1.54

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 1.54

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः। वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्॥

Words

No words available for this verse.