1.45

मेघदूतम्

मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन

Verse 1.45

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः। रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संहृतं तद्धि तेजः॥

Words

No words available for this verse.