चाणक्यनीतिदर्पणः

चाणक्यनीतिदर्पणः

चाणक्यनीतिदर्पणः — श्लोकसमेत ग्रन्थः, पदानुक्रमेण अंकित

Verses

Verse Number Sanskrit Verse
1.1 प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥
1.2 अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥
1.3 तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञात्वं प्रपद्यते ॥
1.4 मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥
1.5 दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥
1.6 आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
1.7 आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः । कदाचिच्चलते लक्ष्मीः सञ्चितोऽपि विनश्यति ॥
1.8 यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥
1.9 धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥
1.10 लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥
1.11 जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥
1.12 आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
1.13 यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥
1.14 वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥
1.15 नदीनां शस्त्रपाणीनां नखीनां श‍ृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥
1.16 विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥
1.17 स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥
2.1 अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥
2.2 भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥
2.3 यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥
2.4 ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥
2.5 परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
2.6 न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥
2.7 मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥
2.8 कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥
2.9 शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥
2.10 पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥
2.11 माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥
2.12 लालनाद्बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥
2.13 श्लोकेन वा तदर्धेन तदर्धार्धाक्षरेण वा । अबन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥
2.14 कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥
2.15 नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥
2.16 बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥
2.17 निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥
2.18 गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥
2.19 दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः । यन्मैत्री क्रियते पुंभिर्नरः शीघ्रं विनश्यति ॥
2.20 समाने शोभते प्रीतिः राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥
3.1 कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
3.2 आचारः कुलमाख्याति देशमाख्याति भाषणम् । सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥
3.3 सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥
3.4 दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥
3.5 एतदर्थे कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥
3.6 प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥
3.7 मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्यशल्येन अदृशं कण्टकं यथा ॥
3.8 रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥
3.9 कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
3.10 त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
3.11 उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥
3.12 अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥
3.13 को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥
3.14 एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥
3.15 एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥
3.16 एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥
3.17 किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥
3.18 लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥
3.19 उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसम्पर्के यः पलायेत्स जीवति ॥
3.20 धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥
3.21 मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् । दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥
3.31 अयममृतनिधानं नायकोऽप्योषधीनां अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥
04-01 आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥
04-02 साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः । ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥
04-03 दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी । शिशुं पालयते नित्यं तथा सज्जनसंगतिः ॥
04-04 यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥
04-05 कामधेनुगुणा विद्या ह्यकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥
04-06 एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् । एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥
04-07 मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥
04-08 कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥
04-09 किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
04-10 संसारतापदग्धानां त्रयो विश्रान्तिहेतवः । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥
04-11 सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥
04-12 एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥
04-13 सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता । सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥
04-14 अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥
04-15 अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥
04-16 त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥
04-17 अध्वा जरा देहवतां पर्वतानां जलं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥
04-17 इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः । देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥
04-18 कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
04-19 अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥
05-01 गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥
05-02 यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥
05-03 तावद्भयेषु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥
05-04 एकोदरसमुद्भूता एकनक्षत्रजातकाः । न भवन्ति समाः शीले यथा बदरकण्टकाः ॥
05-05 अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥
05-05 निःस्पृहो नाधिकारी स्यान् नाकामो मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥
05-06 मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । परांगना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥
05-07 आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥
05-08 अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥
05-09 वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥
05-10 अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा । अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चाह्न्यथा ॥
05-11 दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥
05-12 नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥
05-13 जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥
05-14 तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥
05-15 विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
05-16 वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥
05-17 नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥
05-18 अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः । मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥
05-19 सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
05-20 चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे । चलाचले च संसारे धर्म एको हि निश्चलः ॥
05-21 नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पादं शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥
05-22 जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥
05-23 राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥
6-1 श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥
6-2 पक्षिणः काकश्चण्डालः पशूनां चैव कुक्कुरः । मुनीनां पापश्चण्डालः सर्वचाण्डालनिन्दकः ॥
6-3 भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति । रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥
6-4 भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः । भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥
6-5 यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥
6-6 तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥
6-7 कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
6-8 न पश्यति च जन्मान्धः कामान्धो नैव पश्यति । मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥
6-9 स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥
6-10 राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥
6-11 ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥
6-12 लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दोऽनुवृत्त्या च यथार्थत्वेन पण्डितम् ॥
6-13 वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दार न कुदरदारः ॥
6-14 कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः । कुदारदारैश्च कुतो गृहे रतिः कुशिष्यशिष्यमध्यापयतः कुतो यशः ॥
6-15 सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात् । वायसात्पञ्च शिक्षेच्च षट्शुनस्त्रीणि गर्दभात् ॥
6-16 प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति । सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥
6-17 इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥
6-18 प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु । स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात् ॥
6-19 गूढमैथुनचारित्वं काले काले च सङ्ग्रहम् । अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥
6-20 बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥
6-21 सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति । सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥
6-22 य एतान्विंशतिगुणानाचरिष्यति मानवः । कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥
7-1 अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥
7-2 धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥
7-3 सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च । न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥
7-4 सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥
7-5 विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥
7-6 पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥
7-7 शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥
7-8 हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते । श‍ृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥
7-9 तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते । साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥
7-10 अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥
7-11 बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥
7-12 नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥
7-13 यत्रोदकं तत्र वसन्ति हंसा- स्तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्तः पुनराश्रयन्ते ॥
7-14 उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥
7-15 यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥
7-16 स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसंगो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥
7-17 अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसंगः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
7-18 गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपालमौक्तिकम् । जम्बुकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥
7-19 शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥
7-20 वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥
7-21 पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥
8-1 अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
8-2 इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥
8-3 दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥
8-4 वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् । प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ॥ जीवान्स्थावरजंगमांश्च सकलान्संजीव्य भूमण्डलं । भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥
8-5 चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥
8-6 तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥
8-7 अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥
8-8 हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥
8-9 वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥
8-10 नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥
8-11 न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥
8-12 काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥
8-13 शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥
8-14 क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी । विद्या कामदुधा देनुः सन्तोषो नन्दनं वनम् ॥
8-15 गुणो भूषयते रूपं शीलं भूषयते कुलम् । सिधिर्भूषयते विद्यां भोगो भूषयेते धनम् ॥
8-16 निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥
8-17 शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः ॥
8-18 असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥
8-19 किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥
8-20 विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥
8-21 ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥
8-22 मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः । पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥
8-23 अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥
9-1 मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज । क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥
9-2 परस्परस्य मर्माणि ये भाषन्ते नराधमाः । त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥
9-3 गन्धः सुवर्णे फलमिक्षुदण्डे नाकरि पुष्पं खलु चन्दनस्य । विद्वान्धनाढ्यश्च नृपश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥
9-4 सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥
9-5 दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति । व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥
9-6 विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥
9-7 अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥
9-8 अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः । ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥
9-9 यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥
9-10 निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥
9-11 प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः । रात्रौ चौरप्रसङ्गेन कालो गच्छन्ति धीमताम् ॥
9-12 स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम् । स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत् ॥
9-13 इक्षुदण्डास्तिलाः शूद्राः कान्ता हेम च मेदिनी । चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥
9-14 दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ दरिद्रता धीरतया विराजते कुस्त्रता शुभ्रतया विराजते ॥ कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥
10-01 धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥
10-02 दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥
10-03 सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥
10-04 कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥
10-05 रङ्कं करोति राजानं राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥
10-06 लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥
10-07 येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥
10-08 अन्तःसारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥
10-09 यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥
10-10 दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले । अपानं शातधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥
10-11 आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥
10-12 वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥
10-13 विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥
10-14 माता च कमला देवी पिता देवो जनार्दनः । बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥
11-01 दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥
11-02 आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राजान्यधर्मतः ॥
11-03 हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगाः तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥
11-04 कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥
11-05 गृहासक्तस्य नो विद्या नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥
11-06 न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः । आमूलसिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥
11-07 अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥
11-08 न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥
11-09 ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते । युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥
11-10 कामक्रोधौ तथा लोभं स्वादुश‍ृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
11-11 अकृष्टफलमूलानि वनवासरतिः सदा । कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥
11-12 एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥
11-13 लौकिके कर्मणि रतः पशूनां परिपालकः । वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥
11-14 लाक्षादितैलनीलीनां कौसुम्भमधुसर्पिषाम् । विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥
11-15 परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥
11-16 वापीकूपतडागानामारामसुरवेश्मनाम् । उच्छेदने निराशङ्कः स विप्रो म्लेच्छ उच्यते ॥
11-17 देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् । निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥
11-18 देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधुदानभोगरहितं नाथं चिरात्संचितं निर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥
12-01 सानन्दं सदनं सुतास्तु सुधियः कान्ता प्रियालापिनी इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः संगमुपासते च सततं धन्यो गृहस्थाश्रमः ॥
12-02 आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् । अनन्तपारमुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥
12-03 दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥
12-04 हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥
12-05 येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ धिक् तान् धिक् तान् धिगेतान् कथयति सततं कीर्तनस्थो मृदंगः ॥
12-06 पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥
12-07 सत्सङ्गाद्भवति हि साधुना खलानां साधूनां न हि खलसंगतः खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥
12-08 साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥
12-09 विप्रास्मिन्नगरे महान्कथय कस्तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥
12-10 न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥
12-11 सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा । शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥
12-12 अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥
12-13 निमन्त्रोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥
12-14 मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥
12-15 धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽतिमभीरता । आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥
12-16 काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्वलिर्दितिसुतो नित्यं पशुः कामगौर् नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥
12-17 विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
12-18 विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥
12-19 अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥
12-20 नाहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत् । आहारो हि मनुष्याणां जन्मना सह जायते ॥
12-21 धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥
12-22 जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
12-23 वयसः परिणामेऽपि यः खलः खल एव सः । सम्पक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥
13-2 मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ 13-1 गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥
13-3 स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता । ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः ॥
13-4 आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥
13-5 अहो बत विचित्राणि चरितानि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥
13-6 यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥
13-7 अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥
13-8 राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥
13-9 जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥
13-10 धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥
13-11 बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः । मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥
13-12 देहाभिमाने गलितं ज्ञानेन परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥
13-13 ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्सन्तोषमाश्रयेत् ॥
13-14 यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥
13-15 अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥
13-16 खनित्वा हि खनित्रेण भूतले वारि विन्दति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥
13-17 कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥
13-18 सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥
13-19 एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते । श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥
13-20 युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥
14-01 पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
14-02 आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥
14-03 पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥
14-04 बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः । वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥
14-05 जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥
14-06 धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥
14-07 उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥
14-08 दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥
14-09 दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥
14-10 यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥
14-11 अत्यासन्ना विनाशाय दूरस्था न फलप्रदा । सेव्यतां मध्यभावेन राजा वह्निर्गुरुः स्त्रियः ॥
14-12 अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥
14-13 स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥
14-14 यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा । पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय ॥
14-15 प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥
14-16 एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥
14-17 सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् । कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥
14-18 तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥
14-19 धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् । सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥
14-20 त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥
15-01 यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥
15-02 एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥
15-03 खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥
15-04 कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥
15-05 त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुष्यस्य बन्धुः ॥
15-06 अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥
15-07 अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ॥
15-08 तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् । सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥
15-09 मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते । क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥
15-10 अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च । यत्सारभूतं तदुपासनीयां हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
15-11 दूरागतं पथि श्रान्तं वृथा च गृहमागतम् । अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥
15-12 पठन्ति चतुरो वेदान्धर्मशास्त्राण्यनेकशः । आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥
15-13 धन्या द्विजमयी नौका विपरीता भवार्णवे । तरन्त्यधोगताः सर्वे उपरिष्ठाः पतन्त्यधः ॥
15-14 अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवतिविगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥
15-15 अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥
15-16 पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषा दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥
15-17 बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोऽपि षडंघ्रि- र्निष्क्रियो भवति पंकजकोशेः ॥
15-18 छिन्नोऽपि चन्दनतरुर्न जहाति गन्धं वृद्धोऽपि वारणपतिर्न जहाति लीलाम् । यन्त्रार्पितो मधुरतां न जहाति चेक्षुः क्षीणोऽपि न त्यजति शीलगुणान्कुलीनः ॥
15-19 उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे । त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥
16-1 न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिंगितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥
16-2 जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥
16-3 यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी । स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥
16-4 कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः । कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥
16-5 न निर्मितो न चैव न दृष्टपूर्वो न श्रूयते हेममयः कुरंगः । तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥
16-6 गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥
16-7 गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः । पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥
16-8 परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् । इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥
16-9 विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ॥
16-10 गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः । अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥
16-11 अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् । शत्रूणां प्रणिपातेन ते ह्यर्था मा भवन्तु मे ॥
16-12 किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥
16-13 धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥
16-14 प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥
16-15 क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः । न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥
16-16 तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥
16-17 वरं प्राणपरित्यागो मानभङ्गेन जीवनात् । प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥
16-18 संसारविषवृक्षस्य द्वे फलेऽमृतोपमे । सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥
16-19 जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन देही चाभ्यस्यते पुनः ॥
16-20 पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
17-1 पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥
17-2 कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥
17-3 यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥
17-4 लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥
17-5 पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरा । शङ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥
17-6 अशक्तस्तु भवेत्साधुर्ब्रह्मचारी वा निर्धनः । व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥
17-7 नान्नोदकसमं दानं न तिथिर्द्वादशी समा । न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥
17-8 तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥
17-9 पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
17-10 न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥
17-11 पादशेषं पीतशेषं सन्ध्याशेषं तथैव च । श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥
17-12 दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुण्डनेन ॥
17-13 नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥
17-14 सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥
17-15 परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥
17-16 यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥
17-17 आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥
17-18 दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुग्ममण्डनहानिरेषा भृंगाः पुनर्विकचपद्मवने वसन्ति ॥
17-19 राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥
17-20 अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥
17-21 व्यालाश्रयापि विफलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तो- रेको गुणः खलु निहन्ति समस्तदोषान् ॥