मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्। प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीः एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥
No words available for this verse.