विवेकचूडामणि

विवेकचूडामणि

Verses

Verse Number Sanskrit Verse
1 विवेकचूडामणिः ॥
1 सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् || 1 || ॥
2 जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते || 2 || ॥
3 दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः || 3 || ॥
4 लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् || 4 || ॥
5 इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् || 5 || ॥
6 वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक्यबोधेन विनापि विमुक्तिः न सिध्यति ब्रह्मशतान्तरेऽपि || 6 || ॥
7 अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः || 7 || ॥
8 अतो विमुक्त्यै प्रयतेत विद्वान् सन्न्यस्तबाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा || 8 || ॥
9 उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया || 9 || ॥
10 सन्न्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः || 10 || ॥
11 चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः || 11 || ॥
12 सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्तोदितमहासर्पभयदुःखविनाशिनी || 12 || ॥
13 अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा || 13 || ॥
14 अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः || 14 || ॥
15 अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥ समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् || 15 || ॥
16 मेधावी पुरुषो विद्वानूहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः || 16 || ॥
17 विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता || 17 || ॥
18 साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति || 18 || ॥
19 आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् । शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् || 19 || ॥
20 ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः || 20 || ॥
21 तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । जुगुप्सा या देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि || 21 || ॥
22 विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते || 22 || ॥
23 विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्तितः । बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा || 23 || ॥
24 सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते || 24 || ॥
25 शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । सत्यबुद्ध्यावधारणा सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते || 25 || ॥
26 सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । सम्यगास्थापनं तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् || 26 || ॥
27 अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता || 27 || ॥
28 मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् || 28 || ॥
29 वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः || 29 || ॥
30 एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता || 30 || ॥
31 मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते || 31 || ॥
32 स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः । उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् || 32 || ॥
33 श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् || 33 || ॥
34 तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः || 34 || ॥
35 स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या || 35 || ॥
36 दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने || 36 || ॥
37 शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः || 37 || ॥
38 अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश - प्रभाभितप्तामवति क्षितिं किल || 38 || ॥
39 र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः || 39 || ॥
40 कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः । जाने न किञ्चित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनुष्व || 40 || ॥
41 तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा || 41 || ॥
42 विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् || 42 || ॥
43 मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि || 43 || ॥
44 अस्त्युपायो महान्कश्चित्संसारभयनाशनः । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि || 44 || ॥
45 वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु || 45 || ॥
46 श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् || 46 || ॥
47 अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् || 47 || ॥
48 शिष्य उवाच । कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् || 48 || ॥
49 को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् || 49 || ॥
50 श्रीगुरुवाच । धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । पावितं यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि || 50 || ॥
51 ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन || 51 || ॥
52 मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् || 52 || ॥
53 पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा || 53 || ॥
54 वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् || 54 || ॥
55 अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि || 55 || ॥
56 न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा || 56 || ॥
57 वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते || 57 || ॥
58 वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये || 58 || ॥
59 अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला || 59 || ॥
60 शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः || 60 || ॥
61 अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः || 61 || ॥
62 न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते || 62 || ॥
63 अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः । ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् || 63 || ॥
64 अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् । राजाहमिति शब्दान्नो राजा भवितुमर्हति || 64 || ॥
65 आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः || 65 || ॥
66 तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः || 66 || ॥
67 यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः । सम्मतः सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः || 67 || ॥
68 शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे || 68 || ॥
69 मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् || 69 || ॥
70 ततः श्रुतिस्तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति || 70 || ॥
71 यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय || 71 || ॥
72 मज्जास्थिमेदःपलरक्तचर्म - त्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अङ्गैरुपाङ्गैरुपयुक्तमेतत् || 72 || ॥
73 अहम्ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि || 73 || ॥
74 परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः || 74 || ॥
75 य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः || 75 || ॥
76 शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीन भृङ्गा नरः पञ्चभिरञ्चितः किम् || 76 || ॥
77 दोषेण तीव्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् || 77 || ॥
78 विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि || 78 || ॥
79 आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् || 79 || ॥
80 विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः || 80 || ॥
81 विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः प्रतिपदमभियातो मृत्युरप्येष विद्धि । हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि || 81 || ॥
82 मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा । पीयूषवत्तोषदयाक्षमार्जव - प्रशान्तिदान्तीर्भज नित्यमादरात् || 82 || ॥
83 अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति || 83 || ॥
84 शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स गच्छति || 84 || ॥
85 मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु । मोहो विनिर्जितो येन स मुक्तिपदमर्हति || 85 || ॥
86 मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् || 86 || ॥
87 त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् । पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः || 87 || ॥
88 पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः || 88 || ॥
89 बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे || 89 || ॥
90 सर्वोऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः । विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः || 90 || ॥
91 स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः पूजावमानबहुमानमुखा विशेषाः || 91 || ॥
92 बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थः कर्मेन्द्रियाणि प्रवणेन कर्मसु || 92 || ॥
93 निगद्यतेऽन्तःकरणं मनोधीः अहङ्कृतचित्तमिति स्ववृत्तिभिः । मनस्तु सङ्कल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः || 93 || ॥
94 अत्राभिमानादहमित्यहङ्कृतिः । स्वार्थानुसन्धानगुणेन चित्तम् || 94 || ॥
95 प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् || 95 || ॥
96 वागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च । बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः || 96 || ॥
97 इदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः || 97 || ॥
98 स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः || 98 || ॥
99 कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा । स्वयञ्ज्योतिरयं धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः कर्मलेपैः यस्मादसङ्गस्तत एव कर्मभिः न लिप्यते किञ्चिदुपाधिना कृतैः || 99 || ॥
100 सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् || 100 || ॥
101 अन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः || 101 || ॥
102 उच्छ्वासनिःश्वासविजृम्भणक्षुत्प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे || 102 || ॥
103 अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा || 103 || ॥
104 अहङ्कारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् । सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते || 104 || ॥
105 विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः || 105 || ॥
106 आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः । ततात्मा सदानन्दो नास्य दुःखं कदाचन || 106 || ॥
107 यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति || 107 || ॥
108 अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते || 108 || ॥
109 सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो । साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा || 109 || ॥
110 शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा । रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः || 110 || ॥
111 विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः || 111 || ॥
112 कामः क्रोधो लोभदम्भाभ्यसूया अहङ्कारेर्ष्यामत्सराद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्रजो बन्धहेतुः || 112 || ॥
113 एषाऽऽवृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासतेऽन्यथा । शक्तिर्यया सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रवणस्य हेतुः || 113 || ॥
114 प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग् व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः || 114 || ॥
115 अभावना वा विपरीतभावना सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् || 115 || ॥
116 अज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चित् निद्रालुवत्स्तम्भवदेव तिष्ठति || 116 || ॥
117 सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् || 117 || ॥
118 मिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्निवृत्तिः || 118 || ॥
119 विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति || 119 || ॥
120 अव्यक्तमेतत्त्रिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः || 120 || ॥
121 सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिरेव बुद्धेः । सुषुप्तिरत्रास्य किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः || 121 || ॥
122 देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्मा || 122 || ॥
123 माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् || 123 || ॥
124 अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते || 124 || ॥
125 अस्ति कश्चित्स्वयं नित्यमहम्प्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः || 125 || ॥
126 यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् || 126 || ॥
127 यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन । किञ्चन यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् || 127 || ॥
128 येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । आभारूपमिदं सर्वं यं भान्तमनुभात्ययम् || 128 || ॥
129 यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव || 129 || ॥
130 अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा || 130 || ॥
131 एषोऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति || 131 || ॥
132 अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः । उरुप्रकाशः आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् || 132 || ॥
133 ज्ञाता मनोऽहङ्कृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् । अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किञ्चन || 133 || ॥
134 न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमुष्मि न लीयते कुम्भ इवाम्बरं स्वयम् || 134 || ॥
135 प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः || 135 || ॥
136 नियमितमनसामुं त्वं स्वमात्मानमात्मन्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः || 136 || ॥
137 अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः । येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या पुष्यत्युक्षत्यावति विषयैस्तन्तुभिः कोशकृद्वत् || 137 || ॥
138 अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा । ततोऽनर्थव्रातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे || 138 || ॥
139 अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम् || 139 || ॥
140 तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति || 140 || ॥
141 महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया । नानावस्थाः अपारे संसारे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः || 141 || ॥
142 भानुप्रभासञ्जनिताभ्रपङ्क्तिः भानुं तिरोधाय विजृम्भते यथा । आत्मोदिताहङ्कृतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् || 142 || ॥
143 कवलितदिननाथे दुर्दिने सान्द्रमेघैः व्यथयति हिमझञ्झावायुरुग्रो यथैतान् । अविरततमसाऽऽत्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः || 143 || ॥
144 एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वाऽऽत्मानं भ्रमत्ययम् || 144 || ॥
145 बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः || 145 || ॥
146 अज्ञानमूलोऽयमनात्मबन्धो नैसर्गिकोऽनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःखप्रवाहपातं जनयत्यमुश्य || 146 || ॥
147 नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः । विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मञ्जुना || 147 || ॥
148 श्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः || 148 || ॥
149 कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् || 149 || ॥
150 तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः || 150 || ॥
151 पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः || 151 || ॥
152 आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् || 152 || ॥
153 मुञ्जादिषीकामिव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् । विविच्य तत्र प्रविलाप्य सर्वं तदात्मना तिष्ठति यः स मुक्तः || 153 || ॥
154 देहोऽयमन्नभवनोऽन्नमयस्तु कोशश्चान्नेन जीवति विनश्यति तद्विहीनः । ह्यन्नेन त्वक्चर्ममांसरुधिरास्थिपुरीषराशि नायं स्वयं भवितुमर्हति नित्यशुद्धः || 154 || ॥
155 पूर्वं जनेरधिमृतेरपि नायमस्ति जातक्षणः क्षणगुणोऽनियतस्वभावः । नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता || 155 || ॥
156 पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः || 156 || ॥
157 देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः । सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः || 157 || ॥
158 शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः || 158 || ॥
159 त्वङ्मांसमेदोऽस्थिपुरीषराशाः वहम्मतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् || 159 || ॥
160 देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहन्धीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि || 160 || ॥
161 अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदोऽस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व || 161 || ॥
162 देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता प्यस्त्वेष वेदान्तनयान्तदर्शी || 162 || ॥
163 छायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे । यथात्मबुद्धिस्तव नास्ति काचिजीवच्छरीरे च तथैव माऽस्तु || 163 || ॥
164 देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा || 164 || ॥
165 कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः । येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु || 165 || ॥
166 नैवात्मायं प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः । यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः || 166 || ॥
167 ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयां स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः || 167 || ॥
168 पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनैः मनोमयाग्निर्दहति प्रपञ्चम् || 168 || ॥
169 न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः । तस्मिन्विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन्सकलं विजृम्भते || 169 || ॥
170 स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् || 170 || ॥
171 सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्सकलप्रसिद्धेः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति || 171 || ॥
172 वायुनाऽऽनीयते मेघः पुनस्तेनैव नीयते । मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते || 172 || ॥
173 देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चाद् एनं विमोचयति तन्मन एव बन्धात् || 173 || ॥
174 तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् || 174 || ॥
175 विवेकवैराग्यगुणातिरेकच्छुद्धत्वमासाद्य मनो विमुक्त्यै भवत्यतो बुद्धिमतो मुमुक्षोऽभ्यां दृढाभ्यां भवितव्यमग्रे || 175 || ॥
176 मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः || 176 || ॥
177 मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् || 177 || ॥
178 असङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबद्ध्य । अहम्ममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु || 178 || ॥
179 अध्यासदोषात्पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः । रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् || 179 || ॥
180 अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् || 180 || ॥
181 तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते || 181 || ॥
182 मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य सन्न्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः || 182 || ॥
183 मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात्परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः || 183 || ॥
184 बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् || 184 || ॥
185 अनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् || 185 || ॥
186 अनादिकालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा । करोति कर्माण्यपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि || 186 || ॥
187 भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्नायाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत् स्वप्नाद्यवस्थाः सुखदुःखभोगः || 187 || ॥
188 देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः । अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण || 188 || ॥
189 योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः । स्फुरत्स्वयञ्ज्योतिः कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः || 189 || ॥
190 स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटानिव || 190 || ॥
191 उपाधिसम्बन्धवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः स्वभावात् || 191 || ॥
192 शिष्य उवाच भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाश इष्यते || 192 || ॥
193 अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः । न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद || 193 || ॥
194 श्रीगुरुरुवाच सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना || 194 || ॥
195 भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः । न घटेतार्थसम्बन्धो नभसो नीलतादिवत् || 195 || ॥
196 स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यवस्तुस्वभावात् || 196 || ॥
197 यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् । रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् || 197 || ॥
198 सर्पोऽस्ति अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि || 198 || ॥
199 प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति । अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् || 199 || ॥
200 अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधिसम्बन्धात्परिकल्पितमात्मनि || 200 || ॥
201 जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः । ततोऽन्यत्तु सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः || 201 || ॥
202 सम्बन्धः स्वात्मनो विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् || 202 || ॥
203 तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति । ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः || 203 || ॥
204 जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् । पङ्कवदस्पष्टं यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः || 204 || ॥
205 असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः । ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः || 205 || ॥
206 अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते || 206 || ॥
207 आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना || 207 || ॥
208 आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा । स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना || 208 || ॥
209 नैवायमानन्दमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियाया विकारसङ्घातसमाहितत्वात् || 209 || ॥
210 पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः । युक्तितः कृते तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते || 210 || ॥
211 योऽयमात्मा स्वयञ्ज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता || 211 || ॥
212 शिष्य उवाच मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो । विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता || 212 || ॥
213 श्रीगुरुरुवाच सत्यमुक्तं त्वया विद्वन्निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यनु || 213 || ॥
214 सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया || 214 || ॥
215 तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते || 215 || ॥
216 असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः || 216 || ॥
217 जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा । स्फुरन्नेकधा नानाकारविकारभागिन इमान् पश्यन्नहन्धीमुखान् नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि || 217 || ॥
218 घटोदके बिम्बितमर्कबिम्ब मालोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहमित्येव जडोऽभिमन्यते || 218 || ॥
219 घटं जलं तद्गतमर्कबिम्बं विहाय सर्वं विनिरीक्ष्यतेऽर्कः । दिवि वीक्ष्यतेऽर्कः तटस्थ एतत्त्रितयावभासकः स्वयम्प्रकाशो विदुषा यथा तथा || 219 || ॥
220 देहं धियं चित्प्रतिबिम्बमेवं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् || 220 || ॥
221 नित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिःशून्यमनन्यमात्मनः । विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः || 221 || ॥
222 विशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित् । नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः || 222 || ॥
223 बब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः || 223 || ॥
224 ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः || 224 || ॥
225 सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति || 225 || ॥
226 सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् || 226 || ॥
227 यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् || 227 || ॥
228 मृत्कार्यभूतोऽपि मृदो न भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः || 228 || ॥
229 केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहान् मृदेव सत्यं परमार्थभूतम् || 229 || ॥
230 सद्ब्रह्मकार्यं सकलं सदेवं तन्मात्रमेतन्न ततोऽन्यदस्ति । सन्मात्रमेतन्नस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः || 230 || ॥
231 ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नताऽऽरोपितस्य || 231 || ॥
232 सत्यं यदि स्याज्जगदेतदात्मनोऽ नन्तत्त्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्याञ् नैतत्त्रयं साधु हितं महात्मनाम् || 232 || ॥
233 ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि त्येवमेव व्यचीक्लृपत् || 233 || ॥
234 यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा || 234 || ॥
235 अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् । गुणाहिवत् आरोपितस्यास्ति किमर्थवत्ताऽधिष्ठानमाभाति तथा भ्रमेण || 235 || ॥
236 भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् || 236 || ॥
237 अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् || 237 || ॥
238 निरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् । नित्यं ध्रुवं अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति || 238 || ॥
239 ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः || 239 || ॥
240 अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः || 240 || ॥
241 तत्त्वम्पदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वमेव प्रतिपाद्यते मुहुः || 241 || ॥
242 एक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः || 242 || ॥
243 तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्यं श‍ृणु पञ्चकोशम् || 243 || ॥
244 एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक् - स्तयोरपोहे न भटो न राजा || 244 || ॥
245 अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतबोधा त्तयोर्निरासः करणीय एव || 245 || ॥
246 नेदं नेदं कल्पितत्वान्न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च । रज्जौ इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः || 246 || ॥
247 ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किन्तूभयार्थात्मिकयैव भाव्यम् || 247 || ॥
248 स देवदत्तोऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते । यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा || 248 || ॥
249 संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः || 249 || ॥
250 अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुद्ध्या विद्धि स्वमात्मानमखण्डबोधम् || 250 || ॥
251 मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् || 251 || ॥
252 निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् || 252 || ॥
253 यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे || 253 || ॥
254 जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि || 254 || ॥
255 यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि || 255 || ॥
256 षड्भिरूर्मिभिर्योगि योगिहृद्- भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यमस्ति यद् भूति यद् ब्रह्म तत्त्वमसि भावयात्मनि || 256 || ॥
257 भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि || 257 || ॥
258 जन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि || 258 || ॥
259 अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि || 259 || ॥
260 एकमेव सदनेककारणं कारणान्तरनिरास्यकारणम् । सकारणम् कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि || 260 || ॥
261 निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि || 261 || ॥
262 यद्विभाति सदनेकधा भ्रमान् नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि || 262 || ॥
263 यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि || 263 || ॥
264 उक्तमर्थमिममात्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया । भावय प्रथित संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति || 264 || ॥
265 सम्बोधमात्रं परिशुद्धतत्त्वं स्वं बोधमात्रं विज्ञाय सङ्घे नृपवच्च सैन्ये । तदाश्रयः स्वात्मनि सर्वदा स्थितो तदात्मनैवात्मनि विलापय ब्रह्मणि विश्वजातम् || 265 || ॥
266 बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः || 266 || ॥
267 ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नान् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् || 267 || ॥
268 अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया || 268 || ॥
269 ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि || 269 || ॥
270 लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु || 270 || ॥
271 लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते || 271 || ॥
272 संसारकारागृहमोक्षमिच्छो- रयोमयं पादनिबन्धशृङ्खलम् । निबद्ध वदन्ति तज्ज्ञाः पटु वासनात्रयं योऽस्माद्विमुक्तः समुपैति मुक्तिम् || 272 || ॥
273 जलादिसंपर्कवशात् प्रभूत दुर्गन्धधूताऽगरुदिव्यवासना । सङ्घर्षणेनैव विभाति सम्यग्विधूयमाने सति बाह्यगन्धे || 273 || ॥
274 अन्तःश्रितानन्तदुरन्तवासना- धूलीविलिप्ता परमात्मवासना । प्रज्ञातिसङ्घर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् || 274 || ॥
275 अनात्मवासनाजालैस्तिरोभूतात्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् || 275 || ॥
276 यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाम् । बाह्यवासनाः निःशेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबन्धशून्या || 276 || ॥
277 स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । स्थित्या वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु || 277 || ॥
278 तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति । तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु || 278 || ॥
279 प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु || 279 || ॥
280 नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् । वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु || 280 || ॥
281 श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु || 281 || ॥
282 अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु || 282 || ॥
283 तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु || 283 || ॥
284 अहम्भावस्य देहेऽस्मिन्निःशेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु || 284 || ॥
285 प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु || 285 || ॥
286 निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि || 286 || ॥
287 मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव || 287 || ॥
288 घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णी भव सदा मुने || 288 || ॥
289 स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् || 289 || ॥
290 चिदात्मनि सदानन्दे देहारूढामहन्धियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा || 290 || ॥
291 यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि || 291 || ॥
292 यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजेत शैलूषवद्वेषमुपात्तमात्मनः || 292 || ॥
293 सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् || 293 || ॥
294 अहम्पदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः || 294 || ॥
295 विकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति । नित्योऽविकारो मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः || 295 || ॥
296 अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् || 296 || ॥
297 त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृतादीं- स्यक्त्वा भवाखण्डसुखस्वरूपः || 297 || ॥
298 सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेवं मूलं प्रथमविकारो भवत्यहङ्कारः || 298 || ॥
299 यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा || 299 || ॥
300 अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः || 300 || ॥
301 यो वा पुरैषोऽहमिति प्रतीतो बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया । बुद्ध्याऽविविक्तस्तमसा तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः || 301 || ॥
302 ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैः चण्डैः विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः || 302 || ॥
303 यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै || 303 || ॥
304 अहोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् || 304 || ॥
305 अहङ्कर्तर्यस्मिन्नहमिति मतिं मुञ्च सहसा विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि । यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् || 305 || ॥
306 सदैकरूपस्य चिदात्मनो विभोरानन्दमूर्तेरनवद्यकीर्तेः । नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः || 306 || ॥
307 तस्मादहङ्कारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् । विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् || 307 || ॥
308 ततोऽहमादेर्विनिवर्त्य वृत्तिं सन्त्यक्तरागः परमार्थलाभात् । तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः || 308 || ॥
309 समूलकृत्तोऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् । सञ्जीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा || 309 || ॥
310 निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु || 310 || ॥
311 देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः || 311 || ॥
312 कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते । कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् || 312 || ॥
313 वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते || 313 || ॥
315 संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः । वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः । त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा || 315 || ॥
316 सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः मात्रावलोकनम् सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते || 316 || ॥
317 क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते || 317 || ॥
318 सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाप्यहमादिवासना । विलीना त्वहमादिवासना अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा || 318 || ॥
319 तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगन्धः || 319 || ॥
320 दृश्यं प्रतीतं प्रविलापयन्स्वयं सन्मात्रमानन्दघनं विभावयन् । समाहितः सन्बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे || 320 || ॥
321 प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः || 321 || ॥
322 न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा || 322 || ॥
323 विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् || 323 || ॥
324 यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् || 324 || ॥
325 लक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा || 325 || ॥
326 विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् । सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् || 326 || ॥
327 अतः प्रमादान्न परोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः || 327 || ॥
328 ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते || 328 || ॥
329 सङ्कल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् । अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजे । जीवतो यस्य कैवल्यं विदेहे स च केवलः । यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः || 329 || ॥
330 यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदैव यदीक्षितं भिन्नतया प्रमादात् || 330 || ॥
331 श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा || 331 || ॥
332 सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचोरयोः || 332 || ॥
333 यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम् || 333 || ॥
334 बाह्याभिसन्धिः दुर्वासनामेव ततस्ततोऽधिकाम् । ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम् || 334 || ॥
335 बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोधः पदवी विमुक्तेः || 335 || ॥
336 कः पण्डितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी । जानन्हि कुर्यादसतोऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः || 336 || ॥
337 देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् || 337 || ॥
338 अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्वाऽऽत्मनाधारतया विलोक्य । ज्ञानात्मन् त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः || 338 || ॥
339 सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया || 339 || ॥
340 दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । सन्न्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः || 340 || ॥
341 सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः सार्वात्म्य समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः || 341 || ॥
342 आरूढशक्तेरहमो विनाशः कर्तुन्न शक्य सहसापि पण्डितैः । कर्तुं न ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तराऽनन्तभवा हि वासनाः || 342 || ॥
343 अहम्बुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः || 343 || ॥
344 विक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे । दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणमात्मनि च स्वभावात् । निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं न हि तदा यदि चेन्मृषार्थे || 344 || ॥
345 सम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्तु पुनर्न संसृतिः || 345 || ॥
346 परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् । किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य || 346 || ॥
347 आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः । मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः || 347 || ॥
348 एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा || 348 || ॥
349 अयोऽग्नियोगादिव सत्समन्वयान् मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेव त्रितयं दृष्टं भ्रमस्वप्नमनोरथेषु || 349 || ॥
350 ततो विकाराः प्रकृतेरहम्मुखा देहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभावितया ह्यमीषाभाविन एष आत्मा मसत्त्वमात्मा तु कदापि नान्यथा || 350 || ॥
351 मसत्त्वमात्मा तु कदापि नित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः । अहम्पदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दघनः परात्मा || 351 || ॥
352 इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या । ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति || 352 || ॥
353 अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् || 353 || ॥
354 त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या || 354 || ॥
355 शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः || 355 || ॥
356 समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः || 356 || ॥
357 योगात्स्वयमेव चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाऽकल्पसमाधिनिष्ठया || 357 || ॥
358 सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते || 358 || ॥
359 क्रियान्तरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति । ध्यायन्यथालिं तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया || 359 || ॥
360 अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति । समाधिनात्यन्तसुसूक्ष्मवृत्त्या ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः || 360 || ॥
361 यथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्त्वम् || 361 || ॥
362 निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः || 362 || ॥
363 समाधिनाऽनेन समस्तवासना- ग्रन्थेर्विनाशोऽखिलकर्मनाशः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् || 363 || ॥
364 श्रुतेः शतगुणं विद्यान्मननं मननादपि । निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् || 364 || ॥
365 निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् || 365 || ॥
366 अतः समाधत्स्व यतेन्द्रियः सन् निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन || 366 || ॥
367 योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः । प्रथमं द्वारं निराशा च निरीहा च नित्यमेकान्तशीलता || 367 || ॥
368 एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना । तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः || 368 || ॥
369 वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजस्व || 369 || ॥
370 देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः || 370 || ॥
371 तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । सन्दृश्यते सदानन्दरसानुभवविप्लवः || 371 || ॥
372 अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया || 372 || ॥
373 बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः । सङ्गः विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः || 373 || ॥
374 वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् । विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति || 374 || ॥
375 अत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः || 375 || ॥
376 वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे || 376 || ॥
377 आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृति त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः । देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः || 377 || ॥
378 लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् || 378 || ॥
379 अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् || 379 || ॥
380 एष स्वयञ्ज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् । विज्ञानकोशे लक्ष्यं विधाय इनमसद्विलक्षणमखण्डवृत्त्याऽऽत्मतयाऽनुभावय || 380 || ॥
381 एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् || 381 || ॥
382 अत्रात्मत्वं दृढीकुर्वन्नहमादिषु सन्त्यजन् । उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् || 382 || ॥
383 विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यबोधमात्रे । शनैः शनैर्निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः || 383 || ॥
384 देहेन्द्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकयेत् || 384 || ॥
385 घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव || 385 || ॥
386 ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् || 386 || ॥
387 यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तिदृष्टारज्जुस्तद्वद्विश्वमात्मस्वरूपम् || 387 || ॥
388 स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन || 388 || ॥
389 अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यावाच्यां स्वयमप्युदीच्यां ह्यवाच्यां तथोपरिष्टात्स्वयमप्यधस्तात् || 389 || ॥
389 अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यावाच्यां स्वयमप्युदीच्यां ह्यवाच्यां तथोपरिष्टात्स्वयमप्यधस्तात् || 389 || ॥
390 तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् || 390 || ॥
390 तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् || 390 || ॥
391 सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया || 391 || ॥
391 सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया || 391 || ॥
392 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || 392 || ॥
392 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || 392 || ॥
393 आकाशवन्निर्मलनिर्विकल्पं निर्विकल्प निःसीमनिःस्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् || 393 || ॥
393 आकाशवन्निर्मलनिर्विकल्पं निर्विकल्प निःसीमनिःस्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् || 393 || ॥
394 वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । जगदापराणु सकलं ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् || 394 || ॥
394 वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । जगदापराणु सकलं ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् || 394 || ॥
395 आनन्दात्मनैव ध्रुवम् जहि मलमयकोशेऽहन्धियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ || 395 || ॥
395 आनन्दात्मनैव ध्रुवम् जहि मलमयकोशेऽहन्धियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ || 395 || ॥
396 शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः । व्याधिनिरयाः यदात्मानं शुद्धं कलयति शिवाकारमचलम् तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि || 396 || ॥
397 स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् || 397 || ॥
398 समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे । न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यतः || 398 || ॥
399 ततः असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 399 || ॥
400 द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि । द्रष्टृदर्शन निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 400 || ॥
401 कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 401 || ॥
402 तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् । यत्र विलीनं अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः || 402 || ॥
403 एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् । कथं भवेत् सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः || 403 || ॥
404 न ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे । कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् || 404 || ॥
405 मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते || 405 || ॥
406 अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् । पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः || 406 || ॥
407 चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि || 407 || ॥
408 किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ || 408 || ॥
409 प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसम्बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ || 409 || ॥
410 अजरममरमस्ताभाववस्तुस्वरूपं भासवस्तु स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ || 410 || ॥
411 समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् । विच्छिन्द्धि बन्धं भवगन्धगन्धितं गन्धगन्धिलं यत्नेन पुंस्त्वं सफलीकुरुष्व || 411 || ॥
412 सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने || 412 || ॥
413 छायेव पुंसः परिदृश्यमान- माभासरूपेण फलानुभूत्या । शरीरमाराच्छववन्निरस्तं पुनर्न सन्धत्त इदं महात्मा || 413 || ॥
414 सततविमलबोधानन्दरूपं समेत्य स्वमेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे । अथ पुनरपि नैष स्मर्यतां वान्तवस्तु नैव स्मरणविषयभूतं कल्पते कुत्सनाय || 414 || ॥
415 समूलमेतत्परिदाह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधा नन्दात्मना तिष्ठति विद्वरिष्ठः || 415 || ॥
416 प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत्पुनः पश्यति तत्त्ववेत्ता ऽऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः || 416 || ॥
417 अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् || 417 || ॥
418 संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः । बहिरन्तः सदानन्दरसास्वादनमात्मनि || 418 || ॥
419 वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् || 419 || ॥
420 यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् । निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः || 420 || ॥
421 दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति || 421 || ॥
422 विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं किमस्मात् || 422 || ॥
423 नोचेद्विदो अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः । अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः || 423 || ॥
424 विदुषः किं वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । अहम्भावोदयाभावो बोधस्य परमावधिः । लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा || 424 || ॥
425 ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी- रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् । स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी- रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि || 425 || ॥
426 स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः || 426 || ॥
427 ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते || 427 || ॥
428 यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः । प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते || 428 || ॥
429 लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः । बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते || 429 || ॥
430 शान्तसंसारकलनः कलावानपि निष्कलः । यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते || 430 || ॥
431 यः सचित्तोऽपि निश्चित्तः वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि । अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् || 431 || ॥
432 अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् || 432 || ॥
433 प्राप्ते गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् || 433 || ॥
434 इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् || 434 || ॥
435 ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः । अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् || 435 || ॥
436 देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः । औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः || 436 || ॥
437 स जीवन्मुक्त इष्यते, विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः || 437 || ॥
438 स जीवन्मुक्त इष्यते, देहेन्द्रियेष्वहम्भाव इदम्भावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते || 438 || ॥
439 जीवेशोभयसंसाररूपदुर्वासनोज्झिता । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः || 439 || ॥
440 स जीवन्मुक्त इष्यते, साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः || 440 || ॥
441 यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः || 441 || ॥
442 विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः || 442 || ॥
443 प्राचीनवासनावेगादसौ संसरतीति चेत् । न सदेकत्वविज्ञानान्मन्दी भवति वासना || 443 || ॥
444 अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः || 444 || ॥
445 निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् || 445 || ॥
446 सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् || 446 || ॥
447 अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् । सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् || 447 || ॥
448 यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा || 448 || ॥
449 स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यति च यत्किञ्चित्कदाचिद्भाविकर्मभिः || 449 || ॥
450 न नभो घटयोगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते || 450 || ॥
451 जञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति । अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् || 451 || ॥
452 व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् || 452 || ॥
453 प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् || 453 || ॥
454 उपाधितादात्म्यविहीनकेवल ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसम्बन्धकथेव जाग्रतः || 454 || ॥
455 न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तु स्वयं तिष्ठति जागरेण || 455 || ॥
456 न तस्य मिथ्यार्थसमर्थनेच्छा न सङ्ग्रहस्तज्जगतोऽपि दृष्टः । तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् || 456 || ॥
457 तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ || 457 || ॥
458 कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः || 458 || ॥
459 अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना || 459 || ॥
460 प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः || 460 || ॥
461 शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि । अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः । सत्त्वमसत्त्वस्य अजातस्य कुतो नाशः प्रारब्धमसतः कुतः || 461 || ॥
462 ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् || 462 || ॥
463 समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः || 463 || ॥
464 परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 464 || ॥
465 सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 465 || ॥
466 प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 466 || ॥
467 अहेयमनुपादेयमनादेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 467 || ॥
468 निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 468 || ॥
469 अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 469 || ॥
470 सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 470 || ॥
471 निरस्तरागा विनिरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् || 471 || ॥
472 भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य । विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः || 472 || ॥
473 समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयं सम्यगवेक्षितश्चे- छ्रुतः पदार्थो न पुनर्विकल्प्यते || 473 || ॥
474 स्वस्याविद्याबन्धसम्बन्धमोक्षा- त्सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् || 474 || ॥
475 बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् || 475 || ॥
476 तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया || 476 || ॥
477 स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि || 477 || ॥
478 सुसुखं तिष्ठेन्न वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् || 478 || ॥
479 इति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् || 479 || ॥
480 किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् । उत्थाय परमानन्दादिदं वचनमब्रवीत् || 480 || ॥
481 बुद्धिर्विनष्टा, गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाऽधिगत्या । इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्यपारम् || 481 || ॥
482 वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् || 482 || ॥
483 क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् || 483 || ॥
484 किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे || 484 || ॥
485 न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः || 485 || ॥
486 नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने || 486 || ॥
487 यत्कटाक्षशशिसान्द्रचन्द्रिका- पातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवा - नन्दमात्मपदमक्षयं क्षणात् || 487 || ॥
488 धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् || 488 || ॥
489 असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः । प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः || 489 || ॥
490 अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः || 490 || ॥
491 द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् । नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा || 491 || ॥
492 नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् || 492 || ॥
493 निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानंदैक रसं सत्यं ब्रह्माद्वितीयमेवाहम् || 493 || ॥
494 नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः || 494 || ॥
495 सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदन्तया पुरा || 495 || ॥
496 मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् || 496 || ॥
497 स्थुलादिभावा मयि कल्पिता भ्रमा- दारोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय- णर्त्वादयो निष्कलनिर्विकल्पे || 497 || ॥
498 आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैरतिदोषदूषितैः । नार्द्रीकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः || 498 || ॥
499 आकाशवल्लेपविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् । अहार्यवन्नित्यविनिश्चलोऽहं अम्भोधिवत्पारविवर्जितोऽहम् || 499 || ॥
500 न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः || 500 || ॥
501 उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते स एव जीर्यन् म्रियते सदाहं एव जीवन् कुलाद्रिवन्निश्चल एव संस्थितः || 501 || ॥
502 न मे प्रवृत्तिः न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य एकात्मको यो निविडो निरन्तरः व्योमेव पूर्णः स कथं नु चेष्टते || 502 || ॥
503 पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्यपि श्रुतिः || 503 || ॥
504 छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् || 504 || ॥
505 न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् अविकारमुदासीनं गृहधर्माः प्रदीपवत् देहेन्द्रियमनोधर्मा नैवात्मानं स्पृशन्त्यहो || 505 || ॥
506 रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा दाहनियामकत्वम् वाऽयसि दाहकत्वम् रज्जोर्यथाऽऽरोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे || 506 || ॥
507 कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् द्रष्टापि वा दर्शयितापि नाहं सोऽहं स्वयञ्ज्योतिरनीदृगात्मा || 507 || ॥
508 चलत्युपाधौ प्रतिबिम्बलौल्य मौपाधिकं मूढधियो नयन्ति स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतोऽस्मि हेति || 508 || ॥
509 जले वापि स्थले वापि लुठत्वेष जडात्मकः नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा || 509 || ॥
510 कर्तृत्वभोक्तृत्वखलत्वमत्तता जडत्वबद्धत्वविमुक्ततादयः बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये || 510 || ॥
511 सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति || 511 || ॥
512 ह्यम्बुदडम्बरोऽम्बरं अव्यक्तादिस्थूलपर्यन्तमेतत् विश्वं यत्राभासमात्रं प्रतीतम् व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि || 512 || ॥
513 सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् नित्यं शुद्धं निश्चलं निर्विकल्पं निष्कलं ब्रह्माद्वैतं यत्तदेवाहमस्मि || 513 || ॥
514 यत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि || 514 || ॥
515 निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः || 515 || ॥
516 सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः || 516 || ॥
517 स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु || 517 || ॥
518 महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो || 518 || ॥
519 नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः सदेकस्मै नमश्चिन्महसे मुहुः यदेतद्विश्वरूपेण राजते गुरुराज ते || 519 || ॥
520 इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् प्रमुदितहृदयं स देशिकेन्द्रः हृदयः पुनरिदमाह वचः परं महात्मा || 520 || ॥
521 ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः सत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां विद्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् || 521 || ॥
522 कस्तां परानन्दरसानुभूति मृत्सृज्य शून्येषु रमेत विद्वान् मुत्सृज्य चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् || 522 || ॥
523 असत्पदार्थानुभवेन किञ्चिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया || 523 || ॥
524 स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् सर्वतः स्वानन्दमनुभुञ्जानः कालं नय महामते || 524 || ॥
525 अखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम् || 525 || ॥
526 तूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः ब्रह्मात्मनो ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् || 526 || ॥
527 नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः || 527 || ॥
528 गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः || 528 || ॥
529 न देशकालासनदिग्यमादि लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः प्रतिबद्ध संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यवस्था || 529 || ॥
530 घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते अपेक्ष्यते विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः || 530 || ॥
531 अयमात्मा नित्यसिद्धः प्रमाणे सति भासते न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते || 531 || ॥
532 देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् || 532 || ॥
533 भानुनेव जगत्सर्वं भासते यस्य तेजसा अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् || 533 || ॥
534 वेदशास्त्रपुराणानि भूतानि सकलान्यपि येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् || 534 || ॥
535 एष स्वयञ्ज्योतिरनन्तशक्तिः आत्माऽप्रमेयः सकलानुभूतिः यमेव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः || 535 || ॥
536 न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः || 536 || ॥
537 क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः तथैव विद्वान् रमते निर्ममो निरहं सुखी || 537 || ॥
538 चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि || 538 || ॥
539 विमानमालम्ब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः || 539 || ॥
540 दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् || 540 || ॥
541 कामान्निष्कामरूपी संश्चरत्येकचरो मुनिः कामान्नी कामरूपी स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः || 541 || ॥
542 क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्येवं प्राज्ञः सततपरमानन्दसुखितः || 542 || ॥
543 निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः || 543 || ॥
544 अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः || 544 || ॥
545 अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे || 545 || ॥
546 स्थूलादिसम्बन्धवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाऽप्यशुभं फलं वा || 546 || ॥
547 तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् || 547 || ॥
548 तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् || 548 || ॥
550 अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् दैवेन नीयते देहो यथाकालोपभुक्तिषु || 550 || ॥
551 प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः || 551 || ॥
552 नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनलक्षणस्थः नैव क्रियाफलमपीषदवेक्षते सः स्वानन्दसान्द्ररसपानसुमत्तचित्तः || 552 || ॥
553 लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः || 553 || ॥
554 जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् || 554 || ॥
555 शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः || 555 || ॥
556 यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् विशीर्णं पर्णमिव ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् || 556 || ॥
557 सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाऽद्वयानन्दमयात्मना सदा न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय || 557 || ॥
558 देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः || 558 || ॥
559 कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् || 559 || ॥
560 पत्रस्य पुष्पस्य फलस्य नाशवद् देहेन्द्रियप्राणधियां विनाशः नैवात्मनः स्वस्य सदात्मकस्य नन्दाकृतेर्वृक्षवदस्ति चैषः || 560 || ॥
561 प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् || 561 || ॥
562 अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु || 562 || ॥
563 पाषाणवृक्षतृणधान्यकडङ्कराद्या दग्धा भवन्ति हि मृदेव यथा तथैव देहेन्द्रियासुमनादि समस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् || 563 || ॥
564 विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते || 564 || ॥
565 घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् || 565 || ॥
566 क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः || 566 || ॥
567 एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः || 567 || ॥
568 सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः || 568 || ॥
569 मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ || 569 || ॥
570 आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः || 570 || ॥
571 बन्धञ्च मोक्षञ्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति दृगावृतिं मेघकृतां यथा रवौ यतोऽद्वयाऽसङ्गचिदेतदक्षरम् || 571 || ॥
572 चिदेकमक्षरम् अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः || 572 || ॥
573 अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः || 573 || ॥
574 न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता || 574 || ॥
575 सकलनिगमचूडास्वान्तसिद्धान्तरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य अपगतकलिदोषं कामनिर्मुक्तबुद्धिः स्वसुतवदसकृत्त्वां भावयित्वा मुमुक्षुम् || 575 || ॥
576 इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः || 576 || ॥
577 गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः गुरुरेष पावयन्वसुधां सर्वां विचचार निरन्तरः || 577 || ॥
578 इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् निरूपितं मुमुक्षूणां सुखबोधोपपत्तये || 578 || ॥
579 हितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः भवसुखविरताः प्रशान्तचित्ताः सुखविमुखाः श्रुतिरसिका यतयो मुमुक्षवो ये || 579 || ॥
580 संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी || 580 || ॥