चाणक्यनीतिदर्पणः — श्लोकसमेत ग्रन्थः, पदानुक्रमेण अंकित
गन्धः सुवर्णे फलमिक्षुदण्डे नाकरि पुष्पं खलु चन्दनस्य । विद्वान्धनाढ्यश्च नृपश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥
No words available for this verse.