मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा। तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचित् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥
No words available for this verse.