मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्रैः आपन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम्॥
No words available for this verse.