2.31

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 2.31

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम्। मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रां आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्॥

Words

No words available for this verse.