मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोः त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः। यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि॥
No words available for this verse.