मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्या दान्वास्यैनां स्तनितविमुखो याममात्रं सहस्व। मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् सद्यःकण्ठच्युतभुजलताग्रन्थिगाढोपगूढम्॥
No words available for this verse.