मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्। या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्॥
No words available for this verse.