2.12

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 2.12

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान्। लाक्षारागं चरणकमलन्यासयोग्यं च यस्यां एकः सूते सकलमबलामण्डनं कल्पवृक्षः॥

Words

No words available for this verse.