Sanskrit Dhatu List

कुल धातु: 10
क्रमांक गण धातु अर्थ मूल पचादि प्रकार
1 भ्वादि गम् To go गम् सः ग्रामं गच्छति परस्मैपदी
2 अदादि अद् To eat अद् सः फलम् अत्ति परस्मैपदी
3 जुहोत्यादि हु To sacrifice हु सः अग्नौ हविः जुहोति परस्मैपदी
4 दिवादि दिव् To play / sport दिव् सः क्रीडति आत्मनेपदी
5 तुदादि तुद् To strike तुद् सः शत्रुम् तुदति परस्मैपदी
6 रुधादि रुध् To obstruct रुध् सः मार्गं रुणद्धि उभयपदी
7 तनादि तनु To stretch तनु सः सूत्रं तनुते उभयपदी
8 क्र्यादि कृ To do / make कृ सः कार्यं करोति उभयपदी
9 चुरादि चुर् To steal चुर् सः रत्नं चोरयति परस्मैपदी
10 स्वादि स्वद् To taste स्वद् सः फलस्य स्वादं अनुभवति उभयपदी