2.25

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 2.25

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती। पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥

Words

No words available for this verse.