मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
तस्मादद्रेर्निगदितुमथो शीघ्रमेत्यालकायां यक्षागारं विगलितनिभं दिष्टचिह्नैर्विदित्वा। यत्संदिष्टं प्रणयमधुरं गुह्यकेन प्रयत्नात् तद्गेहिन्याः सकलमवदत् कामरूपी पयोदः॥
No words available for this verse.