1.53

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 1.53

तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः। संसर्पन्त्या सपदि भवतः स्रोतसि छाययाऽसौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥

Words

No words available for this verse.