरसाम् जातिसंज्ञयोः |
5.4.95 ग्रामकौटाभ्यां च तक्ष्णः |
5.4.96 अतेः शुनः |
5.4.97 उपमानादप्राणिषु |
5.4.98 उत्तरमृगपूर्वाच्च सक्थ्नः |
5.4.99 नावो द्विगोः |
5.4.100 अर्धाच्च |
5.4.101 खार्याः प्राचाम् |
5.4.102 द्वित्रिभ्यामञ्जलेः |
5.4.103 अनसन्तान्नपुंसकाच्छन्दसि |
5.4.104 ब्रह्मणो जानपदाख्यायाम् |
5.4.105 कुमहद्भ्यामन्यतरस्याम् |
5.4.106 द्वंद्वाच्चुदषहान्तात् समाहारे |
5.4.107 अव्ययीभावे शरत्प्रभृतिभ्यः |
5.4.108 अनश्च |
5.4.109 नपुंसकादन्यतर्अस्याम् |
5.4.110 नदीपौर्णमास्याग्रहायणीभ्यः |
5.4.111 झयः |
5.4.112 गिरेश्च सेनकस्य |
5.4.113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् |
5.4.114 अङ्गुलेर्दारुणि |
5.4.115 द्वित्रिभ्यां ष मूर्ध्नः |
5.4.116 अप् पूरणीप्रमाण्योः |
5.4.117 अन्तर्बहिर्भ्यां च लोम्नः |
5.4.118 अञ्नासिकायाः संज्ञायां नसं चास्थूलात् |
5.4.119 उपसर्गाच्च |
5.4.120 सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः |
5.4.121 नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् |
5.4.122 नित्यमसिच् प्रजामेधयोः |
5.4.123 बहुप्रजाश्छन्दसि |
5.4.124 धर्मादनिच् केवलात् |
5.4.125 जम्भा सुहरिततृणसोमेभ्यः |
5.4.126 दक्षिणेर्मा लुब्धयोगे |
5.4.127 इच् कर्मव्यतिहारे |
5.4.128 द्विदण्ड्यादिभ्यश्च |
5.4.129 प्रसम्भ्यां जानुनोर्ज्ञुः |
5.4.130 ऊर्ध्वाद्विभाषा |
5.4.131 ऊधसोऽनङ् |
5.4.132 धनुषश्च |
5.4.133 वा संज्ञायाम् |
5.4.134 जायाया निङ् |
5.4.135 गन्धस्येदुत्पूतिसुसुरभिभ्यः |
5.4.136 अल्पाख्यायाम् |
5.4.137 उपमानाच्च |
5.4.138 पादस्य लोपोऽहस्त्यादिभ्यः |
5.4.139 कुम्भपदीषु च |
5.4.140 संख्यासुपूर्वस्य |
5.4.141 वयसि दन्तस्य दतृ |
5.4.142 छन्दसि च |
5.4.143 स्त्रियां संज्ञायाम् |
5.4.144 विभाषा श्यावारोकाभ्याम् |
5.4.145 अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च |
5.4.146 ककुदस्यावस्थायां लोपः |
5.4.147 त्रिककुत् पर्वते |
5.4.148 उद्विभ्यां काकुदस्य |
5.4.149 पूर्णाद्विभाषा |
5.4.150 सुहृद्दुर्हृदौ मित्रामित्रयोः |
5.4.151 उरःप्रभृतिभ्यः कप् |
5.4.152 इनः स्त्रियाम् |
5.4.153 नद्यृतश्च |
5.4.154 शेषाद्विभाषा |
5.4.155 न संज्ञायाम् |
5.4.156 ईयसश्च |
5.4.157 वन्दिते भ्रातुः |
5.4.158 ऋतश्छन्दसि |
5.4.159 नाडीतन्त्र्योः स्वाङ्गे |
5.4.160 निष्प्रवाणिश्च |
6.1.1 एकाचो द्वे प्रथमस्य |
6.1.2 अजादेर्द्वितीयस्य |
6.1.3 न न्द्राः संयोगादयः |
6.1.4 पूर्वोऽभ्यासः |
6.1.5 उभे अभ्यस्तम् |
6.1.6 जक्षित्यादयः षट् |
6.1.7 तुजादीनां दीर्घोऽभ्यासस्य |
6.1.8 लिटि धातोरनभ्यासस्य |
6.1.9 सन्यङोः |
6.1.10 श्लौ |
6.1.11 चङि |
6.1.12 दाश्वान् साह्वान् मीढ्वांश्च |
6.1.13 ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे |
6.1.14 बन्धुनि बहुव्रीहौ |
6.1.15 वचिस्वपियजादीनां किति |
6.1.16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च |
6.1.17 लिट्यभ्यासस्योभयेषाम् |
6.1.18 स्वापेश्चङि |
6.1.19 स्वपिस्यमिव्येञां यङि |
6.1.20 न वशः |
6.1.21 चायः की |
6.1.22 स्फायः स्फी निष्ठायाम् |
6.1.23 स्त्यः प्रपूर्वस्य |
6.1.24 द्रवमूर्तिस्पर्शयोः श्यः |
6.1.25 प्रतेश्च |
6.1.26 विभाषाऽभ्यवपूर्वस्य |
6.1.27 शृतं पाके |
6.1.28 प्यायः पी |
6.1.29 लिड्यङोश्च |
6.1.30 विभाषा श्वेः |
6.1.31 णौ च संश्चङोः |
6.1.32 ह्वः सम्प्रसारणम् |
6.1.33 अभ्यस्तस्य च |
6.1.34 बहुलं छन्दसि |
6.1.35 चायः की |
6.1.36 अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्तः |
6.1.37 न सम्प्रसारणे सम्प्रसारणम् |
6.1.38 लिटि वयो यः |
6.1.39 वश्चास्यान्यतरस्याम् किति |
6.1.40 वेञः |
6.1.41 ल्यपि च |
6.1.42 ज्यश्च |
6.1.43 व्यश्च |
6.1.44 विभाषा परेः |
6.1.45 आदेच उपदेशेऽशिति |
6.1.46 न व्यो लिटि |
6.1.47 स्फुरतिस्फुलत्योर्घञि |
6.1.48 क्रीङ्जीनां णौ |
6.1.49 सिध्यतेरपारलौकिके |
6.1.50 मीनातिमिनोतिदीङां ल्यपि च |
6.1.51 विभाषा लीयतेः |
6.1.52 खिदेश्छन्दसि |
6.1.53 अपगुरो णमुँल्ि |
6.1.54 चिस्फुरोर्णौ |
6.1.55 प्रजने वीयतेः |
6.1.56 बिभेतेर्हेतुभये |
6.1.57 नित्यं स्मयतेः |
6.1.58 सृजिदृशोर्झल्यमकिति |
6.1.59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् |
6.1.60 शीर्षंश्छन्दसि |
6.1.61 ये च तद्धिते |
6.1.62 अचि शीर्षः |
6.1.63 पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु |
6.1.64 धात्वादेः षः सः |
6.1.65 णो नः |
6.1.66 लोपो व्योर्वलि |
6.1.67 वेरपृक्तस्य |
6.1.68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् |
6.1.69 एङ्ह्रस्वात् सम्बुद्धेः |
6.1.70 शेश्छन्दसि बहुलम् |
6.1.71 ह्रस्वस्य पिति कृति तुक् |
6.1.72 संहितायाम् |
6.1.73 छे च |
6.1.74 आङ्माङोश्च |
6.1.75 दीर्घात् |
6.1.76 पदान्ताद्वा |
6.1.77 इको यणचि |
6.1.78 एचोऽयवायावः |
6.1.79 वान्तो यि प्रत्यये |
6.1.80 धातोस्तन्निमित्तस्यैव |
6.1.81 क्षय्यजय्यौ शक्यार्थे |
6.1.82 क्रय्यस्तदर्थे |
6.1.83 भय्यप्रवय्ये च च्छन्दसि |
6.1.84 एकः पूर्वपरयोः |
6.1.85 अन्तादिवच्च |
6.1.86 षत्वतुकोरसिद्धः |
6.1.87 आद्गुणः |
6.1.88 वृद्धिरेचि |
6.1.89 एत्येधत्यूठ्सु |
6.1.90 आटश्च |
6.1.91 उपसर्गादृति धातौ |
6.1.92 वा सुप्यापिशलेः |
6.1.93 औतोऽम्शसोः |
6.1.94 एङि पररूपम् |
6.1.95 ओमाङोश्च |
6.1.96 उस्यपदान्तात् |
6.1.97 अतो गुणे |
6.1.98 अव्यक्तानुकरणस्यात इतौ |
6.1.99 नाम्रेडितस्यान्त्यस्य तु वा |
6.1.100 नित्यमाम्रेडिते डाचि |
6.1.101 अकः सवर्णे दीर्घः |
6.1.102 प्रथमयोः पूर्वसवर्णः |
6.1.103 तस्माच्छसो नः पुंसि |
6.1.104 नादिचि |
6.1.105 दीर्घाज्जसि च |
6.1.106 वा छन्दसि |
6.1.107 अमि पूर्वः |
6.1.108 सम्प्रसारणाच्च |
6.1.109 एङः पदान्तादति |
6.1.110 ङसिङसोश्च |
6.1.111 ऋत उत् |
6.1.112 ख्यत्यात् परस्य |
6.1.113 अतो रोरप्लुतादप्लुते |
6.1.114 हशि च |
6.1.115 प्रकृत्याऽन्तःपादमव्यपरे |
6.1.116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च |
6.1.117 यजुष्युरः |
6.1.118 आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे |
6.1.119 अङ्ग इत्यादौ च |
6.1.120 अनुदात्ते च कुधपरे |
6.1.121 अवपथासि च |
6.1.122 सर्वत्र विभाषा गोः |
6.1.123 अवङ् स्फोटायनस्य |
6.1.124 इन्द्रे च (नित्यम्) |
6.1.125 प्लुतप्रगृह्या अचि नित्यम् |
6.1.126 आङोऽनुनासिकश्छन्दसि |
6.1.127 इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च |
6.1.128 ऋत्यकः |
6.1.129 अप्लुतवदुपस्थिते |
6.1.130 ई३ चाक्रवर्मणस्य |
6.1.131 दिव उत् |
6.1.132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि |
6.1.133 स्यश्छन्दसि बहुलम् |
6.1.134 सोऽचि लोपे चेत् पादपूरणम् |
6.1.135 सुट् कात् पूर्वः |
6.1.136 अडभ्यासव्यवायेऽपि |
6.1.137 सम्पर्युपेभ्यः करोतौ भूषणे |
6.1.138 समवाये च |
6.1.139 उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु |
6.1.140 किरतौ लवने |
6.1.141 हिंसायां प्रतेश्च |
6.1.142 अपाच्चतुष्पाच्छकुनिष्वालेखने |
6.1.143 कुस्तुम्बुरूणि जातिः |
6.1.144 अपरस्पराः क्रियासातत्ये |
6.1.145 गोष्पदं सेवितासेवितप्रमाणेषु |
6.1.146 आस्पदं प्रतिष्ठायाम् |
6.1.147 आश्चर्यमनित्ये |
6.1.148 वर्चस्केऽवस्करः |
6.1.149 अपस्करो रथाङ्गम् |
6.1.150 विष्किरः शकुनिर्विकरो वा |
6.1.151 ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे |
6.1.152 प्रतिष्कशश्च कशेः |
6.1.153 प्रस्कण्वहरिश्चन्द्रावृषी |
6.1.154 मस्करमस्करिणौ वेणुपरिव्राजकयोः |
6.1.155 कास्तीराजस्तुन्दे नगरे |
6.1.156 कारस्करो वृक्षः |
6.1.157 पारस्करप्रभृतीनि च संज्ञायाम् |
6.1.158 अनुदात्तं पदमेकवर्जम् |
6.1.159 कर्षात्वतो घञोऽन्त उदात्तः |
6.1.160 उञ्छादीनां च |
6.1.161 अनुदात्तस्य च यत्रोदात्तलोपः |
6.1.162 धातोः |
6.1.163 चितः |
6.1.164 तद्धितस्य |
6.1.165 कितः |
6.1.166 तिसृभ्यो जसः |
6.1.167 चतुरः शसि |
6.1.168 सावेकाचस्तृतीयाऽऽदिर्विभक्तिः |
6.1.169 अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे |
6.1.170 अञ्चेश्छन्दस्यसर्वनामस्थानम् |
6.1.171 ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः |
6.1.172 अष्टनो दीर्घात् |
6.1.173 शतुरनुमो नद्यजादी |
6.1.174 उदात्तयणो हल्पूर्वात् |
6.1.175 नोङ्धात्वोः |
6.1.176 ह्रस्वनुड्भ्यां मतुप् |
6.1.177 नामन्यतरस्याम् |
6.1.178 ङ्याश्छन्दसि बहुलम् |
6.1.179 षट्त्रिचतुर्भ्यो हलादिः |
6.1.180 झल्युपोत्तमम् |
6.1.181 विभाषा भाषायाम् |
6.1.182 न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः |
6.1.183 दिवो झल् |
6.1.184 नृ चान्यतरस्याम् |
6.1.185 तित्स्वरितम् |
6.1.186 तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः |
6.1.187 आदिः सिचोऽन्यतरस्याम् |
6.1.188 स्वपादिर्हिंसामच्यनिटि |
6.1.189 अभ्यस्तानामादिः |
6.1.190 अनुदात्ते च |
6.1.191 सर्वस्य सुपि |
6.1.192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति |
6.1.193 लिति |
6.1.194 आदिर्णमुँल््यन्यतरस्याम् |
6.1.195 अचः कर्तृयकि |
6.1.196 थलि च सेटीडन्तो वा |
6.1.197 ञ्णित्यादिर्नित्यम् |
6.1.198 आमन्त्रितस्य च |
6.1.199 पथिमथोः सर्वनामस्थाने |
6.1.200 अन्तश्च तवै युगपत् |
6.1.201 क्षयो निवासे |
6.1.202 जयः करणम् |
6.1.203 वृषादीनां च |
6.1.204 संज्ञायामुपमानम् |
6.1.205 निष्ठा च द्व्यजनात् |
6.1.206 शुष्कधृष्टौ |
6.1.207 आशितः कर्ता |
6.1.208 रिक्ते विभाषा |
6.1.209 जुष्टार्पिते च छन्दसि |
6.1.210 नित्यं मन्त्रे |
6.1.211 युष्मदस्मदोर्ङसि |
6.1.212 ङयि च |
6.1.213 यतोऽनावः |
6.1.214 ईडवन्दवृशंसदुहां ण्यतः |
6.1.215 विभाषा वेण्विन्धानयोः |
6.1.216 त्यागरागहासकुहश्वठक्रथानाम् |
6.1.217 उपोत्तमं रिति |
6.1.218 चङ्यन्यतरस्याम् |
6.1.219 मतोः पूर्वमात् संज्ञायां स्त्रियाम् |
6.1.220 अन्तोऽवत्याः |
6.1.221 ईवत्याः |
6.1.222 चौ |
6.1.223 समासस्य |
6.2.1 बहुव्रीहौ प्रकृत्या पूर्वपदम् |
6.2.2 तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः |
6.2.3 वर्णः वर्णेष्वनेते |
6.2.4 गाधलवणयोः प्रमाणे |
6.2.5 दायाद्यं दायादे |
6.2.6 प्रतिबन्धि चिरकृच्छ्रयोः |
6.2.7 पदेऽपदेशे |
6.2.8 निवाते वातत्राणे |
6.2.9 शारदेअनार्तवे |
6.2.10 अध्वर्युकषाययोर्जातौ |
6.2.11 सदृशप्रतिरूपयोः सादृश्ये |
6.2.12 द्विगौ प्रमाणे |
6.2.13 गन्तव्यपण्यं वाणिजे |
6.2.14 मात्रोपज्ञोपक्रमच्छाये नपुंसके |
6.2.15 सुखप्रिययोर्हिते |
6.2.16 प्रीतौ च |
6.2.17 स्वं स्वामिनि |
6.2.18 पत्यावैश्वर्ये |
6.2.19 न भूवाक्चिद्दिधिषु |
6.2.20 वा भुवनम् |
6.2.21 आशङ्काबाधनेदीयस्सु संभावने |
6.2.22 पूर्वे भूतपूर्वे |
6.2.23 सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये |
6.2.24 विस्पष्टादीनि गुणवचनेषु |
6.2.25 श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये |
6.2.26 कुमारश्च |
6.2.27 आदिः प्रत्येनसि |
6.2.28 पूगेष्वन्यतरस्याम् |
6.2.29 इगन्तकालकपालभगालशरावेषु द्विगौ |
6.2.30 बह्वन्यतरस्याम् |
6.2.31 दिष्टिवितस्त्योश्च |
6.2.32 सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् |
6.2.33 परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु |
6.2.34 राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु |
6.2.35 संख्या |
6.2.36 आचार्योपसर्जनश्चान्तेवासी |
6.2.37 कार्तकौजपादयश्च |
6.2.38 महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु |
6.2.39 क्षुल्लकश्च वैश्वदेवे |
6.2.40 उष्ट्रः सादिवाम्योः |
6.2.41 गौः सादसादिसारथिषु |
6.2.42 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च |
6.2.43 चतुर्थी तदर्थे |
6.2.44 अर्थे |
6.2.45 क्ते च |
6.2.46 कर्मधारयेऽनिष्ठा |
6.2.47 अहीने द्वितीया |
6.2.48 तृतीया कर्मणि |
6.2.49 गतिरनन्तरः |
6.2.50 तादौ च निति कृत्यतौ |
6.2.51 तवै चान्तश्च युगपत् |
6.2.52 अनिगन्तोऽञ्चतौ वप्रत्यये |
6.2.53 न्यधी च |
6.2.54 ईषदन्यतरस्याम् |
6.2.55 हिरण्यपरिमाणं धने |
6.2.56 प्रथमोऽचिरोपसम्पत्तौ |
6.2.57 कतरकतमौ कर्मधारये |
6.2.58 आर्यो ब्राह्मणकुमारयोः |
6.2.59 राजा च |
6.2.60 षष्ठी प्रत्येनसि |
6.2.61 क्ते नित्यार्थे |
6.2.62 ग्रामः शिल्पिनि |
6.2.63 राजा च प्रशंसायाम् |
6.2.64 आदिरुदात्तः |
6.2.65 सप्तमीहारिणौ धर्म्येऽहरणे |
6.2.66 युक्ते च |
6.2.67 विभाषाऽध्यक्षे |
6.2.68 पापं च शिल्पिनि |
6.2.69 गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे |
6.2.70 अङ्गानि मैरेये |
6.2.71 भक्ताख्यास्तदर्थेषु |
6.2.72 गोबिडालसिंहसैन्धवेषूपमाने |
6.2.73 अके जीविकाऽर्थे |
6.2.74 प्राचां क्रीडायाम् |
6.2.75 अणि नियुक्ते |
6.2.76 शिल्पिनि चाकृञः |
6.2.77 संज्ञायां च |
6.2.78 गोतन्तियवं पाले |
6.2.79 णिनि |
6.2.80 उपमानं शब्दार्थप्रकृतावेव |
6.2.81 युक्तारोह्यादयश्च |
6.2.82 दीर्घकाशतुषभ्राष्ट्रवटं जे |
6.2.83 अन्त्यात् पूर्वं बह्वचः |
6.2.84 ग्रामेऽनिवसन्तः |
6.2.85 घोषादिषु |
6.2.86 छात्र्यादयः शालायाम् |
6.2.87 प्रस्थेऽवृद्धमकर्क्यादीनाम् |
6.2.88 मालाऽऽदीनां च |
6.2.89 अमहन्नवं नगरेऽनुदीचाम् |
6.2.90 अर्मे चावर्णं द्व्यच्त्र्यच् |
6.2.91 न भूताधिकसंजीवमद्राश्मकज्जलम् |
6.2.92 अन्तः |
6.2.93 सर्वं गुणकार्त्स्न्ये |
6.2.94 संज्ञायां गिरिनिकाययोः |
6.2.95 कुमार्यां वयसि |
6.2.96 उदकेऽकेवले |
6.2.97 द्विगौ क्रतौ |
6.2.98 सभायां नपुंसके |
6.2.99 पुरे प्राचाम् |
6.2.100 अरिष्टगौडपूर्वे च |
6.2.101 न हास्तिनफलकमार्देयाः |
6.2.102 कुसूलकूपकुम्भशालं बिले |
6.2.103 दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु |
6.2.104 आचार्योपसर्जनश्चान्तेवासिनि |
6.2.105 उत्तरपदवृद्धौ सर्वं च |
6.2.106 बहुव्रीहौ विश्वं संज्ञायाम् |
6.2.107 उदराश्वेषुषु |
6.2.108 क्षेपे |
6.2.109 नदी बन्धुनि |
6.2.110 निष्ठोपसर्गपूर्वमन्यतरस्याम् |
6.2.111 उत्तरपदादिः |
6.2.112 कर्णो वर्णलक्षणात् |
6.2.113 संज्ञौपम्ययोश्च |
6.2.114 कण्ठपृष्ठग्रीवाजंघं च |
6.2.115 शृङ्गमवस्थायां च |
6.2.116 नञो जरमरमित्रमृताः |
6.2.117 सोर्मनसी अलोमोषसी |
6.2.118 क्रत्वादयश्च |
6.2.119 आद्युदात्तं द्व्यच् छन्दसि |
6.2.120 वीरवीर्यौ च |
6.2.121 कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे |
6.2.122 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ |
6.2.123 तत्पुरुषे शालायां नपुंसके |
6.2.124 कन्था च |
6.2.125 आदिश्चिहणादीनाम् |
6.2.126 चेलखेटकटुककाण्डं गर्हायाम् |
6.2.127 चीरमुपमानम् |
6.2.128 पललसूपशाकं मिश्रे |
6.2.129 कूलसूदस्थलकर्षाः संज्ञायाम् |
6.2.130 अकर्मधारये राज्यम् |
6.2.131 वर्ग्यादयश्च |
6.2.132 पुत्रः पुंभ्यः |
6.2.133 नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः |
6.2.134 चूर्णादीन्यप्राणिषष्ठ्याः |
6.2.135 षट् च काण्डादीनि |
6.2.136 कुण्डं वनम् |
6.2.137 प्रकृत्या भगालम् |
6.2.138 शितेर्नित्याबह्वज्बहुव्रीहावभसत् |
6.2.139 गतिकारकोपपदात् कृत् |
6.2.140 उभे वनस्पत्यादिषु युगपत् |
6.2.141 देवताद्वंद्वे च |
6.2.142 नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु |
6.2.143 अन्तः |
6.2.144 थाथघञ्क्ताजबित्रकाणाम् |
6.2.145 सूपमानात् क्तः |
6.2.146 संज्ञायामनाचितादीनाम् |
6.2.147 प्रवृद्धादीनां च |
6.2.148 कारकाद्दत्तश्रुतयोरेवाशिषि |
6.2.149 इत्थम्भूतेन कृतमिति च |
6.2.150 अनो भावकर्मवचनः |
6.2.151 मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः |
6.2.152 सप्तम्याः पुण्यम् |
6.2.153 ऊनार्थकलहं तृतीयायाः |
6.2.154 मिश्रं चानुपसर्गमसंधौ |
6.2.155 नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः |
6.2.156 ययतोश्चातदर्थे |
6.2.157 अच्कावशक्तौ |
6.2.158 आक्रोशे च |
6.2.159 संज्ञायाम् |
6.2.160 कृत्योकेष्णुच्चार्वादयश्च |
6.2.161 विभाषा तृन्नन्नतीक्ष्णशुचिषु |
6.2.162 बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने |
6.2.163 संख्यायाः स्तनः |
6.2.164 विभाषा छन्दसि |
6.2.165 संज्ञायां मित्राजिनयोः |
6.2.166 व्यवायिनोऽन्तरम् |
6.2.167 मुखं स्वाङ्गम् |
6.2.168 नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः |
6.2.169 निष्ठोपमानादन्यतरस्याम् |
6.2.170 जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः |
6.2.171 वा जाते |
6.2.172 नञ्सुभ्याम् |
6.2.173 कपि पूर्वम् |
6.2.174 ह्रस्वान्तेऽन्त्यात् पूर्वम् |
6.2.175 बहोर्नञ्वदुत्तरपदभूम्नि |
6.2.176 न गुणादयोऽवयवाः |
6.2.177 उपसर्गात् स्वाङ्गं ध्रुवमपर्शु |
6.2.178 वनं समासे |
6.2.179 अन्तः |
6.2.180 अन्तश्च |
6.2.181 न निविभ्याम् |
6.2.182 परेरभितोभाविमण्डलम् |
6.2.183 प्रादस्वाङ्गं संज्ञायाम् |
6.2.184 निरुदकादीनि च |
6.2.185 अभेर्मुखम् |
6.2.186 अपाच्च |
6.2.187 स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च |
6.2.188 अधेरुपरिस्थम् |
6.2.189 अनोरप्रधानकनीयसी |
6.2.190 पुरुषश्चान्वादिष्टः |
6.2.191 अतेरकृत्पदे |
6.2.192 नेरनिधाने |
6.2.193 प्रतेरंश्वादयस्तत्पुरुषे |
6.2.194 उपाद् द्व्यजजिनमगौरादयः |
6.2.195 सोरवक्षेपणे |
6.2.196 विभाषोत्पुच्छे |
6.2.197 द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ |
6.2.198 सक्थं चाक्रान्तात् |
6.2.199 परादिश्छन्दसि बहुलम् |
6.3.1 अलुगुत्तरपदे |
6.3.2 पञ्चम्याः स्तोकादिभ्यः |
6.3.3 ओजःसहोऽम्भस्तमसः तृतीयायाः |
6.3.4 मनसः संज्ञायाम् |
6.3.5 आज्ञायिनि च |
6.3.6 आत्मनश्च पूरणे |
6.3.7 वैयाकरणाख्यायां चतुर्थ्याः |
6.3.8 परस्य च |
6.3.9 हलदन्तात् सप्तम्याः संज्ञायाम् |
6.3.10 कारनाम्नि च प्राचां हलादौ |
6.3.11 मध्याद्गुरौ |
6.3.12 अमूर्धमस्तकात् स्वाङ्गादकामे |
6.3.13 बन्धे च विभाषा |
6.3.14 तत्पुरुषे कृति बहुलम् |
6.3.15 प्रावृट्शरत्कालदिवां जे |
6.3.16 विभाषा वर्षक्षरशरवरात् |
6.3.17 घकालतनेषु कालनाम्नः |
6.3.18 शयवासवासिषु अकालात् |
6.3.19 नेन्सिद्धबध्नातिषु |
6.3.20 स्थे च भाषायाम् |
6.3.21 षष्ठ्या आक्रोशे |
6.3.22 पुत्रेऽन्यतरस्याम् |
6.3.23 ऋतो विद्यायोनिसम्बन्धेभ्यः |
6.3.24 विभाषा स्वसृपत्योः |
6.3.25 आनङ् ऋतो द्वंद्वे |
6.3.26 देवताद्वंद्वे च |
6.3.27 ईदग्नेः सोमवरुणयोः |
6.3.28 इद्वृद्धौ |
6.3.29 दिवो द्यावा |
6.3.30 दिवसश्च पृथिव्याम् |
6.3.31 उषासोषसः |
6.3.32 मातरपितरावुदीचाम् |
6.3.33 पितरामातरा च च्छन्दसि |
6.3.34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु |
6.3.35 तसिलादिषु आकृत्वसुचः |
6.3.36 क्यङ्मानिनोश्च |
6.3.37 न कोपधायाः |
6.3.38 संज्ञापूरण्योश्च |
6.3.39 वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे |
6.3.40 स्वाङ्गाच्चेतोऽमानिनि |
6.3.41 जातेश्च |
6.3.42 पुंवत् कर्मधारयजातीयदेशीयेषु |
6.3.43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः |
6.3.44 नद्याः शेषस्यान्यतरस्याम् |
6.3.45 उगितश्च |
6.3.46 आन्महतः समानाधिकरणजातीययोः |
6.3.47 द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः |
6.3.48 त्रेस्त्रयः |
6.3.49 विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् |
6.3.50 हृदयस्य हृल्लेखयदण्लासेषु |
6.3.51 वा शोकष्यञ्रोगेषु |
6.3.52 पादस्य पदाज्यातिगोपहतेषु |
6.3.53 पद् यत्यतदर्थे |
6.3.54 हिमकाषिहतिषु च |
6.3.55 ऋचः शे |
6.3.56 वा घोषमिश्रशब्देषु |
6.3.57 उदकस्योदः संज्ञायाम् |
6.3.58 पेषंवासवाहनधिषु च |
6.3.59 एकहलादौ पूरयितव्येऽन्यतरस्याम् |
6.3.60 मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च |
6.3.61 इको ह्रस्वोऽङ्यो गालवस्य |
6.3.62 एक तद्धिते च |
6.3.63 ङ्यापोः संज्ञाछन्दसोर्बहुलम् |
6.3.64 त्वे च |
6.3.65 इष्टकेषीकामालानां चिततूलभारिषु |
6.3.66 खित्यनव्ययस्य |
6.3.67 अरुर्द्विषदजन्तस्य मुम् |
6.3.68 इच एकाचोऽम्प्रत्ययवच्च |
6.3.69 वाचंयमपुरंदरौ च |
6.3.70 कारे सत्यागदस्य |
6.3.71 श्येनतिलस्य पाते ञे |
6.3.72 रात्रेः कृति विभाषा |
6.3.73 नलोपो नञः |
6.3.74 तस्मान्नुडचि |
6.3.75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या |
6.3.76 एकादिश्चैकस्य चादुक् |
6.3.77 नगोऽप्राणिष्वन्यतरस्याम् |
6.3.78 सहस्य सः संज्ञायाम् |
6.3.79 ग्रन्थान्ताधिके च |
6.3.80 द्वितीये चानुपाख्ये |
6.3.81 अव्ययीभावे चाकाले |
6.3.82 वोपसर्जनस्य |
6.3.83 प्रकृत्याऽऽशिष्यगोवत्सहलेषु |
6.3.84 समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु |
6.3.85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु |
6.3.86 चरणे ब्रह्मचारिणि |
6.3.87 तीर्थे ये |
6.3.88 विभाषोदरे |
6.3.89 दृग्दृशवतुषु |
6.3.90 इदङ्किमोरीश्की |
6.3.91 आ सर्वनाम्नः |
6.3.92 विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये |
6.3.93 समः समि |
6.3.94 तिरसस्तिर्यलोपे |
6.3.95 सहस्य सध्रिः |
6.3.96 सध मादस्थयोश्छन्दसि |
6.3.97 द्व्यन्तरुपसर्गेभ्योऽप ईत् |
6.3.98 ऊदनोर्देशे |
6.3.99 अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु |
6.3.100 अर्थे विभाषा |
6.3.101 कोः कत् तत्पुरुषेऽचि |
6.3.102 रथवदयोश्च |
6.3.103 तृणे च जातौ |
6.3.104 का पथ्यक्षयोः |
6.3.105 ईषदर्थे |
6.3.106 विभाषा पुरुषे |
6.3.107 कवं चोष्णे |
6.3.108 पथि च च्छन्दसि |
6.3.109 पृषोदरादीनि यथोपदिष्टम् |
6.3.110 संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ |
6.3.111 ढ्रलोपे पूर्वस्य दीर्घोऽणः |
6.3.112 सहिवहोरोदवर्णस्य |
6.3.113 साढ्यै साढ्वा साढेति निगमे |
6.3.114 संहितायाम् |
6.3.115 कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य |
6.3.116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ |
6.3.117 वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् |
6.3.118 वले |
6.3.119 मतौ बह्वचोऽनजिरादीनाम् |
6.3.120 शरादीनां च |
6.3.121 इकः वहे अपीलोः |
6.3.122 उपसर्गस्य घञ्यमनुष्ये बहुलम् |
6.3.123 इकः काशे |
6.3.124 दस्ति |
6.3.125 अष्टनः संज्ञायाम् |
6.3.126 छन्दसि च |
6.3.127 चितेः कपि |
6.3.128 विश्वस्य वसुराटोः |
6.3.129 नरे संज्ञायाम् |
6.3.130 मित्रे चर्षौ |
6.3.131 मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ |
6.3.132 ओषधेश्च विभक्तावप्रथमायाम् |
6.3.133 ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् |
6.3.134 इकः सुञि |
6.3.135 द्व्यचोऽतस्तिङः |
6.3.136 निपातस्य च |
6.3.137 अन्येषामपि दृश्यते |
6.3.138 चौ |
6.3.139 सम्प्रसारणस्य |
6.4.1 अङ्गस्य |
6.4.2 हलः |
6.4.3 नामि |
6.4.4 न तिसृचतसृ |
6.4.5 छन्दस्युभयथा |
6.4.6 नृ च |
6.4.7 नोपधायाः |
6.4.8 सर्वनामस्थाने चासम्बुद्धौ |
6.4.9 वा षपूर्वस्य निगमे |
6.4.10 सान्तमहतः संयोगस्य |
6.4.11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् |
6.4.12 इन्हन्पूषार्यम्णां शौ |
6.4.13 सौ च |
6.4.14 अत्वसन्तस्य चाधातोः |
6.4.15 अनुनासिकस्य क्विझलोः क्ङिति |
6.4.16 अज्झनगमां सनि |
6.4.17 तनोतेर्विभाषा |
6.4.18 क्रमश्च क्त्वि |
6.4.19 च्छ्वोः शूडनुनासिके च |
6.4.20 ज्वरत्वरश्रिव्यविमवामुपधायाश्च |
6.4.21 राल्लोपः |
6.4.22 असिद्धवदत्राभात् |
6.4.23 श्नान्नलोपः |
6.4.24 अनिदितां हल उपधायाः क्ङिति |
6.4.25 दंशसञ्जस्वञ्जां शपि |
6.4.26 रञ्जेश्च |
6.4.27 घञि च भावकरणयोः |
6.4.28 स्यदो जवे |
6.4.29 अवोदैधौद्मप्रश्रथहिमश्रथाः |
6.4.30 नाञ्चेः पूजायाम् |
6.4.31 क्त्वि स्कन्दिस्यन्दोः |
6.4.32 जान्तनशां विभाषा |
6.4.33 भञ्जेश्च चिणि |
6.4.34 शास इदङ्हलोः |
6.4.35 शा हौ |
6.4.36 हन्तेर्जः |
6.4.37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति |
6.4.38 वा ल्यपि |
6.4.39 न क्तिचि दीर्घश्च |
6.4.40 गमः क्वौ |
6.4.41 विड्वनोरनुनासिकस्यात् |
6.4.42 जनसनखनां सञ्झलोः |
6.4.43 ये विभाषा |
6.4.44 तनोतेर्यकि |
6.4.45 सनः क्तिचि लोपश्चास्यान्यतरस्याम् |
6.4.46 आर्धधातुके |
6.4.47 भ्रस्जो रोपधयोः रमन्यतरस्याम् |
6.4.48 अतो लोपः |
6.4.49 यस्य हलः |
6.4.50 क्यस्य विभाषा |
6.4.51 णेरनिटि |
6.4.52 निष्ठायां सेटि |
6.4.53 जनिता मन्त्रे |
6.4.54 शमिता यज्ञे |
6.4.55 अयामन्ताल्वाय्येत्न्विष्णुषु |
6.4.56 ल्यपि लघुपूर्वात् |
6.4.57 विभाषाऽऽपः |
6.4.58 युप्लुवोर्दीर्घश्छन्दसि |
6.4.59 क्षियः |
6.4.60 निष्ठायां अण्यदर्थे |
6.4.61 वाऽऽक्रोशदैन्ययोः |
6.4.62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च |
6.4.63 दीङो युडचि क्ङिति |
6.4.64 आतो लोप इटि च |
6.4.65 ईद्यति |
6.4.66 घुमास्थागापाजहातिसां हलि |
6.4.67 एर्लिङि |
6.4.68 वाऽन्यस्य संयोगादेः |
6.4.69 न ल्यपि |
6.4.70 मयतेरिदन्यतरस्याम् |
6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः |
6.4.72 आडजादीनाम् |
6.4.73 छन्दस्यपि दृश्यते |
6.4.74 न माङ्योगे |
6.4.75 बहुलं छन्दस्यमाङ्योगेऽपि |
6.4.76 इरयो रे |
6.4.77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ |
6.4.78 अभ्यासस्यासवर्णे |
6.4.79 स्त्रियाः |
6.4.80 वाऽम्शसोः |
6.4.81 इणो यण् |
6.4.82 एरनेकाचोऽसंयोगपूर्वस्य |
6.4.83 ओः सुपि |
6.4.84 वर्षाभ्वश्च |
6.4.85 न भूसुधियोः |
6.4.86 छन्दस्युभयथा |
6.4.87 हुश्नुवोः सार्वधातुके |
6.4.88 भुवो वुग्लुङ्लिटोः |
6.4.89 ऊदुपधाया गोहः |
6.4.90 दोषो णौ |
6.4.91 वा चित्तविरागे |
6.4.92 मितां ह्रस्वः |
6.4.93 चिण्णमुँल्ोर्दीर्घोऽन्यतरस्याम् |
6.4.94 खचि ह्रस्वः |
6.4.95 ह्लादो निष्ठायाम् |
6.4.96 छादेर्घेऽद्व्युपसर्गस्य |
6.4.97 इस्मन्त्रन्क्विषु च |
6.4.98 गमहनजनखनघसां लोपः क्ङित्यनङि |
6.4.99 तनिपत्योश्छन्दसि |
6.4.100 घसिभसोर्हलि च |
6.4.101 हुझल्भ्यो हेर्धिः |
6.4.102 श्रुशृणुपॄकृवृभ्यश्छन्दसि |
6.4.103 अङितश्च |
6.4.104 चिणो लुक् |
6.4.105 अतो हेः |
6.4.106 उतश्च प्रत्ययादसंयोगपूर्वात् |
6.4.107 लोपश्चास्यान्यतरस्यां म्वोः |
6.4.108 नित्यं करोतेः |
6.4.109 ये च |
6.4.110 अत उत् सार्वधातुके |
6.4.111 श्नसोरल्लोपः |
6.4.112 श्नाऽभ्यस्तयोरातः |
6.4.113 ई हल्यघोः |
6.4.114 इद्दरिद्रस्य |
6.4.115 भियोऽन्यतरस्याम् |
6.4.116 जहातेश्च |
6.4.117 आ च हौ |
6.4.118 लोपो यि |
6.4.119 घ्वसोरेद्धावभ्यासलोपश्च |
6.4.120 अत एकहल्मध्येऽनादेशादेर्लिटि |
6.4.121 थलि च सेटि |
6.4.122 तॄफलभजत्रपश्च |
6.4.123 राधो हिंसायाम् |
6.4.124 वा जॄभ्रमुत्रसाम् |
6.4.125 फणां च सप्तानाम् |
6.4.126 न शसददवादिगुणानाम् |
6.4.127 अर्वणस्त्रसावनञः |
6.4.128 मघवा बहुलम् |
6.4.129 भस्य |
6.4.130 पादः पत् |
6.4.131 वसोः सम्प्रसारणम् |
6.4.132 वाह ऊठ् |
6.4.133 श्वयुवमघोनामतद्धिते |
6.4.134 अल्लोपोऽनः |
6.4.135 षपूर्वहन्धृतराज्ञामणि |
6.4.136 विभाषा ङिश्योः |
6.4.137 न संयोगाद्वमन्तात् |
6.4.138 अचः |
6.4.139 उद ईत् |
6.4.140 आतो धातोः |
6.4.141 मन्त्रेष्वाङ्यादेरात्मनः |
6.4.142 ति विंशतेर्डिति |
6.4.143 टेः |
6.4.144 नस्तद्धिते |
6.4.145 अह्नष्टखोरेव |
6.4.146 ओर्गुणः |
6.4.147 ढे लोपोऽकद्र्वाः |
6.4.148 यस्येति च |
6.4.149 सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः |
6.4.150 हलस्तद्धितस्य |
6.4.151 आपत्यस्य च तद्धितेऽनाति |
6.4.152 क्यच्व्योश्च |
6.4.153 बिल्वकादिभ्यश्छस्य लुक् |
6.4.154 तुरिष्ठेमेयस्सु |
6.4.155 टेः |
6.4.156 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः |
6.4.157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः |
6.4.158 बहोर्लोपो भू च बहोः |
6.4.159 इष्ठस्य यिट् च |
6.4.160 ज्यादादीयसः |
6.4.161 र ऋतो हलादेर्लघोः |
6.4.162 विभाषर्जोश्छन्दसि |
6.4.163 प्रकृत्यैकाच् |
6.4.164 इनण्यनपत्ये |
6.4.165 गाथिविदथिकेशिगणिपणिनश्च |
6.4.166 संयोगादिश्च |
6.4.167 अन् |
6.4.168 ये चाभावकर्मणोः |
6.4.169 आत्माध्वानौ खे |
6.4.170 न मपूर्वोऽपत्येऽवर्मणः |
6.4.171 ब्राह्मोअजातौ |
6.4.172 कार्मस्ताच्छील्ये |
6.4.173 औक्षमनपत्ये |
6.4.174 दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि |
6.4.175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि |
7.1.1 युवोरनाकौ |
7.1.2 आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् |
7.1.3 झोऽन्तः |
7.1.4 अदभ्यस्तात् |
7.1.5 आत्मनेपदेष्वनतः |
7.1.6 शीङो रुट् |
7.1.7 वेत्तेर्विभाषा |
7.1.8 बहुलं छन्दसि |
7.1.9 अतो भिस ऐस् |
7.1.10 बहुलं छन्दसि |
7.1.11 नेदमदसोरकोः |
7.1.12 टाङसिङसामिनात्स्याः |
7.1.13 ङेर्यः |
7.1.14 सर्वनाम्नः स्मै |
7.1.15 ङसिङ्योः स्मात्स्मिनौ |
7.1.16 पूर्वादिभ्यो नवभ्यो वा |
7.1.17 जसः शी |
7.1.18 औङ आपः |
7.1.19 नपुंसकाच्च |
7.1.20 जश्शसोः शिः |
7.1.21 अष्टाभ्य औश् |
7.1.22 षड्भ्यो लुक् |
7.1.23 स्वमोर्नपुंसकात् |
7.1.24 अतोऽम् |
7.1.25 अद्ड् डतरादिभ्यः पञ्चभ्यः |
7.1.26 नेतराच्छन्दसि |
7.1.27 युष्मदस्मद्भ्यां ङसोऽश् |
7.1.28 ङे प्रथमयोरम् |
7.1.29 शसो न |
7.1.30 भ्यसो भ्यम् |
7.1.31 पञ्चम्या अत् |
7.1.32 एकवचनस्य च |
7.1.33 साम आकम् |
7.1.34 आत औ णलः |
7.1.35 तुह्योस्तातङाशिष्यन्यतरस्याम् |
7.1.36 विदेः शतुर्वसुः |
7.1.37 समासेऽनञ्पूर्वे क्त्वो ल्यप् |
7.1.38 क्त्वाऽपि छन्दसि |
7.1.39 सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः |
7.1.40 अमो मश् |
7.1.41 लोपस्त आत्मनेपदेषु |
7.1.42 ध्वमो ध्वात् |
7.1.43 यजध्वैनमिति च |
7.1.44 तस्य तात् |
7.1.45 तप्तनप्तनथनाश्च |
7.1.46 इदन्तो मसि |
7.1.47 क्त्वो यक् |
7.1.48 इष्ट्वीनमिति च |
7.1.49 स्नात्व्यादयश्च |
7.1.50 आज्जसेरसुक् |
7.1.51 अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि |
7.1.52 आमि सर्वनाम्नः सुट् |
7.1.53 त्रेस्त्रयः |
7.1.54 ह्रस्वनद्यापो नुट् |
7.1.55 षट्चतुर्भ्यश्च |
7.1.56 श्रीग्रामण्योश्छन्दसि |
7.1.57 गोः पादान्ते |
7.1.58 इदितो नुम् धातोः |
7.1.59 शे मुचादीनाम् |
7.1.60 मस्जिनशोर्झलि |
7.1.61 रधिजभोरचि |
7.1.62 नेट्यलिटि रधेः |
7.1.63 रभेरशब्लिटोः |
7.1.64 लभेश्च |
7.1.65 आङो यि |
7.1.66 उपात् प्रशंसायाम् |
7.1.67 उपसर्गात् खल्घञोः |
7.1.68 न सुदुर्भ्यां केवलाभ्याम् |
7.1.69 विभाषा चिण्णमुँल्ोः |
7.1.70 उगिदचां सर्वनामस्थानेऽधातोः |
7.1.71 युजेरसमासे |
7.1.72 नपुंसकस्य झलचः |
7.1.73 इकोऽचि विभक्तौ |
7.1.74 तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य |
7.1.75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः |
7.1.76 छन्दस्यपि दृश्यते |
7.1.77 ई च द्विवचने |
7.1.78 नाभ्यस्ताच्छतुः |
7.1.79 वा नपुंसकस्य |
7.1.80 आच्छीनद्योर्नुम् |
7.1.81 शप्श्यनोर्नित्यम् |
7.1.82 सावनडुहः |
7.1.83 दृक्स्ववस्स्वतवसां छन्दसि |
7.1.84 दिव औत् |
7.1.85 पथिमथ्यृभुक्षामात् |
7.1.86 इतोऽत् सर्वनामस्थाने |
7.1.87 थो न्थः |
7.1.88 भस्य टेर्लोपः |
7.1.89 पुंसोऽसुङ् |
7.1.90 गोतो णित् |
7.1.91 णलुत्तमो वा |
7.1.92 सख्युरसम्बुद्धौ |
7.1.93 अनङ् सौ |
7.1.94 ऋदुशनस्पुरुदंसोऽनेहसां च |
7.1.95 तृज्वत् क्रोष्टुः |
7.1.96 स्त्रियां च |
7.1.97 विभाषा तृतीयाऽऽदिष्वचि |
7.1.98 चतुरनडुहोरामुदात्तः |
7.1.99 अम् सम्बुद्धौ |
7.1.100 ॠत इद्धातोः |
7.1.101 उपधायाश्च |
7.1.102 उदोष्ठ्यपूर्वस्य |
7.1.103 बहुलं छन्दसि |
7.2.1 सिचि वृद्धिः परस्मैपदेषु |
7.2.2 अतो र्लान्तस्य |
7.2.3 वदव्रजहलन्तस्याचः |
7.2.4 नेटि |
7.2.5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् |
7.2.6 ऊर्णोतेर्विभाषा |
7.2.7 अतो हलादेर्लघोः |
7.2.8 नेड् वशि कृति |
7.2.9 तितुत्रतथसिसुसरकसेषु च |
7.2.10 एकाच उपदेशेऽनुदात्तात् |
7.2.11 श्र्युकः किति |
7.2.12 सनि ग्रहगुहोश्च |
7.2.13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि |
7.2.14 श्वीदितो निष्ठायाम् |
7.2.15 यस्य विभाषा |
7.2.16 आदितश्च |
7.2.17 विभाषा भावादिकर्मणोः |
7.2.18 क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु |
7.2.19 धृषिशसी वैयात्ये |
7.2.20 दृढः स्थूलबलयोः |
7.2.21 प्रभौ परिवृढः |
7.2.22 कृच्छ्रगहनयोः कषः |
7.2.23 घुषिरविशब्दने |
7.2.24 अर्देः संनिविभ्यः |
7.2.25 अभेश्चाविदूर्ये |
7.2.26 णेरध्ययने वृत्तम् |
7.2.27 वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः |
7.2.28 रुष्यमत्वरसंघुषास्वनाम् |
7.2.29 हृषेर्लोमसु |
7.2.30 अपचितश्च |
7.2.31 ह्रु ह्वरेश्छन्दसि |
7.2.32 अपरिह्वृताश्च |
7.2.33 सोमे ह्वरितः |
7.2.34 ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च |
7.2.35 आर्धधातुकस्येड् वलादेः |
7.2.36 स्नुक्रमोरनात्मनेपदनिमित्ते |
7.2.37 ग्रहोऽलिटि दीर्घः |
7.2.38 वॄतो वा |
7.2.39 न लिङि |
7.2.40 सिचि च परस्मैपदेषु |
7.2.41 इट् सनि वा |
7.2.42 लिङ्सिचोरात्मनेपदेषु |
7.2.43 ऋतश्च संयोगादेः |
7.2.44 स्वरतिसूतिसूयतिधूञूदितो वा |
7.2.45 रधादिभ्यश्च |
7.2.46 निरः कुषः |
7.2.47 इण्निष्ठायाम् |
7.2.48 तीषसहलुभरुषरिषः |
7.2.49 सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् |
7.2.50 क्लिशः क्त्वानिष्ठयोः |
7.2.51 पूङश्च |
7.2.52 वसतिक्षुधोरिट् |
7.2.53 अञ्चेः पूजायाम् |
7.2.54 लुभो विमोचने |
7.2.55 जॄव्रश्च्योः क्त्वि |
7.2.56 उदितो वा |
7.2.57 सेऽसिचि कृतचृतच्छृदतृदनृतः |
7.2.58 गमेरिट् परस्मैपदेषु |
7.2.59 न वृद्भ्यश्चतुर्भ्यः |
7.2.60 तासि च कॢपः |
7.2.61 अचस्तास्वत् थल्यनिटो नित्यम् |
7.2.62 उपदेशेऽत्वतः |
7.2.63 ऋतो भारद्वाजस्य |
7.2.64 बभूथाततन्थजगृम्भववर्थेति निगमे |
7.2.65 विभाषा सृजिदृषोः |
7.2.66 इडत्त्यर्तिव्ययतीनाम् |
7.2.67 वस्वेकाजाद्घसाम् |
7.2.68 विभाषा गमहनविदविशाम् |
7.2.69 सनिंससनिवांसम् |
7.2.70 ऋद्धनोः स्ये |
7.2.71 अञ्जेः सिचि |
7.2.72 स्तुसुधूञ्भ्यः परस्मैपदेषु |
7.2.73 यमरमनमातां सक् च |
7.2.74 स्मिपूङ्रञ्ज्वशां सनि |
7.2.75 किरश्च पञ्चभ्यः |
7.2.76 रुदादिभ्यः सार्वधातुके |
7.2.77 ईशः से |
7.2.78 ईडजनोर्ध्वे च |
7.2.79 लिङः सलोपोऽनन्त्यस्य |
7.2.80 अतो येयः |
7.2.81 आतो ङितः |
7.2.82 आने मुक् |
7.2.83 ईदासः |
7.2.84 अष्टन आ विभक्तौ |
7.2.85 रायो हलि |
7.2.86 युष्मदस्मदोरनादेशे |
7.2.87 द्वितीयायां च |
7.2.88 प्रथमायाश्च द्विवचने भाषायाम् |
7.2.89 योऽचि |
7.2.90 शेषे लोपः |
7.2.91 मपर्यन्तस्य |
7.2.92 युवावौ द्विवचने |
7.2.93 यूयवयौ जसि |
7.2.94 त्वाहौ सौ |
7.2.95 तुभ्यमह्यौ ङयि |
7.2.96 तवममौ ङसि |
7.2.97 त्वमावेकवचने |
7.2.98 प्रत्ययोत्तरपदयोश्च |
7.2.99 त्रिचतुरोः स्त्रियां तिसृचतसृ |
7.2.100 अचि र ऋतः |
7.2.101 जराया जरसन्यतरस्याम् |
7.2.102 त्यदादीनामः |
7.2.103 किमः कः |
7.2.104 कु तिहोः |
7.2.105 क्वाति |
7.2.106 तदोः सः सावनन्त्ययोः |
7.2.107 अदस औ सुलोपश्च |
7.2.108 इदमो मः |
7.2.109 दश्च |
7.2.110 यः सौ |
7.2.111 इदोऽय् पुंसि |
7.2.112 अनाप्यकः |
7.2.113 हलि लोपः |
7.2.114 मृजेर्वृद्धिः |
7.2.115 अचो ञ्णिति |
7.2.116 अत उपधायाः |
7.2.117 तद्धितेष्वचामादेः |
7.2.118 किति च |
7.3.1 देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् |
7.3.2 केकयमित्त्रयुप्रलयानां यादेरियः |
7.3.3 न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् |
7.3.4 द्वारादीनां च |
7.3.5 न्यग्रोधस्य च केवलस्य |
7.3.6 न कर्मव्यतिहारे |
7.3.7 स्वागतादीनां च |
7.3.8 श्वादेरिञि |
7.3.9 पदान्तस्यान्यतरस्याम् |
7.3.10 उत्तरपदस्य |
7.3.11 अवयवादृतोः |
7.3.12 सुसर्वार्धाज्जनपदस्य |
7.3.13 दिशोऽमद्राणाम् |
7.3.14 प्राचां ग्रामनगराणाम् |
7.3.15 संख्यायाः संवत्सरसंख्यस्य च |
7.3.16 वर्षस्याभविष्यति |
7.3.17 परिमाणान्तस्यासंज्ञाशाणयोः |
7.3.18 जे प्रोष्ठपदानाम् |
7.3.19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च |
7.3.20 अनुशतिकादीनां च |
7.3.21 देवताद्वंद्वे च |
7.3.22 नेन्द्रस्य परस्य |
7.3.23 दीर्घाच्च वरुणस्य |
7.3.24 प्राचां नगरान्ते |
7.3.25 जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् |
7.3.26 अर्धात् परिमाणस्य पूर्वस्य तु वा |
7.3.27 नातः परस्य |
7.3.28 प्रवाहणस्य ढे |
7.3.29 तत्प्रत्ययस्य च |
7.3.30 नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् |
7.3.31 यथातथयथापुरयोः पर्यायेण |
7.3.32 हनस्तोऽचिण्णलोः |
7.3.33 आतो युक् चिण्कृतोः |
7.3.34 नोदात्तोपदेशस्य मान्तस्यानाचमेः |
7.3.35 जनिवध्योश्च |
7.3.36 अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ |
7.3.37 शाच्छासाह्वाव्यावेपां युक् |
7.3.38 वो विधूनने जुक् |
7.3.39 लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने |
7.3.40 भियो हेतुभये षुक् |
7.3.41 स्फायो वः |
7.3.42 शदेरगतौ तः |
7.3.43 रुहः पोऽन्यतरस्याम् |
7.3.44 प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः |
7.3.45 न यासयोः |
7.3.46 उदीचामातः स्थाने यकपूर्वायाः |
7.3.47 भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि |
7.3.48 अभाषितपुंस्काच्च |
7.3.49 आदाचार्याणाम् |
7.3.50 ठस्येकः |
7.3.51 इसुसुक्तान्तात् कः |
7.3.52 चजोः कु घिन्ण्यतोः |
7.3.53 न्यङ्क्वादीनां च |
7.3.54 हो हन्तेर्ञ्णिन्नेषु |
7.3.55 अभ्यासाच्च |
7.3.56 हेरचङि |
7.3.57 सन्लिटोर्जेः |
7.3.58 विभाषा चेः |
7.3.59 न क्वादेः |
7.3.60 अजिवृज्योश्च |
7.3.61 भुजन्युब्जौ पाण्युपतापयोः |
7.3.62 प्रयाजानुयाजौ यज्ञाङ्गे |
7.3.63 वञ्चेर्गतौ |
7.3.64 ओक उचः के |
7.3.65 ण्य आवश्यके |
7.3.66 यजयाचरुचप्रवचर्चश्च |
7.3.67 वचोऽशब्दसंज्ञायाम् |
7.3.68 प्रयोज्यनियोज्यौ शक्यार्थे |
7.3.69 भोज्यं भक्ष्ये |
7.3.70 घोर्लोपो लेटि वा |
7.3.71 ओतः श्यनि |
7.3.72 क्सस्याचि |
7.3.73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये |
7.3.74 शमामष्टानां दीर्घः श्यनि |
7.3.75 ष्ठिवुक्लम्याचमां शिति |
7.3.76 क्रमः परस्मैपदेषु |
7.3.77 इषुगमियमां छः |
7.3.78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् ६/३ पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः १/३
7.3.79 ज्ञाजनोर्जा |
7.3.80 प्वादीनां ह्रस्वः |
7.3.81 मीनातेर्निगमे |
7.3.82 मिदेर्गुणः |
7.3.83 जुसि च |
7.3.84 सार्वधातुकार्धधातुकयोः |
7.3.85 जाग्रोऽविचिण्णल्ङित्सु |
7.3.86 पुगन्तलघूपधस्य च |
7.3.87 नाभ्यस्तस्याचि पिति सार्वधातुके |
7.3.88 भूसुवोस्तिङि |
7.3.89 उतो वृद्धिर्लुकि हलि |
7.3.90 ऊर्णोतेर्विभाषा |
7.3.91 गुणोऽपृक्ते |
7.3.92 तृणह इम् |
7.3.93 ब्रुव ईट् |
7.3.94 यङो वा |
7.3.95 तुरुस्तुशम्यमः सार्वधातुके |
7.3.96 अस्तिसिचोऽपृक्ते |
7.3.97 बहुलं छन्दसि |
7.3.98 रुदश्च पञ्चभ्यः |
7.3.99 अड्गार्ग्यगालवयोः |
7.3.100 अदः सर्वेषाम् |
7.3.101 अतो दीर्घो यञि |
7.3.102 सुपि च |
7.3.103 बहुवचने झल्येत् |
7.3.104 ओसि च |
7.3.105 आङि चापः |
7.3.106 सम्बुद्धौ च |
7.3.107 अम्बाऽर्थनद्योर्ह्रस्वः |
7.3.108 ह्रस्वस्य गुणः |
7.3.109 जसि च |
7.3.110 ऋतो ङिसर्वनामस्थानयोः |
7.3.111 घेर्ङिति |
7.3.112 आण्नद्याः |
7.3.113 याडापः |
7.3.114 सर्वनाम्नः स्याड्ढ्रस्वश्च |
7.3.115 विभाषा द्वितीयातृतीयाभ्याम् |
7.3.116 ङेराम्नद्याम्नीभ्यः |
7.3.117 इदुद्भ्याम् |
7.3.118 औत् |
7.3.119 अच्च घेः |
7.3.120 आङो नाऽस्त्रियाम् |
7.4.1 णौ चङ्युपधाया ह्रस्वः |
7.4.2 नाग्लोपिशास्वृदिताम् |
7.4.3 भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् |
7.4.4 लोपः पिबतेरीच्चाभ्यासस्य |
7.4.5 तिष्ठतेरित् |
7.4.6 जिघ्रतेर्वा |
7.4.7 उर्ऋत् |
7.4.8 नित्यं छन्दसि |
7.4.9 दयतेर्दिगि लिटि |
7.4.10 ऋतश्च संयोगादेर्गुणः |
7.4.11 ऋच्छत्यॄताम् |
7.4.12 शृदॄप्रां ह्रस्वो वा |
7.4.13 केऽणः |
7.4.14 न कपि |
7.4.15 आपोऽन्यतरस्याम् |
7.4.16 ऋदृशोऽङि गुणः |
7.4.17 अस्यतेस्थुक् |
7.4.18 श्वयतेरः |
7.4.19 पतः पुम् |
7.4.20 वच उम् |
7.4.21 शीङः सार्वधातुके गुणः |
7.4.22 अयङ् यि क्ङिति |
7.4.23 उपसर्गाद्ध्रस्व ऊहतेः |
7.4.24 एतेर्लिङि |
7.4.25 अकृत्सार्वधातुकयोर्दीर्घः |
7.4.26 च्वौ च |
7.4.27 रीङ् ऋतः |
7.4.28 रिङ् शयग्लिङ्क्षु |
7.4.29 गुणोऽर्तिसंयोगाद्योः |
7.4.30 यङि च |
7.4.31 ई घ्राध्मोः |
7.4.32 अस्य च्वौ |
7.4.33 क्यचि च |
7.4.34 अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु |
7.4.35 न च्छन्दस्यपुत्रस्य |
7.4.36 दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति |
7.4.37 अश्वाघस्यात् |
7.4.38 देवसुम्नयोर्यजुषि काठके |
7.4.39 कव्यध्वरपृतनस्यर्चि लोपः |
7.4.40 द्यतिस्यतिमास्थामित्ति किति |
7.4.41 शाछोरन्यतरस्याम् |
7.4.42 दधातेर्हिः |
7.4.43 जहातेश्च क्त्वि |
7.4.44 विभाषा छन्दसि |
7.4.45 सुधितवसुधितनेमधितधिष्वधिषीय च |
7.4.46 दो दद् घोः |
7.4.47 अच उपसर्गात्तः |
7.4.48 अपो भि |
7.4.49 सः स्यार्द्धधातुके |
7.4.50 तासस्त्योर्लोपः |
7.4.51 रि च |
7.4.52 ह एति |
7.4.53 यीवर्णयोर्दीधीवेव्योः |
7.4.54 सनि मीमाघुरभलभशकपतपदामच इस् |
7.4.55 आप्ज्ञप्यृधामीत् |
7.4.56 दम्भ इच्च |
7.4.57 मुचोऽकर्मकस्य गुणो वा |
7.4.58 अत्र लोपोऽभ्यासस्य |
7.4.59 ह्रस्वः |
7.4.60 हलादिः शेषः |
7.4.61 शर्पूर्वाः खयः |
7.4.62 कुहोश्चुः |
7.4.63 न कवतेर्यङि |
7.4.64 कृषेश्छन्दसि |
7.4.65 दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च |
7.4.66 उरत् |
7.4.67 द्युतिस्वाप्योः सम्प्रसारणम् |
7.4.68 व्यथो लिटि |
7.4.69 दीर्घ इणः किति |
7.4.70 अत आदेः |
7.4.71 तस्मान्नुड् द्विहलः |
7.4.72 अश्नोतेश्च |
7.4.73 भवतेरः |
7.4.74 ससूवेति निगमे |
7.4.75 निजां त्रयाणां गुणः श्लौ |
7.4.76 भृञामित् |
7.4.77 अर्तिपिपर्त्योश्च |
7.4.78 बहुलं छन्दसि |
7.4.79 सन्यतः |
7.4.80 ओः पुयण्ज्यपरे |
7.4.81 स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा |
7.4.82 गुणो यङ्लुकोः |
7.4.83 दीर्घोऽकितः |
7.4.84 नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् |
7.4.85 नुगतोऽनुनासिकान्तस्य |
7.4.86 जपजभदहदशभञ्जपशां च |
7.4.87 चरफलोश्च |
7.4.88 उत् परस्यातः |
7.4.89 ति च |
7.4.90 रीगृदुपधस्य च |
7.4.91 रुग्रिकौ च लुकि |
7.4.92 ऋतश्च |
7.4.93 सन्वल्लघुनि चङ्परेऽनग्लोपे |
7.4.94 दीर्घो लघोः |
7.4.95 अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् |
7.4.96 विभाषा वेष्टिचेष्ट्योः |
7.4.97 ई च गणः |
8.1.1 सर्वस्य द्वे |
8.1.2 तस्य परमाम्रेडितम् |
8.1.3 अनुदात्तं च |
8.1.4 नित्यवीप्सयोः |
8.1.5 परेर्वर्जने |
8.1.6 प्रसमुपोदः पादपूरणे |
8.1.7 उपर्यध्यधसः सामीप्ये |
8.1.8 वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु |
8.1.9 एकं बहुव्रीहिवत् |
8.1.10 आबाधे च |
8.1.11 कर्मधारयवत् उत्तरेषु |
8.1.12 प्रकारे गुणवचनस्य |
8.1.13 अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् |
8.1.14 यथास्वे यथायथम् |
8.1.15 द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु |
8.1.16 पदस्य |
8.1.17 पदात् |
8.1.18 अनुदात्तं सर्वमपादादौ |
8.1.19 आमन्त्रितस्य च |
8.1.20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ |
8.1.21 बहुवचने वस्नसौ |
8.1.22 तेमयावेकवचनस्य |
8.1.23 त्वामौ द्वितीयायाः |
8.1.24 न चवाहाहैवयुक्ते |
8.1.25 पश्यार्थैश्चानालोचने |
8.1.26 सपूर्वायाः प्रथमाया विभाषा |
8.1.27 तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः |
8.1.28 तिङ्ङतिङः |
8.1.29 न लुट् |
8.1.30 निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् |
8.1.31 नह प्रत्यारम्भे |
8.1.32 सत्यं प्रश्ने |
8.1.33 अङ्गाप्रातिलोम्ये |
8.1.34 हि च |
8.1.35 छन्दस्यनेकमपि साकाङ्क्षम् |
8.1.36 यावद्यथाभ्याम् |
8.1.37 पूजायां नानन्तरम् |
8.1.38 उपसर्गव्यपेतं च |
8.1.39 तुपश्यपश्यताहैः पूजायाम् |
8.1.40 अहो च |
8.1.41 शेषे विभाषा |
8.1.42 पुरा च परीप्सायाम् |
8.1.43 नन्वित्यनुज्ञैषणायाम् |
8.1.44 किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् |
8.1.45 लोपे विभाषा |
8.1.46 एहिमन्ये प्रहासे लृट् |
8.1.47 जात्वपूर्वम् |
8.1.48 किम्वृत्तं च चिदुत्तरम् |
8.1.49 आहो उताहो चानन्तरम् |
8.1.50 शेषे विभाषा |
8.1.51 गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत् |
8.1.52 लोट् च |
8.1.53 विभाषितं सोपसर्गमनुत्तमम् |
8.1.54 हन्त च |
8.1.55 आम एकान्तरमामन्त्रितमनन्तिके |
8.1.56 यद्धितुपरं छन्दसि |
8.1.57 चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः |
8.1.58 चादिषु च |
8.1.59 चवायोगे प्रथमा |
8.1.60 हेति क्षियायाम् |
8.1.61 अहेति विनियोगे च |
8.1.62 चाहलोप एवेत्यवधारणम् |
8.1.63 चादिलोपे विभाषा |
8.1.64 वैवावेति च च्छन्दसि |
8.1.65 एकान्याभ्यां समर्थाभ्याम् |
8.1.66 यद्वृत्तान्नित्यं |
8.1.67 पूजनात् पूजितमनुदात्तम् (काष्ठादिभ्यः) |
8.1.68 सगतिरपि तिङ् |
8.1.69 कुत्सने च सुप्यगोत्रादौ |
8.1.70 गतिर्गतौ |
8.1.71 तिङि चोदात्तवति |
8.1.72 आमन्त्रितं पूर्वम् अविद्यमानवत् |
8.1.73 नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) |
8.1.74 विभाषितं विशेषवचने बहुवचनम् |
8.2.1 पूर्वत्रासिद्धम् |
8.2.2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति |
8.2.3 न मु ने |
8.2.4 उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य |
8.2.5 एकादेश उदात्तेनोदात्तः |
8.2.6 स्वरितो वाऽनुदात्ते पदादौ |
8.2.7 नलोपः प्रातिपदिकान्तस्य |
8.2.8 न ङिसम्बुद्ध्योः |
8.2.9 मादुपधायाश्च मतोर्वोऽयवादिभ्यः |
8.2.10 झयः |
8.2.11 संज्ञायाम् |
8.2.12 आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती |
8.2.13 उदन्वानुदधौ च |
8.2.14 राजन्वान् सौराज्ये |
8.2.15 छन्दसीरः |
8.2.16 अनो नुट् |
8.2.17 नाद्घस्य |
8.2.18 कृपो रो लः |
8.2.19 उपसर्गस्यायतौ |
8.2.20 ग्रो यङि |
8.2.21 अचि विभाषा |
8.2.22 परेश्च घाङ्कयोः |
8.2.23 संयोगान्तस्य लोपः |
8.2.24 रात् सस्य |
8.2.25 धि च |
8.2.26 झलो झलि |
8.2.27 ह्रस्वादङ्गात् |
8.2.28 इट ईटि |
8.2.29 स्कोः संयोगाद्योरन्ते च |
8.2.30 चोः कुः |
8.2.31 हो ढः |
8.2.32 दादेर्धातोर्घः |
8.2.33 वा द्रुहमुहष्णुहष्णिहाम् |
8.2.34 नहो धः |
8.2.35 आहस्थः |
8.2.36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः |
8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः |
8.2.38 दधस्तथोश्च |
8.2.39 झलां जशोऽन्ते |
8.2.40 झषस्तथोर्धोऽधः |
8.2.41 षढोः कः सि |
8.2.42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः |
8.2.43 संयोगादेरातो धातोर्यण्वतः |
8.2.44 ल्वादिभ्यः |
8.2.45 ओदितश्च |
8.2.46 क्षियो दीर्घात् |
8.2.47 श्योऽस्पर्शे |
8.2.48 अञ्चोऽनपादाने |
8.2.49 दिवोऽविजिगीषायाम् |
8.2.50 निर्वाणोऽवाते |
8.2.51 शुषः कः |
8.2.52 पचो वः |
8.2.53 क्षायो मः |
8.2.54 प्रस्त्योऽन्यतरस्याम् |
8.2.55 अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः |
8.2.56 नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् |
8.2.57 न ध्याख्यापॄमूर्छिमदाम् |
8.2.58 वित्तो भोगप्रत्यययोः |
8.2.59 भित्तं शकलम् |
8.2.60 ऋणमाधमर्ण्ये |
8.2.61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि |
8.2.62 क्विन्प्रत्ययस्य कुः |
8.2.63 नशेर्वा |
8.2.64 मो नो धातोः |
8.2.65 म्वोश्च |
8.2.66 ससजुषो रुः |
8.2.67 अवयाःश्वेतवाःपुरोडाश्च |
8.2.68 अहन् |
8.2.69 रोऽसुपि |
8.2.70 अम्नरूधरवरित्युभयथा छन्दसि |
8.2.71 भुवश्च महाव्याहृतेः |
8.2.72 वसुस्रंसुध्वंस्वनडुहां दः |
8.2.73 तिप्यनस्तेः |
8.2.74 सिपि धातो रुर्वा |
8.2.75 दश्च |
8.2.76 र्वोरुपधाया दीर्घ इकः |
8.2.77 हलि च |
8.2.78 उपधायां च |
8.2.79 न भकुर्छुराम् |
8.2.80 अदसोऽसेर्दादु दो मः |
8.2.81 एत ईद्बहुवचने |
8.2.82 वाक्यस्य टेः प्लुत उदात्तः |
8.2.83 प्रत्यभिवादेअशूद्रे |
8.2.84 दूराद्धूते च |
8.2.85 हैहेप्रयोगे हैहयोः |
8.2.86 गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् |
8.2.87 ओमभ्यादाने |
8.2.88 ये यज्ञकर्मणि |
8.2.89 प्रणवष्टेः |
8.2.90 याज्याऽन्तः |
8.2.91 ब्रूहिप्रेसष्यश्रौषड्वौषडावहानामादेः |
8.2.92 अग्नीत्प्रेषणे परस्य च |
8.2.93 विभाषा पृष्टप्रतिवचने हेः |
8.2.94 निगृह्यानुयोगे च |
8.2.95 आम्रेडितं भर्त्सने |
8.2.96 अङ्गयुक्तं तिङ् आकाङ्क्षम् |
8.2.97 विचार्यमाणानाम् |
8.2.98 पूर्वं तु भाषायाम् |
8.2.99 प्रतिश्रवणे च |
8.2.100 अनुदात्तं प्रश्नान्ताभिपूजितयोः |
8.2.101 चिदिति चोपमाऽर्थे प्रयुज्यमाने |
8.2.102 उपरिस्विदासीदिति च |
8.2.103 स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु |
8.2.104 क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् |
8.2.105 अनन्त्यस्यापि प्रश्नाख्यानयोः |
8.2.106 प्लुतावैच इदुतौ |
8.2.107 एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ |
8.2.108 तयोर्य्वावचि संहितायाम् |
8.3.1 मतुवसो रु सम्बुद्धौ छन्दसि |
8.3.2 अत्रानुनासिकः पूर्वस्य तु वा |
8.3.3 आतोऽटि नित्यम् |
8.3.4 अनुनासिकात् परोऽनुस्वारः |
8.3.5 समः सुटि |
8.3.6 पुमः खय्यम्परे |
8.3.7 नश्छव्यप्रशान् |
8.3.8 उभयथर्क्षु |
8.3.9 दीर्घादटि समानपदे |
8.3.10 नॄन् पे |
8.3.11 स्वतवान् पायौ |
8.3.12 कानाम्रेडिते |
8.3.13 ढो ढे लोपः |
8.3.14 रो रि |
8.3.15 खरवसानयोर्विसर्जनीयः |
8.3.16 रोः सुपि |
8.3.17 भोभगोअघोअपूर्वस्य योऽशि |
8.3.18 व्योर्लघुप्रयत्नतरः शाकटायनस्य |
8.3.19 लोपः शाकल्यस्य |
8.3.20 ओतो गार्ग्यस्य |
8.3.21 उञि च पदे |
8.3.22 हलि सर्वेषाम् |
8.3.23 मोऽनुस्वारः |
8.3.24 नश्चापदान्तस्य झलि |
8.3.25 मो राजि समः क्वौ |
8.3.26 हे मपरे वा |
8.3.27 नपरे नः |
8.3.28 ङ्णोः कुक्टुक् शरि |
8.3.29 डः सि धुट् |
8.3.30 नश्च |
8.3.31 शि तुक् |
8.3.32 ङमो ह्रस्वादचि ङमुण्नित्यम् |
8.3.33 मय उञो वो वा |
8.3.34 विसर्जनीयस्य सः |
8.3.35 शर्परे विसर्जनीयः |
8.3.36 वा शरि |
8.3.37 कुप्वोः XकXपौ च |
8.3.38 सोऽपदादौ |
8.3.39 इणः षः |
8.3.40 नमस्पुरसोर्गत्योः |
8.3.41 इदुदुपधस्य चाप्रत्ययस्य |
8.3.42 तिरसोऽन्यतरस्याम् |
8.3.43 द्विस्त्रिश्चतुरिति कृत्वोऽर्थे |
8.3.44 इसुसोः सामर्थ्ये |
8.3.45 नित्यं समासेऽनुत्तरपदस्थस्य |
8.3.46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य |
8.3.47 अधःशिरसी पदे |
8.3.48 कस्कादिषु च |
8.3.49 छन्दसि वाऽप्राम्रेडितयोः |
8.3.50 कःकरत्करतिकृधिकृतेष्वनदितेः |
8.3.51 पञ्चम्याः परावध्यर्थे |
8.3.52 पातौ च बहुलम् |
8.3.53 षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु |
8.3.54 इडाया वा |
8.3.55 अपदान्तस्य मूर्धन्यः |
8.3.56 सहेः साडः सः |
8.3.57 इण्कोः |
8.3.58 नुम्विसर्जनीयशर्व्यवायेऽपि |
8.3.59 आदेशप्रत्यययोः |
8.3.60 शासिवसिघसीनां च |
8.3.61 स्तौतिण्योरेव षण्यभ्यासात् |
8.3.62 सः स्विदिस्वदिसहीनां च |
8.3.63 प्राक्सितादड्व्यवायेऽपि |
8.3.64 स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य |
8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् |
8.3.66 सदिरप्रतेः |
8.3.67 स्तन्भेः |
8.3.68 अवाच्चालम्बनाविदूर्ययोः |
8.3.69 वेश्च स्वनो भोजने |
8.3.70 परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् |
8.3.71 सिवादीनां वाऽड्व्यवायेऽपि |
8.3.72 अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु |
8.3.73 वेः स्कन्देरनिष्ठायाम् |
8.3.74 परेश्च |
8.3.75 परिस्कन्दः प्राच्यभरतेषु |
8.3.76 स्फुरतिस्फुलत्योर्निर्निविभ्यः |
8.3.77 वेः स्कभ्नातेर्नित्यम् |
8.3.78 इणः षीध्वंलुङ्लिटां धोऽङ्गात् |
8.3.79 विभाषेटः |
8.3.80 समासेऽङ्गुलेः सङ्गः |
8.3.81 भीरोः स्थानम् |
8.3.82 अग्नेः स्तुत्स्तोमसोमाः |
8.3.83 ज्योतिरायुषः स्तोमः |
8.3.84 मातृपितृभ्यां स्वसा |
8.3.85 मातुःपितुर्भ्यामन्यतरस्याम् |
8.3.86 अभिनिसः स्तनः शब्दसंज्ञायाम् |
8.3.87 उपसर्गप्रादुर्भ्यामस्तिर्यच्परः |
8.3.88 सुविनिर्दुर्भ्यः सुपिसूतिसमाः |
8.3.89 निनदीभ्यां स्नातेः कौशले |
8.3.90 सूत्रं प्रतिष्णातम् |
8.3.91 कपिष्ठलो गोत्रे |
8.3.92 प्रष्ठोऽग्रगामिनि |
8.3.93 वृक्षासनयोर्विष्टरः |
8.3.94 छन्दोनाम्नि च |
8.3.95 गवियुधिभ्यां स्थिरः |
8.3.96 विकुशमिपरिभ्यः स्थलम् |
8.3.97 अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः |
8.3.98 सुषामादिषु च |
8.3.99 एति संज्ञायामगात् |
8.3.100 नक्षत्राद्वा |
8.3.101 ह्रस्वात् तादौ तद्धिते |
8.3.102 निसस्तपतावनासेवने |
8.3.103 युष्मत्तत्ततक्षुःष्वन्तःपादम् |
8.3.104 यजुष्येकेषाम् |
8.3.105 स्तुतस्तोमयोश्छन्दसि |
8.3.106 पूर्वपदात् |
8.3.107 सुञः |
8.3.108 सनोतेरनः |
8.3.109 सहेः पृतनर्ताभ्यां च |
8.3.110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् |
8.3.111 सात्पदाद्योः |
8.3.112 सिचो यङि |
8.3.113 सेधतेर्गतौ |
8.3.114 प्रतिस्तब्धनिस्तब्धौ च |
8.3.115 सोढः |
8.3.116 स्तम्भुसिवुसहां चङि |
8.3.117 सुनोतेः स्यसनोः |
8.3.118 सदिष्वञ्जोः परस्य लिटि |
8.3.119 निव्यभिभ्योऽड्व्यवाये वा छन्दसि |
8.4.1 रषाभ्यां नो णः समानपदे |
8.4.2 अट्कुप्वाङ्नुम्व्यवायेऽपि |
8.4.3 पूर्वपदात् संज्ञायामगः |
8.4.4 वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः |
8.4.5 प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि |
8.4.6 विभाषौषधिवनस्पतिभ्यः |
8.4.7 अह्नोऽदन्तात् |
8.4.8 वाहनमाहितात् |
8.4.9 पानं देशे |
8.4.10 वा भावकरणयोः |
8.4.11 प्रातिपदिकान्तनुम्विभक्तिषु च |
8.4.12 एकाजुत्तरपदे णः |
8.4.13 कुमति च |
8.4.14 उपसर्गादसमासेऽपि णोपदेशस्य |
8.4.15 हिनुमीना |
8.4.16 आनि लोट् |
8.4.17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च |
8.4.18 शेषे विभाषाऽकखादावषान्त उपदेशे |
8.4.19 अनितेः |
8.4.20 अन्तः |
8.4.21 उभौ साभ्यासस्य |
8.4.22 हन्तेरत्पूर्वस्य |
8.4.23 वमोर्वा |
8.4.24 अन्तरदेशे |
8.4.25 अयनं च |
8.4.26 छन्दस्यृदवग्रहात् |
8.4.27 नश्च धातुस्थोरुषुभ्यः |
8.4.28 उपसर्गाद् बहुलम् |
8.4.29 कृत्यचः |
8.4.30 णेर्विभाषा |
8.4.31 हलश्च इजुपधात् |
8.4.32 इजादेः सनुमः |
8.4.33 वा निंसनिक्षनिन्दाम् |
8.4.34 न भाभूपूकमिगमिप्यायीवेपाम् |
8.4.35 षात् पदान्तात् |
8.4.36 नशेः षान्तस्य |
8.4.37 पदान्तस्य |
8.4.38 पदव्यवायेऽपि |
8.4.39 क्षुभ्नाऽऽदिषु च |
8.4.40 स्तोः श्चुना श्चुः |
8.4.41 ष्टुना ष्टुः |
8.4.42 न पदान्ताट्टोरनाम् |
8.4.43 तोः षि |
8.4.44 शात् |
8.4.45 यरोऽनुनासिकेऽनुनासिको वा |
8.4.46 अचो रहाभ्यां द्वे |
8.4.47 अनचि च |
8.4.48 नादिन्याक्रोशे पुत्रस्य |
8.4.49 शरोऽचि |
8.4.50 त्रिप्रभृतिषु शाकटायनस्य |
8.4.51 सर्वत्र शाकल्यस्य |
8.4.52 दीर्घादाचार्याणाम् |
8.4.53 झलां जश् झशि |
8.4.54 अभ्यासे चर्च्च |
8.4.55 खरि च |
8.4.56 वाऽवसाने |
8.4.57 अणोऽप्रगृह्यस्यानुनासिकः |
8.4.58 अनुस्वारस्य ययि परसवर्णः |
8.4.59 वा पदान्तस्य |
8.4.60 तोर्लि |
8.4.61 उदः स्थास्तम्भोः पूर्वस्य |
8.4.62 झयो होऽन्यतरस्याम् |
8.4.63 शश्छोऽटि |
8.4.64 हलो यमां यमि लोपः |
8.4.65 झरो झरि सवर्णे |
8.4.66 उदात्तादनुदात्तस्य स्वरितः |
8.4.67 नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् |
8.4.68 अ अ इति |
9.1.1 वलादिरवशादिरिट्प्रत्ययः
9.1.2 धात्वादेः ष्तोः स्तुः |