मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः। संसर्पन्त्या सपदि भवतः स्रोतसि छाययाऽसौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥
No words available for this verse.